Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
śrutaṃ bhagavatastasya māhātmyaṃ paramātmanaḥ |
janma dharmagṛhe caiva naranārāyaṇātmakam |
mahāvarāhasṛṣṭā ca piṇḍotpattiḥ purātanī || 1 ||
[Analyze grammar]

pravṛttau ca nivṛttau ca yo yathā parikalpitaḥ |
sa tathā naḥ śruto brahmankathyamānastvayānagha || 2 ||
[Analyze grammar]

yacca tatkathitaṃ pūrvaṃ tvayā hayaśiro mahat |
havyakavyabhujo viṣṇorudakpūrve mahodadhau |
tacca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā || 3 ||
[Analyze grammar]

kiṃ tadutpāditaṃ pūrvaṃ hariṇā lokadhāriṇā |
rūpaṃ prabhāvamahatāmapūrvaṃ dhīmatāṃ vara || 4 ||
[Analyze grammar]

dṛṣṭvā hi vibudhaśreṣṭhamapūrvamamitaujasam |
tadaśvaśirasaṃ puṇyaṃ brahmā kimakaronmune || 5 ||
[Analyze grammar]

etannaḥ saṃśayaṃ brahmanpurāṇajñānasaṃbhavam |
kathayasvottamamate mahāpuruṣanirmitam |
pāvitāḥ sma tvayā brahmanpuṇyāṃ kathayatā kathām || 6 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
kathayiṣyāmi te sarvaṃ purāṇaṃ vedasaṃmitam |
jagau yadbhagavānvyāso rājño dharmasutasya vai || 7 ||
[Analyze grammar]

śrutvāśvaśiraso mūrtiṃ devasya harimedhasaḥ |
utpannasaṃśayo rājā tameva samacodayat || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yattaddarśitavānbrahmā devaṃ hayaśirodharam |
kimarthaṃ tatsamabhavadvapurdevopakalpitam || 9 ||
[Analyze grammar]

vyāsa uvāca |
yatkiṃcidiha loke vai dehabaddhaṃ viśāṃ pate |
sarvaṃ pañcabhirāviṣṭaṃ bhūtairīśvarabuddhijaiḥ || 10 ||
[Analyze grammar]

īśvaro hi jagatsraṣṭā prabhurnārāyaṇo virāṭ |
bhūtāntarātmā varadaḥ saguṇo nirguṇo'pi ca |
bhūtapralayamavyaktaṃ śṛṇuṣva nṛpasattama || 11 ||
[Analyze grammar]

dharaṇyāmatha līnāyāmapsu caikārṇave purā |
jyotirbhūte jale cāpi līne jyotiṣi cānile || 12 ||
[Analyze grammar]

vāyau cākāśasaṃlīne ākāśe ca manonuge |
vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate || 13 ||
[Analyze grammar]

avyakte puruṣaṃ yāte puṃsi sarvagate'pi ca |
tama evābhavatsarvaṃ na prājñāyata kiṃcana || 14 ||
[Analyze grammar]

tamaso brahma saṃbhūtaṃ tamomūlamṛtātmakam |
tadviśvabhāvasaṃjñāntaṃ pauruṣīṃ tanumāsthitam || 15 ||
[Analyze grammar]

so'niruddha iti proktastatpradhānaṃ pracakṣate |
tadavyaktamiti jñeyaṃ triguṇaṃ nṛpasattama || 16 ||
[Analyze grammar]

vidyāsahāyavāndevo viṣvakseno hariḥ prabhuḥ |
apsveva śayanaṃ cakre nidrāyogamupāgataḥ |
jagataścintayansṛṣṭiṃ citrāṃ bahuguṇodbhavām || 17 ||
[Analyze grammar]

tasya cintayataḥ sṛṣṭiṃ mahānātmaguṇaḥ smṛtaḥ |
ahaṃkārastato jāto brahmā śubhacaturmukhaḥ |
hiraṇyagarbho bhagavānsarvalokapitāmahaḥ || 18 ||
[Analyze grammar]

padme'niruddhātsaṃbhūtastadā padmanibhekṣaṇaḥ |
sahasrapatre dyutimānupaviṣṭaḥ sanātanaḥ || 19 ||
[Analyze grammar]

dadṛśe'dbhutasaṃkāśe lokānāpomayānprabhuḥ |
sattvasthaḥ parameṣṭhī sa tato bhūtagaṇānsṛjat || 20 ||
[Analyze grammar]

pūrvameva ca padmasya patre sūryāṃśusaprabhe |
nārāyaṇakṛtau bindū apāmāstāṃ guṇottarau || 21 ||
[Analyze grammar]

tāvapaśyatsa bhagavānanādinidhano'cyutaḥ |
ekastatrābhavadbindurmadhvābho ruciraprabhaḥ || 22 ||
[Analyze grammar]

sa tāmaso madhurjātastadā nārāyaṇājñayā |
kaṭhinastvaparo binduḥ kaiṭabho rājasastu saḥ || 23 ||
[Analyze grammar]

tāvabhyadhāvatāṃ śreṣṭhau tamorajaguṇānvitau |
balavantau gadāhastau padmanālānusāriṇau || 24 ||
[Analyze grammar]

dadṛśāte'ravindasthaṃ brahmāṇamamitaprabham |
sṛjantaṃ prathamaṃ vedāṃścaturaścāruvigrahān || 25 ||
[Analyze grammar]

tato vigrahavantau tau vedāndṛṣṭvāsurottamau |
sahasā jagṛhaturvedānbrahmaṇaḥ paśyatastadā || 26 ||
[Analyze grammar]

atha tau dānavaśreṣṭhau vedāngṛhya sanātanān |
rasāṃ viviśatustūrṇamudakpūrve mahodadhau || 27 ||
[Analyze grammar]

tato hṛteṣu vedeṣu brahmā kaśmalamāviśat |
tato vacanamīśānaṃ prāha vedairvinākṛtaḥ || 28 ||
[Analyze grammar]

vedā me paramaṃ cakṣurvedā me paramaṃ balam |
vedā me paramaṃ dhāma vedā me brahma cottamam || 29 ||
[Analyze grammar]

mama vedā hṛtāḥ sarve dānavābhyāṃ balāditaḥ |
andhakārā hi me lokā jātā vedairvinākṛtāḥ |
vedānṛte hi kiṃ kuryāṃ lokānvai sraṣṭumudyataḥ || 30 ||
[Analyze grammar]

aho bata mahadduḥkhaṃ vedanāśanajaṃ mama |
prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan || 31 ||
[Analyze grammar]

ko hi śokārṇave magnaṃ māmito'dya samuddharet |
vedāṃstānānayennaṣṭānkasya cāhaṃ priyo bhave || 32 ||
[Analyze grammar]

ityevaṃ bhāṣamāṇasya brahmaṇo nṛpasattama |
hareḥ stotrārthamudbhūtā buddhirbuddhimatāṃ vara |
tato jagau paraṃ japyaṃ sāñjalipragrahaḥ prabhuḥ || 33 ||
[Analyze grammar]

namaste brahmahṛdaya namaste mama pūrvaja |
lokādya bhuvanaśreṣṭha sāṃkhyayoganidhe vibho || 34 ||
[Analyze grammar]

vyaktāvyaktakarācintya kṣemaṃ panthānamāsthita |
viśvabhuksarvabhūtānāmantarātmannayonija || 35 ||
[Analyze grammar]

ahaṃ prasādajastubhyaṃ lokadhāmne svayaṃbhuve |
tvatto me mānasaṃ janma prathamaṃ dvijapūjitam || 36 ||
[Analyze grammar]

cākṣuṣaṃ vai dvitīyaṃ me janma cāsītpurātanam |
tvatprasādācca me janma tṛtīyaṃ vācikaṃ mahat || 37 ||
[Analyze grammar]

tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho |
nāsikyaṃ cāpi me janma tvattaḥ pañcamamucyate || 38 ||
[Analyze grammar]

aṇḍajaṃ cāpi me janma tvattaḥ ṣaṣṭhaṃ vinirmitam |
idaṃ ca saptamaṃ janma padmajaṃ me'mitaprabha || 39 ||
[Analyze grammar]

sarge sarge hyahaṃ putrastava triguṇavarjitaḥ |
prathitaḥ puṇḍarīkākṣa pradhānaguṇakalpitaḥ || 40 ||
[Analyze grammar]

tvamīśvarasvabhāvaśca svayaṃbhūḥ puruṣottamaḥ |
tvayā vinirmito'haṃ vai vedacakṣurvayotigaḥ || 41 ||
[Analyze grammar]

te me vedā hṛtāścakṣurandho jāto'smi jāgṛhi |
dadasva cakṣuṣī mahyaṃ priyo'haṃ te priyo'si me || 42 ||
[Analyze grammar]

evaṃ stutaḥ sa bhagavānpuruṣaḥ sarvatomukhaḥ |
jahau nidrāmatha tadā vedakāryārthamudyataḥ |
aiśvareṇa prayogeṇa dvitīyāṃ tanumāsthitaḥ || 43 ||
[Analyze grammar]

sunāsikena kāyena bhūtvā candraprabhastadā |
kṛtvā hayaśiraḥ śubhraṃ vedānāmālayaṃ prabhuḥ || 44 ||
[Analyze grammar]

tasya mūrdhā samabhavaddyauḥ sanakṣatratārakā |
keśāścāsyābhavandīrghā raveraṃśusamaprabhāḥ || 45 ||
[Analyze grammar]

karṇāvākāśapātāle lalāṭaṃ bhūtadhāriṇī |
gaṅgā sarasvatī puṇyā bhruvāvāstāṃ mahānadī || 46 ||
[Analyze grammar]

cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā |
oṃkārastvatha saṃskāro vidyujjihvā ca nirmitā || 47 ||
[Analyze grammar]

dantāśca pitaro rājansomapā iti viśrutāḥ |
goloko brahmalokaśca oṣṭhāvāstāṃ mahātmanaḥ |
grīvā cāsyābhavadrājankālarātrirguṇottarā || 48 ||
[Analyze grammar]

etaddhayaśiraḥ kṛtvā nānāmūrtibhirāvṛtam |
antardadhe sa viśveśo viveśa ca rasāṃ prabhuḥ || 49 ||
[Analyze grammar]

rasāṃ punaḥ praviṣṭaśca yogaṃ paramamāsthitaḥ |
śaikṣaṃ svaraṃ samāsthāya omiti prāsṛjatsvaram || 50 ||
[Analyze grammar]

sa svaraḥ sānunādī ca sarvagaḥ snigdha eva ca |
babhūvāntarmahībhūtaḥ sarvabhūtaguṇoditaḥ || 51 ||
[Analyze grammar]

tatastāvasurau kṛtvā vedānsamayabandhanān |
rasātale vinikṣipya yataḥ śabdastato drutau || 52 ||
[Analyze grammar]

etasminnantare rājandevo hayaśirodharaḥ |
jagrāha vedānakhilānrasātalagatānhariḥ |
prādācca brahmaṇe bhūyastataḥ svāṃ prakṛtiṃ gataḥ || 53 ||
[Analyze grammar]

sthāpayitvā hayaśira udakpūrve mahodadhau |
vedānāmālayaścāpi babhūvāśvaśirāstataḥ || 54 ||
[Analyze grammar]

atha kiṃcidapaśyantau dānavau madhukaiṭabhau |
punarājagmatustatra vegitau paśyatāṃ ca tau |
yatra vedā vinikṣiptāstatsthānaṃ śūnyameva ca || 55 ||
[Analyze grammar]

tata uttamamāsthāya vegaṃ balavatāṃ varau |
punaruttasthatuḥ śīghraṃ rasānāmālayāttadā |
dadṛśāte ca puruṣaṃ tamevādikaraṃ prabhum || 56 ||
[Analyze grammar]

śvetaṃ candraviśuddhābhamaniruddhatanau sthitam |
bhūyo'pyamitavikrāntaṃ nidrāyogamupāgatam || 57 ||
[Analyze grammar]

ātmapramāṇaracite apāmupari kalpite |
śayane nāgabhogāḍhye jvālāmālāsamāvṛte || 58 ||
[Analyze grammar]

niṣkalmaṣeṇa sattvena saṃpannaṃ ruciraprabham |
taṃ dṛṣṭvā dānavendrau tau mahāhāsamamuñcatām || 59 ||
[Analyze grammar]

ūcatuśca samāviṣṭau rajasā tamasā ca tau |
ayaṃ sa puruṣaḥ śvetaḥ śete nidrāmupāgataḥ || 60 ||
[Analyze grammar]

anena nūnaṃ vedānāṃ kṛtamāharaṇaṃ rasāt |
kasyaiṣa ko nu khalveṣa kiṃ ca svapiti bhogavān || 61 ||
[Analyze grammar]

ityuccāritavākyau tau bodhayāmāsaturharim |
yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ || 62 ||
[Analyze grammar]

nirīkṣya cāsurendrau tau tato yuddhe mano dadhe |
atha yuddhaṃ samabhavattayornārāyaṇasya ca || 63 ||
[Analyze grammar]

rajastamoviṣṭatanū tāvubhau madhukaiṭabhau |
brahmaṇopacitiṃ kurvañjaghāna madhusūdanaḥ || 64 ||
[Analyze grammar]

tatastayorvadhenāśu vedāpaharaṇena ca |
śokāpanayanaṃ cakre brahmaṇaḥ puruṣottamaḥ || 65 ||
[Analyze grammar]

tataḥ parivṛto brahmā hatārirvedasatkṛtaḥ |
nirmame sa tadā lokānkṛtsnānsthāvarajaṅgamān || 66 ||
[Analyze grammar]

dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm |
tatraivāntardadhe devo yata evāgato hariḥ || 67 ||
[Analyze grammar]

tau dānavau harirhatvā kṛtvā hayaśirastanum |
punaḥ pravṛttidharmārthaṃ tāmeva vidadhe tanum || 68 ||
[Analyze grammar]

evameṣa mahābhāgo babhūvāśvaśirā hariḥ |
paurāṇametadākhyātaṃ rūpaṃ varadamaiśvaram || 69 ||
[Analyze grammar]

yo hyetadbrāhmaṇo nityaṃ śṛṇuyāddhārayeta vā |
na tasyādhyayanaṃ nāśamupagacchetkadācana || 70 ||
[Analyze grammar]

ārādhya tapasogreṇa devaṃ hayaśirodharam |
pāñcālena kramaḥ prāpto rāmeṇa pathi deśite || 71 ||
[Analyze grammar]

etaddhayaśiro rājannākhyānaṃ tava kīrtitam |
purāṇaṃ vedasamitaṃ yanmāṃ tvaṃ paripṛcchasi || 72 ||
[Analyze grammar]

yāṃ yāmicchettanuṃ devaḥ kartuṃ kāryavidhau kvacit |
tāṃ tāṃ kuryādvikurvāṇaḥ svayamātmānamātmanā || 73 ||
[Analyze grammar]

eṣa vedanidhiḥ śrīmāneṣa vai tapaso nidhiḥ |
eṣa yogaśca sāṃkhyaṃ ca brahma cāgryaṃ harirvibhuḥ || 74 ||
[Analyze grammar]

nārāyaṇaparā vedā yajñā nārāyaṇātmakāḥ |
tapo nārāyaṇaparaṃ nārāyaṇaparā gatiḥ || 75 ||
[Analyze grammar]

nārāyaṇaparaṃ satyamṛtaṃ nārāyaṇātmakam |
nārāyaṇaparo dharmaḥ punarāvṛttidurlabhaḥ || 76 ||
[Analyze grammar]

pravṛttilakṣaṇaścaiva dharmo nārāyaṇātmakaḥ |
nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ || 77 ||
[Analyze grammar]

apāṃ caiva guṇo rājanraso nārāyaṇātmakaḥ |
jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam || 78 ||
[Analyze grammar]

nārāyaṇātmakaścāpi sparśo vāyuguṇaḥ smṛtaḥ |
nārāyaṇātmakaścāpi śabda ākāśasaṃbhavaḥ || 79 ||
[Analyze grammar]

manaścāpi tato bhūtamavyaktaguṇalakṣaṇam |
nārāyaṇaparaḥ kālo jyotiṣāmayanaṃ ca yat || 80 ||
[Analyze grammar]

nārāyaṇaparā kīrtiḥ śrīśca lakṣmīśca devatāḥ |
nārāyaṇaparaṃ sāṃkhyaṃ yogo nārāyaṇātmakaḥ || 81 ||
[Analyze grammar]

kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam |
svabhāvaścaiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam || 82 ||
[Analyze grammar]

pañcakāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ |
tattvaṃ jijñāsamānānāṃ hetubhiḥ sarvatomukhaiḥ || 83 ||
[Analyze grammar]

tattvameko mahāyogī harirnārāyaṇaḥ prabhuḥ |
sabrahmakānāṃ lokānāmṛṣīṇāṃ ca mahātmanām || 84 ||
[Analyze grammar]

sāṃkhyānāṃ yogināṃ cāpi yatīnāmātmavedinām |
manīṣitaṃ vijānāti keśavo na tu tasya te || 85 ||
[Analyze grammar]

ye kecitsarvalokeṣu daivaṃ pitryaṃ ca kurvate |
dānāni ca prayacchanti tapyanti ca tapo mahat || 86 ||
[Analyze grammar]

sarveṣāmāśrayo viṣṇuraiśvaraṃ vidhimāsthitaḥ |
sarvabhūtakṛtāvāso vāsudeveti cocyate || 87 ||
[Analyze grammar]

ayaṃ hi nityaḥ paramo maharṣirmahāvibhūtirguṇavānnirguṇākhyaḥ |
guṇaiśca saṃyogamupaiti śīghraṃ kālo yathartāvṛtusaṃprayuktaḥ || 88 ||
[Analyze grammar]

naivāsya vindanti gatiṃ mahātmano na cāgatiṃ kaścidihānupaśyati |
jñānātmakāḥ saṃyamino maharṣayaḥ paśyanti nityaṃ puruṣaṃ guṇādhikam || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 335

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: