Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
brāhmaṇyaṃ yadi duṣprāpaṃ tribhirvarṇairnarādhipa |
kathaṃ prāptaṃ mahārāja kṣatriyeṇa mahātmanā || 1 ||
[Analyze grammar]

viśvāmitreṇa dharmātmanbrāhmaṇatvaṃ nararṣabha |
śrotumicchāmi tattvena tanme brūhi pitāmaha || 2 ||
[Analyze grammar]

tena hyamitavīryeṇa vasiṣṭhasya mahātmanaḥ |
hataṃ putraśataṃ sadyastapasā prapitāmaha || 3 ||
[Analyze grammar]

yātudhānāśca bahavo rākṣasāstigmatejasaḥ |
manyunāviṣṭadehena sṛṣṭāḥ kālāntakopamāḥ || 4 ||
[Analyze grammar]

mahānkuśikavaṃśaśca brahmarṣiśatasaṃkulaḥ |
sthāpito naraloke'sminvidvānbrāhmaṇasaṃstutaḥ || 5 ||
[Analyze grammar]

ṛcīkasyātmajaścaiva śunaḥśepo mahātapāḥ |
vimokṣito mahāsatrātpaśutāmabhyupāgataḥ || 6 ||
[Analyze grammar]

hariścandrakratau devāṃstoṣayitvātmatejasā |
putratāmanusaṃprāpto viśvāmitrasya dhīmataḥ || 7 ||
[Analyze grammar]

nābhivādayate jyeṣṭhaṃ devarātaṃ narādhipa |
putrāḥ pañcaśatāścāpi śaptāḥ śvapacatāṃ gatāḥ || 8 ||
[Analyze grammar]

triśaṅkurbandhusaṃtyakta ikṣvākuḥ prītipūrvakam |
avākśirā divaṃ nīto dakṣiṇāmāśrito diśam || 9 ||
[Analyze grammar]

viśvāmitrasya vipulā nadī rājarṣisevitā |
kauśikīti śivā puṇyā brahmarṣigaṇasevitā || 10 ||
[Analyze grammar]

tapovighnakarī caiva pañcacūḍā susaṃmatā |
rambhā nāmāpsarāḥ śāpādyasya śailatvamāgatā || 11 ||
[Analyze grammar]

tathaivāsya bhayādbaddhvā vasiṣṭhaḥ salile purā |
ātmānaṃ majjayāmāsa vipāśaḥ punarutthitaḥ || 12 ||
[Analyze grammar]

tadāprabhṛti puṇyā hi vipāśābhūnmahānadī |
vikhyātā karmaṇā tena vasiṣṭhasya mahātmanaḥ || 13 ||
[Analyze grammar]

vāgbhiśca bhagavānyena devasenāgragaḥ prabhuḥ |
stutaḥ prītamanāścāsīcchāpāccainamamocayat || 14 ||
[Analyze grammar]

dhruvasyauttānapādasya brahmarṣīṇāṃ tathaiva ca |
madhye jvalati yo nityamudīcīmāśrito diśam || 15 ||
[Analyze grammar]

tasyaitāni ca karmāṇi tathānyāni ca kaurava |
kṣatriyasyetyato jātamidaṃ kautūhalaṃ mama || 16 ||
[Analyze grammar]

kimetaditi tattvena prabrūhi bharatarṣabha |
dehāntaramanāsādya kathaṃ sa brāhmaṇo'bhavat || 17 ||
[Analyze grammar]

etattattvena me rājansarvamākhyātumarhasi |
mataṃgasya yathātattvaṃ tathaivaitadbravīhi me || 18 ||
[Analyze grammar]

sthāne mataṃgo brāhmaṇyaṃ nālabhadbharatarṣabha |
caṇḍālayonau jāto hi kathaṃ brāhmaṇyamāpnuyāt || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: