Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
etacchrutvā tu vacanaṃ kṛtātmā kṛtaniścayaḥ |
ātmanātmānamāsthāya dṛṣṭvā cātmānamātmanā || 1 ||
[Analyze grammar]

kṛtakāryaḥ sukhī śāntastūṣṇīṃ prāyādudaṅmukhaḥ |
śaiśiraṃ girimuddiśya sadharmā mātariśvanaḥ || 2 ||
[Analyze grammar]

etasminneva kāle tu devarṣirnāradastadā |
himavantamiyāddraṣṭuṃ siddhacāraṇasevitam || 3 ||
[Analyze grammar]

tamapsarogaṇākīrṇaṃ gītasvananināditam |
kiṃnarāṇāṃ samūhaiśca bhṛṅgarājaistathaiva ca || 4 ||
[Analyze grammar]

madgubhiḥ khañjarīṭaiśca vicitrairjīvajīvakaiḥ |
citravarṇairmayūraiśca kekāśatavirājitaiḥ |
rājahaṃsasamūhaiśca hṛṣṭaiḥ parabhṛtaistathā || 5 ||
[Analyze grammar]

pakṣirājo garutmāṃśca yaṃ nityamadhigacchati |
catvāro lokapālāśca devāḥ sarṣigaṇāstathā |
yatra nityaṃ samāyānti lokasya hitakāmyayā || 6 ||
[Analyze grammar]

viṣṇunā yatra putrārthe tapastaptaṃ mahātmanā |
yatraiva ca kumāreṇa bālye kṣiptā divaukasaḥ || 7 ||
[Analyze grammar]

śaktirnyastā kṣititale trailokyamavamanya vai |
yatrovāca jagatskandaḥ kṣipanvākyamidaṃ tadā || 8 ||
[Analyze grammar]

yo'nyo'sti matto'bhyadhiko viprā yasyādhikaṃ priyāḥ |
yo brahmaṇyo dvitīyo'sti triṣu lokeṣu vīryavān || 9 ||
[Analyze grammar]

so'bhyuddharatvimāṃ śaktimatha vā kampayatviti |
tacchrutvā vyathitā lokāḥ ka imāmuddharediti || 10 ||
[Analyze grammar]

atha devagaṇaṃ sarvaṃ saṃbhrāntendriyamānasam |
apaśyadbhagavānviṣṇuḥ kṣiptaṃ sāsurarākṣasam |
kiṃ nvatra sukṛtaṃ kāryaṃ bhavediti vicintayan || 11 ||
[Analyze grammar]

sa nāmṛṣyata taṃ kṣepamavaikṣata ca pāvakim |
sa prahasya viśuddhātmā śaktiṃ prajvalitāṃ tadā |
kampayāmāsa savyena pāṇinā puruṣottamaḥ || 12 ||
[Analyze grammar]

śaktyāṃ tu kampamānāyāṃ viṣṇunā balinā tadā |
medinī kampitā sarvā saśailavanakānanā || 13 ||
[Analyze grammar]

śaktenāpi samuddhartuṃ kampitā sā na tūddhṛtā |
rakṣatā skandarājasya dharṣaṇāṃ prabhaviṣṇunā || 14 ||
[Analyze grammar]

tāṃ kampayitvā bhagavānprahrādamidamabravīt |
paśya vīryaṃ kumārasya naitadanyaḥ kariṣyati || 15 ||
[Analyze grammar]

so'mṛṣyamāṇastadvākyaṃ samuddharaṇaniścitaḥ |
jagrāha tāṃ tasya śaktiṃ na caināmapyakampayat || 16 ||
[Analyze grammar]

nādaṃ mahāntaṃ muktvā sa mūrchito girimūrdhani |
vihvalaḥ prāpatadbhūmau hiraṇyakaśipoḥ sutaḥ || 17 ||
[Analyze grammar]

yatrottarāṃ diśaṃ gatvā śailarājasya pārśvataḥ |
tapo'tapyata durdharṣastāta nityaṃ vṛṣadhvajaḥ || 18 ||
[Analyze grammar]

pāvakena parikṣipto dīpyatā tasya cāśramaḥ |
ādityabandhanaṃ nāma durdharṣamakṛtātmabhiḥ || 19 ||
[Analyze grammar]

na tatra śakyate gantuṃ yakṣarākṣasadānavaiḥ |
daśayojanavistāramagnijvālāsamāvṛtam || 20 ||
[Analyze grammar]

bhagavānpāvakastatra svayaṃ tiṣṭhati vīryavān |
sarvavighnānpraśamayanmahādevasya dhīmataḥ || 21 ||
[Analyze grammar]

divyaṃ varṣasahasraṃ hi pādenaikena tiṣṭhataḥ |
devānsaṃtāpayaṃstatra mahādevo dhṛtavrataḥ || 22 ||
[Analyze grammar]

aindrīṃ tu diśamāsthāya śailarājasya dhīmataḥ |
vivikte parvatataṭe pārāśaryo mahātapāḥ |
vedānadhyāpayāmāsa vyāsaḥ śiṣyānmahātapāḥ || 23 ||
[Analyze grammar]

sumantuṃ ca mahābhāgaṃ vaiśaṃpāyanameva ca |
jaiminiṃ ca mahāprājñaṃ pailaṃ cāpi tapasvinam || 24 ||
[Analyze grammar]

ebhiḥ śiṣyaiḥ parivṛto vyāsa āste mahātapāḥ |
tatrāśramapadaṃ puṇyaṃ dadarśa pituruttamam |
āraṇeyo viśuddhātmā nabhasīva divākaraḥ || 25 ||
[Analyze grammar]

atha vyāsaḥ parikṣiptaṃ jvalantamiva pāvakam |
dadarśa sutamāyāntaṃ divākarasamaprabham || 26 ||
[Analyze grammar]

asajjamānaṃ vṛkṣeṣu śaileṣu viṣameṣu ca |
yogayuktaṃ mahātmānaṃ yathā bāṇaṃ guṇacyutam || 27 ||
[Analyze grammar]

so'bhigamya pituḥ pādāvagṛhṇādaraṇīsutaḥ |
yathopajoṣaṃ taiścāpi samāgacchanmahāmuniḥ || 28 ||
[Analyze grammar]

tato nivedayāmāsa pitre sarvamaśeṣataḥ |
śuko janakarājena saṃvādaṃ prītamānasaḥ || 29 ||
[Analyze grammar]

evamadhyāpayañśiṣyānvyāsaḥ putraṃ ca vīryavān |
uvāsa himavatpṛṣṭhe pārāśaryo mahāmuniḥ || 30 ||
[Analyze grammar]

tataḥ kadācicchiṣyāstaṃ parivāryāvatasthire |
vedādhyayanasaṃpannāḥ śāntātmāno jitendriyāḥ || 31 ||
[Analyze grammar]

vedeṣu niṣṭhāṃ saṃprāpya sāṅgeṣvatitapasvinaḥ |
athocuste tadā vyāsaṃ śiṣyāḥ prāñjalayo gurum || 32 ||
[Analyze grammar]

mahatā śreyasā yuktā yaśasā ca sma vardhitāḥ |
ekaṃ tvidānīmicchāmo guruṇānugrahaṃ kṛtam || 33 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā brahmarṣistānuvāca ha |
ucyatāmiti tadvatsā yadvaḥ kāryaṃ priyaṃ mayā || 34 ||
[Analyze grammar]

etadvākyaṃ guroḥ śrutvā śiṣyāste hṛṣṭamānasāḥ |
punaḥ prāñjalayo bhūtvā praṇamya śirasā gurum || 35 ||
[Analyze grammar]

ūcuste sahitā rājannidaṃ vacanamuttamam |
yadi prīta upādhyāyo dhanyāḥ smo munisattama || 36 ||
[Analyze grammar]

kāṅkṣāmastu vayaṃ sarve varaṃ dattaṃ maharṣiṇā |
ṣaṣṭhaḥ śiṣyo na te khyātiṃ gacchedatra prasīda naḥ || 37 ||
[Analyze grammar]

catvāraste vayaṃ śiṣyā guruputraśca pañcamaḥ |
iha vedāḥ pratiṣṭheranneṣa naḥ kāṅkṣito varaḥ || 38 ||
[Analyze grammar]

śiṣyāṇāṃ vacanaṃ śrutvā vyāso vedārthatattvavit |
parāśarātmajo dhīmānparalokārthacintakaḥ |
uvāca śiṣyāndharmātmā dharmyaṃ naiḥśreyasaṃ vacaḥ || 39 ||
[Analyze grammar]

brāhmaṇāya sadā deyaṃ brahma śuśrūṣave bhavet |
brahmaloke nivāsaṃ yo dhruvaṃ samabhikāṅkṣati || 40 ||
[Analyze grammar]

bhavanto bahulāḥ santu vedo vistāryatāmayam |
nāśiṣye saṃpradātavyo nāvrate nākṛtātmani || 41 ||
[Analyze grammar]

ete śiṣyaguṇāḥ sarve vijñātavyā yathārthataḥ |
nāparīkṣitacāritre vidyā deyā kathaṃcana || 42 ||
[Analyze grammar]

yathā hi kanakaṃ śuddhaṃ tāpacchedanigharṣaṇaiḥ |
parīkṣeta tathā śiṣyānīkṣetkulaguṇādibhiḥ || 43 ||
[Analyze grammar]

na niyojyāśca vaḥ śiṣyā aniyoge mahābhaye |
yathāmati yathāpāṭhaṃ tathā vidyā phaliṣyati || 44 ||
[Analyze grammar]

sarvastaratu durgāṇi sarvo bhadrāṇi paśyatu |
śrāvayeccaturo varṇānkṛtvā brāhmaṇamagrataḥ || 45 ||
[Analyze grammar]

vedasyādhyayanaṃ hīdaṃ tacca kāryaṃ mahatsmṛtam |
stutyarthamiha devānāṃ vedāḥ sṛṣṭāḥ svayaṃbhuvā || 46 ||
[Analyze grammar]

yo nirvadeta saṃmohādbrāhmaṇaṃ vedapāragam |
so'padhyānādbrāhmaṇasya parābhūyādasaṃśayam || 47 ||
[Analyze grammar]

yaścādharmeṇa vibrūyādyaścādharmeṇa pṛcchati |
tayoranyataraḥ praiti vidveṣaṃ vādhigacchati || 48 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ svādhyāyasya vidhiṃ prati |
upakuryācca śiṣyāṇāmetacca hṛdi vo bhavet || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 314

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: