Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
evaṃ stutaḥ sa bhagavānguhyaistathyaiśca nāmabhiḥ |
taṃ muniṃ darśayāmāsa nāradaṃ viśvarūpadhṛk || 1 ||
[Analyze grammar]

kiṃciccandraviśuddhātmā kiṃciccandrādviśeṣavān |
kṛśānuvarṇaḥ kiṃcicca kiṃciddhiṣṇyākṛtiḥ prabhuḥ || 2 ||
[Analyze grammar]

śukapatravarṇaḥ kiṃcicca kiṃcitsphaṭikasaprabhaḥ |
nīlāñjanacayaprakhyo jātarūpaprabhaḥ kvacit || 3 ||
[Analyze grammar]

pravālāṅkuravarṇaśca śvetavarṇaḥ kvacidbabhau |
kvacitsuvarṇavarṇābho vaiḍūryasadṛśaḥ kvacit || 4 ||
[Analyze grammar]

nīlavaiḍūryasadṛśa indranīlanibhaḥ kvacit |
mayūragrīvavarṇābho muktāhāranibhaḥ kvacit || 5 ||
[Analyze grammar]

etānvarṇānbahuvidhānrūpe bibhratsanātanaḥ |
sahasranayanaḥ śrīmāñśataśīrṣaḥ sahasrapāt || 6 ||
[Analyze grammar]

sahasrodarabāhuśca avyakta iti ca kvacit |
oṃkāramudgiranvaktrātsāvitrīṃ ca tadanvayām || 7 ||
[Analyze grammar]

śeṣebhyaścaiva vaktrebhyaścaturvedodgataṃ vasu |
āraṇyakaṃ jagau devo harirnārāyaṇo vaśī || 8 ||
[Analyze grammar]

vedīṃ kamaṇḍaluṃ darbhānmaṇirūpānathopalān |
ajinaṃ daṇḍakāṣṭhaṃ ca jvalitaṃ ca hutāśanam |
dhārayāmāsa deveśo hastairyajñapatistadā || 9 ||
[Analyze grammar]

taṃ prasannaṃ prasannātmā nārado dvijasattamaḥ |
vāgyataḥ prayato bhūtvā vavande parameśvaram |
tamuvāca nataṃ mūrdhnā devānāmādiravyayaḥ || 10 ||
[Analyze grammar]

ekataśca dvitaścaiva tritaścaiva maharṣayaḥ |
imaṃ deśamanuprāptā mama darśanalālasāḥ || 11 ||
[Analyze grammar]

na ca māṃ te dadṛśire na ca drakṣyati kaścana |
ṛte hyekāntikaśreṣṭhāttvaṃ caivaikāntiko mataḥ || 12 ||
[Analyze grammar]

mamaitāstanavaḥ śreṣṭhā jātā dharmagṛhe dvija |
tāstvaṃ bhajasva satataṃ sādhayasva yathāgatam || 13 ||
[Analyze grammar]

vṛṇīṣva ca varaṃ vipra mattastvaṃ yamihecchasi |
prasanno'haṃ tavādyeha viśvamūrtirihāvyayaḥ || 14 ||
[Analyze grammar]

nārada uvāca |
adya me tapaso deva yamasya niyamasya ca |
sadyaḥ phalamavāptaṃ vai dṛṣṭo yadbhagavānmayā || 15 ||
[Analyze grammar]

vara eṣa mamātyantaṃ dṛṣṭastvaṃ yatsanātanaḥ |
bhagavānviśvadṛksiṃhaḥ sarvamūrtirmahāprabhuḥ || 16 ||
[Analyze grammar]

bhīṣma uvāca |
evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam |
uvāca vacanaṃ bhūyo gaccha nārada māciram || 17 ||
[Analyze grammar]

ime hyanindriyāhārā madbhaktāścandravarcasaḥ |
ekāgrāścintayeyurmāṃ naiṣāṃ vighno bhavediti || 18 ||
[Analyze grammar]

siddhāścaite mahābhāgāḥ purā hyekāntino'bhavan |
tamorajovinirmuktā māṃ pravekṣyantyasaṃśayam || 19 ||
[Analyze grammar]

na dṛśyaścakṣuṣā yo'sau na spṛśyaḥ sparśanena ca |
na ghreyaścaiva gandhena rasena ca vivarjitaḥ || 20 ||
[Analyze grammar]

sattvaṃ rajastamaścaiva na guṇāstaṃ bhajanti vai |
yaśca sarvagataḥ sākṣī lokasyātmeti kathyate || 21 ||
[Analyze grammar]

bhūtagrāmaśarīreṣu naśyatsu na vinaśyati |
ajo nityaḥ śāśvataśca nirguṇo niṣkalastathā || 22 ||
[Analyze grammar]

dvirdvādaśebhyastattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ |
puruṣo niṣkriyaścaiva jñānadṛśyaśca kathyate || 23 ||
[Analyze grammar]

yaṃ praviśya bhavantīha muktā vai dvijasattama |
sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ || 24 ||
[Analyze grammar]

paśya devasya māhātmyaṃ mahimānaṃ ca nārada |
śubhāśubhaiḥ karmabhiryo na lipyati kadācana || 25 ||
[Analyze grammar]

sattvaṃ rajastamaścaiva guṇānetānpracakṣate |
ete sarvaśarīreṣu tiṣṭhanti vicaranti ca || 26 ||
[Analyze grammar]

etānguṇāṃstu kṣetrajño bhuṅkte naibhiḥ sa bhujyate |
nirguṇo guṇabhukcaiva guṇasraṣṭā guṇādhikaḥ || 27 ||
[Analyze grammar]

jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate |
jyotiṣyāpaḥ pralīyante jyotirvāyau pralīyate || 28 ||
[Analyze grammar]

khe vāyuḥ pralayaṃ yāti manasyākāśameva ca |
mano hi paramaṃ bhūtaṃ tadavyakte pralīyate || 29 ||
[Analyze grammar]

avyaktaṃ puruṣe brahmanniṣkriye saṃpralīyate |
nāsti tasmātparataraṃ puruṣādvai sanātanāt || 30 ||
[Analyze grammar]

nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam |
ṛte tamekaṃ puruṣaṃ vāsudevaṃ sanātanam |
sarvabhūtātmabhūto hi vāsudevo mahābalaḥ || 31 ||
[Analyze grammar]

pṛthivī vāyurākāśamāpo jyotiśca pañcamam |
te sametā mahātmānaḥ śarīramiti saṃjñitam || 32 ||
[Analyze grammar]

tadāviśati yo brahmannadṛśyo laghuvikramaḥ |
utpanna eva bhavati śarīraṃ ceṣṭayanprabhuḥ || 33 ||
[Analyze grammar]

na vinā dhātusaṃghātaṃ śarīraṃ bhavati kvacit |
na ca jīvaṃ vinā brahmandhātavaśceṣṭayantyuta || 34 ||
[Analyze grammar]

sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ |
tasmātsanatkumāratvaṃ yo labheta svakarmaṇā || 35 ||
[Analyze grammar]

yasmiṃśca sarvabhūtāni pralayaṃ yānti saṃkṣaye |
sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripaṭhyate || 36 ||
[Analyze grammar]

tasmātprasūto yaḥ kartā kāryaṃ kāraṇameva ca |
yasmātsarvaṃ prabhavati jagatsthāvarajaṅgamam |
so'niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu || 37 ||
[Analyze grammar]

yo vāsudevo bhagavānkṣetrajño nirguṇātmakaḥ |
jñeyaḥ sa eva bhagavāñjīvaḥ saṃkarṣaṇaḥ prabhuḥ || 38 ||
[Analyze grammar]

saṃkarṣaṇācca pradyumno manobhūtaḥ sa ucyate |
pradyumnādyo'niruddhastu so'haṃkāro maheśvaraḥ || 39 ||
[Analyze grammar]

mattaḥ sarvaṃ saṃbhavati jagatsthāvarajaṅgamam |
akṣaraṃ ca kṣaraṃ caiva saccāsaccaiva nārada || 40 ||
[Analyze grammar]

māṃ praviśya bhavantīha muktā bhaktāstu ye mama |
ahaṃ hi puruṣo jñeyo niṣkriyaḥ pañcaviṃśakaḥ || 41 ||
[Analyze grammar]

nirguṇo niṣkalaścaiva nirdvaṃdvo niṣparigrahaḥ |
etattvayā na vijñeyaṃ rūpavāniti dṛśyate |
icchanmuhūrtānnaśyeyamīśo'haṃ jagato guruḥ || 42 ||
[Analyze grammar]

māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada |
sarvabhūtaguṇairyuktaṃ naivaṃ tvaṃ jñātumarhasi |
mayaitatkathitaṃ samyaktava mūrticatuṣṭayam || 43 ||
[Analyze grammar]

siddhā hyete mahābhāgā narā hyekāntino'bhavan |
tamorajobhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune || 44 ||
[Analyze grammar]

ahaṃ kartā ca kāryaṃ ca kāraṇaṃ cāpi nārada |
ahaṃ hi jīvasaṃjño vai mayi jīvaḥ samāhitaḥ |
maivaṃ te buddhiratrābhūddṛṣṭo jīvo mayeti ca || 45 ||
[Analyze grammar]

ahaṃ sarvatrago brahmanbhūtagrāmāntarātmakaḥ |
bhūtagrāmaśarīreṣu naśyatsu na naśāmyaham || 46 ||
[Analyze grammar]

hiraṇyagarbho lokādiścaturvaktro niruktagaḥ |
brahmā sanātano devo mama bahvarthacintakaḥ || 47 ||
[Analyze grammar]

paśyaikādaśa me rudrāndakṣiṇaṃ pārśvamāsthitān |
dvādaśaiva tathādityānvāmaṃ pārśvaṃ samāsthitān || 48 ||
[Analyze grammar]

agrataścaiva me paśya vasūnaṣṭau surottamān |
nāsatyaṃ caiva dasraṃ ca bhiṣajau paśya pṛṣṭhataḥ || 49 ||
[Analyze grammar]

sarvānprajāpatīnpaśya paśya sapta ṛṣīnapi |
vedānyajñāṃśca śataśaḥ paśyāmṛtamathauṣadhīḥ || 50 ||
[Analyze grammar]

tapāṃsi niyamāṃścaiva yamānapi pṛthagvidhān |
tathāṣṭaguṇamaiśvaryamekasthaṃ paśya mūrtimat || 51 ||
[Analyze grammar]

śriyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm |
vedānāṃ mātaraṃ paśya matsthāṃ devīṃ sarasvatīm || 52 ||
[Analyze grammar]

dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khecaram |
ambhodharānsamudrāṃśca sarāṃsi saritastathā || 53 ||
[Analyze grammar]

mūrtimantaḥ pitṛgaṇāṃścaturaḥ paśya sattama |
trīṃścaivemānguṇānpaśya matsthānmūrtivivarjitān || 54 ||
[Analyze grammar]

devakāryādapi mune pitṛkāryaṃ viśiṣyate |
devānāṃ ca pitṝṇāṃ ca pitā hyeko'hamāditaḥ || 55 ||
[Analyze grammar]

ahaṃ hayaśiro bhūtvā samudre paścimottare |
pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam || 56 ||
[Analyze grammar]

mayā sṛṣṭaḥ purā brahmā madyajñamayajatsvayam |
tatastasmai varānprīto dadāvahamanuttamān || 57 ||
[Analyze grammar]

matputratvaṃ ca kalpādau lokādhyakṣatvameva ca |
ahaṃkārakṛtaṃ caiva nāma paryāyavācakam || 58 ||
[Analyze grammar]

tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaścana |
tvaṃ caiva varado brahmanvarepsūnāṃ bhaviṣyasi || 59 ||
[Analyze grammar]

surāsuragaṇānāṃ ca ṛṣīṇāṃ ca tapodhana |
pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata |
vividhānāṃ ca bhūtānāṃ tvamupāsyo bhaviṣyasi || 60 ||
[Analyze grammar]

prādurbhāvagataścāhaṃ surakāryeṣu nityadā |
anuśāsyastvayā brahmanniyojyaśca suto yathā || 61 ||
[Analyze grammar]

etāṃścānyāṃśca rucirānbrahmaṇe'mitatejase |
ahaṃ dattvā varānprīto nivṛttiparamo'bhavam || 62 ||
[Analyze grammar]

nirvāṇaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā |
tasmānnivṛttimāpannaścaretsarvāṅganirvṛtaḥ || 63 ||
[Analyze grammar]

vidyāsahāyavantaṃ māmādityasthaṃ sanātanam |
kapilaṃ prāhurācāryāḥ sāṃkhyaniścitaniścayāḥ || 64 ||
[Analyze grammar]

hiraṇyagarbho bhagavāneṣa chandasi suṣṭutaḥ |
so'haṃ yogagatirbrahmanyogaśāstreṣu śabditaḥ || 65 ||
[Analyze grammar]

eṣo'haṃ vyaktimāgamya tiṣṭhāmi divi śāśvataḥ |
tato yugasahasrānte saṃhariṣye jagatpunaḥ |
kṛtvātmasthāni bhūtāni sthāvarāṇi carāṇi ca || 66 ||
[Analyze grammar]

ekākī vidyayā sārdhaṃ vihariṣye dvijottama |
tato bhūyo jagatsarvaṃ kariṣyāmīha vidyayā || 67 ||
[Analyze grammar]

asmanmūrtiścaturthī yā sāsṛjaccheṣamavyayam |
sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so'pyajījanat || 68 ||
[Analyze grammar]

pradyumnādaniruddho'haṃ sargo mama punaḥ punaḥ |
aniruddhāttathā brahmā tatrādikamalodbhavaḥ || 69 ||
[Analyze grammar]

brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca |
etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ || 70 ||
[Analyze grammar]

yathā sūryasya gaganādudayāstamayāviha |
naṣṭau punarbalātkāla ānayatyamitadyutiḥ |
tathā balādahaṃ pṛthvīṃ sarvabhūtahitāya vai || 71 ||
[Analyze grammar]

sattvairākrāntasarvāṅgāṃ naṣṭāṃ sāgaramekhalām |
ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpamāsthitaḥ || 72 ||
[Analyze grammar]

hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam |
nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ |
surakārye haniṣyāmi yajñaghnaṃ ditinandanam || 73 ||
[Analyze grammar]

virocanasya balavānbaliḥ putro mahāsuraḥ |
bhaviṣyati sa śakraṃ ca svarājyāccyāvayiṣyati || 74 ||
[Analyze grammar]

trailokye'pahṛte tena vimukhe ca śacīpatau |
adityāṃ dvādaśaḥ putraḥ saṃbhaviṣyāmi kaśyapāt || 75 ||
[Analyze grammar]

tato rājyaṃ pradāsyāmi śakrāyāmitatejase |
devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada |
baliṃ caiva kariṣyāmi pātālatalavāsinam || 76 ||
[Analyze grammar]

tretāyuge bhaviṣyāmi rāmo bhṛgukulodvahaḥ |
kṣatraṃ cotsādayiṣyāmi samṛddhabalavāhanam || 77 ||
[Analyze grammar]

saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca |
rāmo dāśarathirbhūtvā bhaviṣyāmi jagatpatiḥ || 78 ||
[Analyze grammar]

tritopaghātādvairūpyamekato'tha dvitastathā |
prāpsyato vānaratvaṃ hi prajāpatisutāvṛṣī || 79 ||
[Analyze grammar]

tayorye tvanvaye jātā bhaviṣyanti vanaukasaḥ |
te sahāyā bhaviṣyanti surakārye mama dvija || 80 ||
[Analyze grammar]

tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam |
haniṣye rāvaṇaṃ saṃkhye sagaṇaṃ lokakaṇṭakam || 81 ||
[Analyze grammar]

dvāparasya kaleścaiva saṃdhau paryavasānike |
prādurbhāvaḥ kaṃsahetormathurāyāṃ bhaviṣyati || 82 ||
[Analyze grammar]

tatrāhaṃ dānavānhatvā subahūndevakaṇṭakān |
kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm || 83 ||
[Analyze grammar]

vasānastatra vai puryāmaditervipriyaṃkaram |
haniṣye narakaṃ bhaumaṃ muraṃ pīṭhaṃ ca dānavam || 84 ||
[Analyze grammar]

prāgjyotiṣapuraṃ ramyaṃ nānādhanasamanvitam |
kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān || 85 ||
[Analyze grammar]

śaṃkaraṃ ca mahāsenaṃ bāṇapriyahitaiṣiṇam |
parājeṣyāmyathodyuktau devalokanamaskṛtau || 86 ||
[Analyze grammar]

tataḥ sutaṃ balerjitvā bāṇaṃ bāhusahasriṇam |
vināśayiṣyāmi tataḥ sarvānsaubhanivāsinaḥ || 87 ||
[Analyze grammar]

yaḥ kālayavanaḥ khyāto gargatejobhisaṃvṛtaḥ |
bhaviṣyati vadhastasya matta eva dvijottama || 88 ||
[Analyze grammar]

jarāsaṃdhaśca balavānsarvarājavirodhakaḥ |
bhaviṣyatyasuraḥ sphīto bhūmipālo girivraje |
mama buddhiparispandādvadhastasya bhaviṣyati || 89 ||
[Analyze grammar]

samāgateṣu baliṣu pṛthivyāṃ sarvarājasu |
vāsaviḥ susahāyo vai mama hyeko bhaviṣyati || 90 ||
[Analyze grammar]

evaṃ lokā vadiṣyanti naranārāyaṇāvṛṣī |
udyuktau dahataḥ kṣatraṃ lokakāryārthamīśvarau || 91 ||
[Analyze grammar]

kṛtvā bhārāvataraṇaṃ vasudhāyā yathepsitam |
sarvasātvatamukhyānāṃ dvārakāyāśca sattama |
kariṣye pralayaṃ ghoramātmajñātivināśanam || 92 ||
[Analyze grammar]

karmāṇyaparimeyāni caturmūrtidharo hyaham |
kṛtvā lokāngamiṣyāmi svānahaṃ brahmasatkṛtān || 93 ||
[Analyze grammar]

haṃso hayaśirāścaiva prādurbhāvā dvijottama |
yadā vedaśrutirnaṣṭā mayā pratyāhṛtā tadā |
savedāḥ saśrutīkāśca kṛtāḥ pūrvaṃ kṛte yuge || 94 ||
[Analyze grammar]

atikrāntāḥ purāṇeṣu śrutāste yadi vā kvacit |
atikrāntāśca bahavaḥ prādurbhāvā mamottamāḥ |
lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ || 95 ||
[Analyze grammar]

na hyetadbrahmaṇā prāptamīdṛśaṃ mama darśanam |
yattvayā prāptamadyeha ekāntagatabuddhinā || 96 ||
[Analyze grammar]

etatte sarvamākhyātaṃ brahmanbhaktimato mayā |
purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama || 97 ||
[Analyze grammar]

evaṃ sa bhagavāndevo viśvamūrtidharo'vyayaḥ |
etāvaduktvā vacanaṃ tatraivāntaradhīyata || 98 ||
[Analyze grammar]

nārado'pi mahātejāḥ prāpyānugrahamīpsitam |
naranārāyaṇau draṣṭuṃ prādravadbadarāśramam || 99 ||
[Analyze grammar]

idaṃ mahopaniṣadaṃ caturvedasamanvitam |
sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam || 100 ||
[Analyze grammar]

nārāyaṇamukhodgītaṃ nārado'śrāvayatpunaḥ |
brahmaṇaḥ sadane tāta yathā dṛṣṭaṃ yathā śrutam || 101 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
etadāścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ |
kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt || 102 ||
[Analyze grammar]

pitāmaho hi bhagavāṃstasmāddevādanantaraḥ |
kathaṃ sa na vijānīyātprabhāvamamitaujasaḥ || 103 ||
[Analyze grammar]

bhīṣma uvāca |
mahākalpasahasrāṇi mahākalpaśatāni ca |
samatītāni rājendra sargāśca pralayāśca ha || 104 ||
[Analyze grammar]

sargasyādau smṛto brahmā prajāsargakaraḥ prabhuḥ |
jānāti devapravaraṃ bhūyaścāto'dhikaṃ nṛpa |
paramātmānamīśānamātmanaḥ prabhavaṃ tathā || 105 ||
[Analyze grammar]

ye tvanye brahmasadane siddhasaṃghāḥ samāgatāḥ |
tebhyastacchrāvayāmāsa purāṇaṃ vedasaṃmitam || 106 ||
[Analyze grammar]

teṣāṃ sakāśātsūryaśca śrutvā vai bhāvitātmanām |
ātmānugāmināṃ brahma śrāvayāmāsa bhārata || 107 ||
[Analyze grammar]

ṣaṭṣaṣṭirhi sahasrāṇi ṛṣīṇāṃ bhāvitātmanām |
sūryasya tapato lokānnirmitā ye puraḥsarāḥ |
teṣāmakathayatsūryaḥ sarveṣāṃ bhāvitātmanām || 108 ||
[Analyze grammar]

sūryānugāmibhistāta ṛṣibhistairmahātmabhiḥ |
merau samāgatā devāḥ śrāvitāścedamuttamam || 109 ||
[Analyze grammar]

devānāṃ tu sakāśādvai tataḥ śrutvāsito dvijaḥ |
śrāvayāmāsa rājendra pitṝṇāṃ munisattamaḥ || 110 ||
[Analyze grammar]

mama cāpi pitā tāta kathayāmāsa śaṃtanuḥ |
tato mayaitacchrutvā ca kīrtitaṃ tava bhārata || 111 ||
[Analyze grammar]

surairvā munibhirvāpi purāṇaṃ yairidaṃ śrutam |
sarve te paramātmānaṃ pūjayanti punaḥ punaḥ || 112 ||
[Analyze grammar]

idamākhyānamārṣeyaṃ pāraṃparyāgataṃ nṛpa |
nāvāsudevabhaktāya tvayā deyaṃ kathaṃcana || 113 ||
[Analyze grammar]

matto'nyāni ca te rājannupākhyānaśatāni vai |
yāni śrutāni dharmyāṇi teṣāṃ sāro'yamuddhṛtaḥ || 114 ||
[Analyze grammar]

surāsurairyathā rājannirmathyāmṛtamuddhṛtam |
evametatpurā vipraiḥ kathāmṛtamihoddhṛtam || 115 ||
[Analyze grammar]

yaścedaṃ paṭhate nityaṃ yaścedaṃ śṛṇuyānnaraḥ |
ekāntabhāvopagata ekānte susamāhitaḥ || 116 ||
[Analyze grammar]

prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ |
sa sahasrārciṣaṃ devaṃ praviśennātra saṃśayaḥ || 117 ||
[Analyze grammar]

mucyedārtastathā rogācchrutvemāmāditaḥ kathām |
jijñāsurlabhate kāmānbhakto bhaktagatiṃ vrajet || 118 ||
[Analyze grammar]

tvayāpi satataṃ rājannabhyarcyaḥ puruṣottamaḥ |
sa hi mātā pitā caiva kṛtsnasya jagato guruḥ || 119 ||
[Analyze grammar]

brahmaṇyadevo bhagavānprīyatāṃ te sanātanaḥ |
yudhiṣṭhira mahābāho mahābāhurjanārdanaḥ || 120 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śrutvaitadākhyānavaraṃ dharmarāḍjanamejaya |
bhrātaraścāsya te sarve nārāyaṇaparābhavan || 121 ||
[Analyze grammar]

jitaṃ bhagavatā tena puruṣeṇeti bhārata |
nityaṃ japyaparā bhūtvā sarasvatīmudīrayan || 122 ||
[Analyze grammar]

yo hyasmākaṃ guruḥ śreṣṭhaḥ kṛṣṇadvaipāyano muniḥ |
sa jagau paramaṃ japyaṃ nārāyaṇamudīrayan || 123 ||
[Analyze grammar]

gatvāntarikṣātsatataṃ kṣīrodamamṛtāśayam |
pūjayitvā ca deveśaṃ punarāyātsvamāśramam || 124 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 326

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: