Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
atha kāle bahutithe pūrṇe prāpto bhujaṃgamaḥ |
dattābhyanujñaḥ svaṃ veśma kṛtakarmā vivasvataḥ || 1 ||
[Analyze grammar]

taṃ bhāryā samabhikrāmatpādaśaucādibhirguṇaiḥ |
upapannāṃ ca tāṃ sādhvīṃ pannagaḥ paryapṛcchata || 2 ||
[Analyze grammar]

api tvamasi kalyāṇi devatātithipūjane |
pūrvamuktena vidhinā yuktā yuktena matsamam || 3 ||
[Analyze grammar]

na khalvasyakṛtārthena strībuddhyā mārdavīkṛtā |
madviyogena suśroṇi viyuktā dharmasetunā || 4 ||
[Analyze grammar]

nāgabhāryovāca |
śiṣyāṇāṃ guruśuśrūṣā viprāṇāṃ vedapāraṇam |
bhṛtyānāṃ svāmivacanaṃ rājñāṃ lokānupālanam || 5 ||
[Analyze grammar]

sarvabhūtaparitrāṇaṃ kṣatradharma ihocyate |
vaiśyānāṃ yajñasaṃvṛttirātitheyasamanvitā || 6 ||
[Analyze grammar]

viprakṣatriyavaiśyānāṃ śuśrūṣā śūdrakarma tat |
gṛhasthadharmo nāgendra sarvabhūtahitaiṣitā || 7 ||
[Analyze grammar]

niyatāhāratā nityaṃ vratacaryā yathākramam |
dharmo hi dharmasaṃbandhādindriyāṇāṃ viśeṣaṇam || 8 ||
[Analyze grammar]

ahaṃ kasya kuto vāhaṃ kaḥ ko me ha bhavediti |
prayojanamatirnityamevaṃ mokṣāśramī bhavet || 9 ||
[Analyze grammar]

pativratātvaṃ bhāryāyāḥ paramo dharma ucyate |
tavopadeśānnāgendra tacca tattvena vedmi vai || 10 ||
[Analyze grammar]

sāhaṃ dharmaṃ vijānantī dharmanitye tvayi sthite |
satpathaṃ kathamutsṛjya yāsyāmi viṣame pathi || 11 ||
[Analyze grammar]

devatānāṃ mahābhāga dharmacaryā na hīyate |
atithīnāṃ ca satkāre nityayuktāsmyatandritā || 12 ||
[Analyze grammar]

saptāṣṭadivasāstvadya viprasyehāgatasya vai |
sa ca kāryaṃ na me khyāti darśanaṃ tava kāṅkṣati || 13 ||
[Analyze grammar]

gomatyāstveṣa puline tvaddarśanasamutsukaḥ |
āsīno''vartayanbrahma brāhmaṇaḥ saṃśitavrataḥ || 14 ||
[Analyze grammar]

ahaṃ tvanena nāgendra sāmapūrvaṃ samāhitā |
prasthāpyo matsakāśaṃ sa saṃprāpto bhujagottamaḥ || 15 ||
[Analyze grammar]

etacchrutvā mahāprājña tatra gantuṃ tvamarhasi |
dātumarhasi vā tasya darśanaṃ darśanaśravaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 347

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: