Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
pitāmaha mahāprājña sarvaśāstraviśārada |
śrutaṃ me mahadākhyānamidaṃ matimatāṃ vara || 1 ||
[Analyze grammar]

bhūyastu śrotumicchāmi dharmārthasahitaṃ nṛpa |
kathyamānaṃ tvayā kiṃcittanme vyākhyātumarhasi || 2 ||
[Analyze grammar]

kena mṛtyurgṛhasthena dharmamāśritya nirjitaḥ |
ityetatsarvamācakṣva tattvena mama pārthiva || 3 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
yathā mṛtyurgṛhasthena dharmamāśritya nirjitaḥ || 4 ||
[Analyze grammar]

manoḥ prajāpate rājannikṣvākurabhavatsutaḥ |
tasya putraśataṃ jajñe nṛpateḥ sūryavarcasaḥ || 5 ||
[Analyze grammar]

daśamastasya putrastu daśāśvo nāma bhārata |
māhiṣmatyāmabhūdrājā dharmātmā satyavikramaḥ || 6 ||
[Analyze grammar]

daśāśvasya sutastvāsīdrājā paramadhārmikaḥ |
satye tapasi dāne ca yasya nityaṃ rataṃ manaḥ || 7 ||
[Analyze grammar]

madirāśva iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ |
dhanurvede ca vede ca nirato yo'bhavatsadā || 8 ||
[Analyze grammar]

madirāśvasya putrastu dyutimānnāma pārthivaḥ |
mahābhāgo mahātejā mahāsattvo mahābalaḥ || 9 ||
[Analyze grammar]

putro dyutimatastvāsītsuvīro nāma pārthivaḥ |
dharmātmā kośavāṃścāpi devarāja ivāparaḥ || 10 ||
[Analyze grammar]

suvīrasya tu putro'bhūtsarvasaṃgrāmadurjayaḥ |
durjayetyabhivikhyātaḥ sarvaśāstraviśāradaḥ || 11 ||
[Analyze grammar]

durjayasyendravapuṣaḥ putro'gnisadṛśadyutiḥ |
duryodhano nāma mahānrājāsīdrājasattama || 12 ||
[Analyze grammar]

tasyendrasamavīryasya saṃgrāmeṣvanivartinaḥ |
viṣayaśca prabhāvaśca tulyamevābhyavartata || 13 ||
[Analyze grammar]

ratnairdhanaiśca paśubhiḥ sasyaiścāpi pṛthagvidhaiḥ |
nagaraṃ viṣayaścāsya pratipūrṇaṃ tadābhavat || 14 ||
[Analyze grammar]

na tasya viṣaye cābhūtkṛpaṇo nāpi durgataḥ |
vyādhito vā kṛśo vāpi tasminnābhūnnaraḥ kvacit || 15 ||
[Analyze grammar]

sudakṣiṇo madhuravāganasūyurjitendriyaḥ |
dharmātmā cānṛśaṃsaśca vikrānto'thāvikatthanaḥ || 16 ||
[Analyze grammar]

yajvā vadānyo medhāvī brahmaṇyaḥ satyasaṃgaraḥ |
na cāvamantā dātā ca vedavedāṅgapāragaḥ || 17 ||
[Analyze grammar]

taṃ narmadā devanadī puṇyā śītajalā śivā |
cakame puruṣaśreṣṭhaṃ svena bhāvena bhārata || 18 ||
[Analyze grammar]

tasya jajñe tadā nadyāṃ kanyā rājīvalocanā |
nāmnā sudarśanā rājanrūpeṇa ca sudarśanā || 19 ||
[Analyze grammar]

tādṛgrūpā na nārīṣu bhūtapūrvā yudhiṣṭhira |
duryodhanasutā yādṛgabhavadvaravarṇinī || 20 ||
[Analyze grammar]

tāmagniścakame sākṣādrājakanyāṃ sudarśanām |
bhūtvā ca brāhmaṇaḥ sākṣādvarayāmāsa taṃ nṛpam || 21 ||
[Analyze grammar]

daridraścāsavarṇaśca mamāyamiti pārthivaḥ |
na ditsati sutāṃ tasmai tāṃ viprāya sudarśanām || 22 ||
[Analyze grammar]

tato'sya vitate yajñe naṣṭo'bhūddhavyavāhanaḥ |
tato duryodhano rājā vākyamāhartvijastadā || 23 ||
[Analyze grammar]

duṣkṛtaṃ mama kiṃ nu syādbhavatāṃ vā dvijarṣabhāḥ |
yena nāśaṃ jagāmāgniḥ kṛtaṃ kupuruṣeṣviva || 24 ||
[Analyze grammar]

na hyalpaṃ duṣkṛtaṃ no'sti yenāgnirnāśamāgataḥ |
bhavatāṃ vātha vā mahyaṃ tattvenaitadvimṛśyatām || 25 ||
[Analyze grammar]

etadrājño vacaḥ śrutvā viprāste bharatarṣabha |
niyatā vāgyatāścaiva pāvakaṃ śaraṇaṃ yayuḥ || 26 ||
[Analyze grammar]

tāndarśayāmāsa tadā bhagavānhavyavāhanaḥ |
svaṃ rūpaṃ dīptimatkṛtvā śaradarkasamadyutiḥ || 27 ||
[Analyze grammar]

tato mahātmā tānāha dahano brāhmaṇarṣabhān |
varayāmyātmano'rthāya duryodhanasutāmiti || 28 ||
[Analyze grammar]

tataste kālyamutthāya tasmai rājñe nyavedayan |
brāhmaṇā vismitāḥ sarve yaduktaṃ citrabhānunā || 29 ||
[Analyze grammar]

tataḥ sa rājā tacchrutvā vacanaṃ brahmavādinām |
avāpya paramaṃ harṣaṃ tatheti prāha buddhimān || 30 ||
[Analyze grammar]

prāyācata nṛpaḥ śulkaṃ bhagavantaṃ vibhāvasum |
nityaṃ sāṃnidhyamiha te citrabhāno bhavediti |
tamāha bhagavānagnirevamastviti pārthivam || 31 ||
[Analyze grammar]

tataḥ sāṃnidhyamadhyāpi māhiṣmatyāṃ vibhāvasoḥ |
dṛṣṭaṃ hi sahadevena diśo vijayatā tadā || 32 ||
[Analyze grammar]

tatastāṃ samalaṃkṛtya kanyāmahatavāsasam |
dadau duryodhano rājā pāvakāya mahātmane || 33 ||
[Analyze grammar]

pratijagrāha cāgnistāṃ rājaputrīṃ sudarśanām |
vidhinā vedadṛṣṭena vasordhārāmivādhvare || 34 ||
[Analyze grammar]

tasyā rūpeṇa śīlena kulena vapuṣā śriyā |
abhavatprītimānagnirgarbhaṃ tasyāṃ samādadhe || 35 ||
[Analyze grammar]

tasyāṃ samabhavatputro nāmnāgneyaḥ sudarśanaḥ |
śiśurevādhyagātsarvaṃ sa ca brahma sanātanam || 36 ||
[Analyze grammar]

athaughavānnāma nṛpo nṛgasyāsītpitāmahaḥ |
tasyāpyoghavatī kanyā putraścaugharatho'bhavat || 37 ||
[Analyze grammar]

tāmoghavāndadau tasmai svayamoghavatīṃ sutām |
sudarśanāya viduṣe bhāryārthe devarūpiṇīm || 38 ||
[Analyze grammar]

sa gṛhasthāśramaratastayā saha sudarśanaḥ |
kurukṣetre'vasadrājannoghavatyā samanvitaḥ || 39 ||
[Analyze grammar]

gṛhasthaścāvajeṣyāmi mṛtyumityeva sa prabho |
pratijñāmakaroddhīmāndīptatejā viśāṃ pate || 40 ||
[Analyze grammar]

tāmathaughavatīṃ rājansa pāvakasuto'bravīt |
atitheḥ pratikūlaṃ te na kartavyaṃ kathaṃcana || 41 ||
[Analyze grammar]

yena yena ca tuṣyeta nityameva tvayātithiḥ |
apyātmanaḥ pradānena na te kāryā vicāraṇā || 42 ||
[Analyze grammar]

etadvrataṃ mama sadā hṛdi saṃparivartate |
gṛhasthānāṃ hi suśroṇi nātithervidyate param || 43 ||
[Analyze grammar]

pramāṇaṃ yadi vāmoru vacaste mama śobhane |
idaṃ vacanamavyagrā hṛdi tvaṃ dhārayeḥ sadā || 44 ||
[Analyze grammar]

niṣkrānte mayi kalyāṇi tathā saṃnihite'naghe |
nātithiste'vamantavyaḥ pramāṇaṃ yadyahaṃ tava || 45 ||
[Analyze grammar]

tamabravīdoghavatī yatā mūrdhni kṛtāñjaliḥ |
na me tvadvacanātkiṃcidakartavyaṃ kathaṃcana || 46 ||
[Analyze grammar]

jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam |
pṛṣṭhato'nvagamadrājanrandhrānveṣī tadā sadā || 47 ||
[Analyze grammar]

idhmārthaṃ tu gate tasminnagniputre sudarśane |
atithirbrāhmaṇaḥ śrīmāṃstāmāhaughavatīṃ tadā || 48 ||
[Analyze grammar]

ātithyaṃ dattamicchāmi tvayādya varavarṇini |
pramāṇaṃ yadi dharmaste gṛhasthāśramasaṃmataḥ || 49 ||
[Analyze grammar]

ityuktā tena vipreṇa rājaputrī yaśasvinī |
vidhinā pratijagrāha vedoktena viśāṃ pate || 50 ||
[Analyze grammar]

āsanaṃ caiva pādyaṃ ca tasmai dattvā dvijātaye |
provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te || 51 ||
[Analyze grammar]

tāmabravīttato vipro rājaputrīṃ sudarśanām |
tvayā mamārthaḥ kalyāṇi nirviśaṅke tadācara || 52 ||
[Analyze grammar]

yadi pramāṇaṃ dharmaste gṛhasthāśramasaṃmataḥ |
pradānenātmano rājñi kartumarhasi me priyam || 53 ||
[Analyze grammar]

tathā saṃchandyamāno'nyairīpsitairnṛpakanyayā |
nānyamātmapradānātsa tasyā vavre varaṃ dvijaḥ || 54 ||
[Analyze grammar]

sā tu rājasutā smṛtvā bharturvacanamāditaḥ |
tatheti lajjamānā sā tamuvāca dvijarṣabham || 55 ||
[Analyze grammar]

tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha |
saṃsmṛtya bharturvacanaṃ gṛhasthāśramakāṅkṣiṇaḥ || 56 ||
[Analyze grammar]

athedhmānsamupādāya sa pāvakirupāgamat |
mṛtyunā raudrabhāvena nityaṃ bandhurivānvitaḥ || 57 ||
[Analyze grammar]

tatastvāśramamāgamya sa pāvakasutastadā |
tāmājuhāvaughavatīṃ kvāsi yāteti cāsakṛt || 58 ||
[Analyze grammar]

tasmai prativacaḥ sā tu bhartre na pradadau tadā |
karābhyāṃ tena vipreṇa spṛṣṭā bhartṛvratā satī || 59 ||
[Analyze grammar]

ucchiṣṭāsmīti manvānā lajjitā bhartureva ca |
tūṣṇīṃbhūtābhavatsādhvī na covācātha kiṃcana || 60 ||
[Analyze grammar]

atha tāṃ punarevedaṃ provāca sa sudarśanaḥ |
kva sā sādhvī kva sā yātā garīyaḥ kimato mama || 61 ||
[Analyze grammar]

pativratā satyaśīlā nityaṃ caivārjave ratā |
kathaṃ na pratyudetyadya smayamānā yathā purā || 62 ||
[Analyze grammar]

uṭajasthastu taṃ vipraḥ pratyuvāca sudarśanam |
atithiṃ viddhi saṃprāptaṃ pāvake brāhmaṇaṃ ca mām || 63 ||
[Analyze grammar]

anayā chandyamāno'haṃ bhāryayā tava sattama |
taistairatithisatkārairārjave'syā dṛḍhaṃ manaḥ || 64 ||
[Analyze grammar]

anena vidhinā seyaṃ māmarcati śubhānanā |
anurūpaṃ yadatrādya tadbhavānvaktumarhati || 65 ||
[Analyze grammar]

kūṭamudgarahastastu mṛtyustaṃ vai samanvayāt |
hīnapratijñamatrainaṃ vadhiṣyāmīti cintayan || 66 ||
[Analyze grammar]

sudarśanastu manasā karmaṇā cakṣuṣā girā |
tyakterṣyastyaktamanyuśca smayamāno'bravīdidam || 67 ||
[Analyze grammar]

surataṃ te'stu viprāgrya prītirhi paramā mama |
gṛhasthasya hi dharmo'gryaḥ saṃprāptātithipūjanam || 68 ||
[Analyze grammar]

atithiḥ pūjito yasya gṛhasthasya tu gacchati |
nānyastasmātparo dharma iti prāhurmanīṣiṇaḥ || 69 ||
[Analyze grammar]

prāṇā hi mama dārāśca yaccānyadvidyate vasu |
atithibhyo mayā deyamiti me vratamāhitam || 70 ||
[Analyze grammar]

niḥsaṃdigdhaṃ mayā vākyametatte samudāhṛtam |
tenāhaṃ vipra satyena svayamātmānamālabhe || 71 ||
[Analyze grammar]

pṛthivī vāyurākāśamāpo jyotiśca pañcamam |
buddhirātmā manaḥ kālo diśaścaiva guṇā daśa || 72 ||
[Analyze grammar]

nityamete hi paśyanti dehināṃ dehasaṃśritāḥ |
sukṛtaṃ duṣkṛtaṃ cāpi karma dharmabhṛtāṃ vara || 73 ||
[Analyze grammar]

yathaiṣā nānṛtā vāṇī mayādya samudāhṛtā |
tena satyena māṃ devāḥ pālayantu dahantu vā || 74 ||
[Analyze grammar]

tato nādaḥ samabhavaddikṣu sarvāsu bhārata |
asakṛtsatyamityeva naitanmithyeti sarvaśaḥ || 75 ||
[Analyze grammar]

uṭajāttu tatastasmānniścakrāma sa vai dvijaḥ |
vapuṣā khaṃ ca bhūmiṃ ca vyāpya vāyurivodyataḥ || 76 ||
[Analyze grammar]

svareṇa vipraḥ śaikṣeṇa trīṃllokānanunādayan |
uvāca cainaṃ dharmajñaṃ pūrvamāmantrya nāmataḥ || 77 ||
[Analyze grammar]

dharmo'hamasmi bhadraṃ te jijñāsārthaṃ tavānagha |
prāptaḥ satyaṃ ca te jñātvā prītirme paramā tvayi || 78 ||
[Analyze grammar]

vijitaśca tvayā mṛtyuryo'yaṃ tvāmanugacchati |
randhrānveṣī tava sadā tvayā dhṛtyā vaśīkṛtaḥ || 79 ||
[Analyze grammar]

na cāsti śaktistrailokye kasyacitpuruṣottama |
pativratāmimāṃ sādhvīṃ tavodvīkṣitumapyuta || 80 ||
[Analyze grammar]

rakṣitā tvadguṇaireṣā pativrataguṇaistathā |
adhṛṣyā yadiyaṃ brūyāttathā tannānyathā bhavet || 81 ||
[Analyze grammar]

eṣā hi tapasā svena saṃyuktā brahmavādinī |
pāvanārthaṃ ca lokasya saricchreṣṭhā bhaviṣyati || 82 ||
[Analyze grammar]

ardhenaughavatī nāma tvāmardhenānuyāsyati |
śarīreṇa mahābhāgā yogo hyasyā vaśe sthitaḥ || 83 ||
[Analyze grammar]

anayā saha lokāṃśca gantāsi tapasārjitān |
yatra nāvṛttimabhyeti śāśvatāṃstānsanātanān || 84 ||
[Analyze grammar]

anena caiva dehena lokāṃstvamabhipatsyase |
nirjitaśca tvayā mṛtyuraiśvaryaṃ ca tavottamam || 85 ||
[Analyze grammar]

pañca bhūtānyatikrāntaḥ svavīryācca manobhavaḥ |
gṛhasthadharmeṇānena kāmakrodhau ca te jitau || 86 ||
[Analyze grammar]

sneho rāgaśca tandrī ca moho drohaśca kevalaḥ |
tava śuśrūṣayā rājanrājaputryā vinirjitāḥ || 87 ||
[Analyze grammar]

bhīṣma uvāca |
śuklānāṃ tu sahasreṇa vājināṃ rathamuttamam |
yuktaṃ pragṛhya bhagavānvyavasāyo jagāma tam || 88 ||
[Analyze grammar]

mṛtyurātmā ca lokāśca jitā bhūtāni pañca ca |
buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca || 89 ||
[Analyze grammar]

tasmādgṛhāśramasthasya nānyaddaivatamasti vai |
ṛte'tithiṃ naravyāghra manasaitadvicāraya || 90 ||
[Analyze grammar]

atithiḥ pūjito yasya dhyāyate manasā śubham |
na tatkratuśatenāpi tulyamāhurmanīṣiṇaḥ || 91 ||
[Analyze grammar]

pātraṃ tvatithimāsādya śīlāḍhyaṃ yo na pūjayet |
sa dattvā sukṛtaṃ tasya kṣapayeta hyanarcitaḥ || 92 ||
[Analyze grammar]

etatte kathitaṃ putra mayākhyānamanuttamam |
yathā hi vijito mṛtyurgṛhasthena purābhavat || 93 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyamidamākhyānamuttamam |
bubhūṣatābhimantavyaṃ sarvaduścaritāpaham || 94 ||
[Analyze grammar]

ya idaṃ kathayedvidvānahanyahani bhārata |
sudarśanasya caritaṃ puṇyāṃllokānavāpnuyāt || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 2

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: