Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kathaṃ vyāsasya dharmātmā śuko jajñe mahātapāḥ |
siddhiṃ ca paramāṃ prāptastanme brūhi pitāmaha || 1 ||
[Analyze grammar]

kasyāṃ cotpādayāmāsa śukaṃ vyāsastapodhanaḥ |
na hyasya jananīṃ vidma janma cāgryaṃ mahātmanaḥ || 2 ||
[Analyze grammar]

kathaṃ ca bālasya sataḥ sūkṣmajñāne gatā matiḥ |
yathā nānyasya loke'smindvitīyasyeha kasyacit || 3 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ vistareṇa mahādyute |
na hi me tṛptirastīha śṛṇvato'mṛtamuttamam || 4 ||
[Analyze grammar]

māhātmyamātmayogaṃ ca vijñānaṃ ca śukasya ha |
yathāvadānupūrvyeṇa tanme brūhi pitāmaha || 5 ||
[Analyze grammar]

bhīṣma uvāca |
na hāyanairna palitairna vittena na bandhubhiḥ |
ṛṣayaścakrire dharmaṃ yo'nūcānaḥ sa no mahān || 6 ||
[Analyze grammar]

tapomūlamidaṃ sarvaṃ yanmāṃ pṛcchasi pāṇḍava |
tadindriyāṇi saṃyamya tapo bhavati nānyathā || 7 ||
[Analyze grammar]

indriyāṇāṃ prasaṅgena doṣamṛcchatyasaṃśayam |
saṃniyamya tu tānyeva siddhiṃ prāpnoti mānavaḥ || 8 ||
[Analyze grammar]

aśvamedhasahasrasya vājapeyaśatasya ca |
yogasya kalayā tāta na tulyaṃ vidyate phalam || 9 ||
[Analyze grammar]

atra te vartayiṣyāmi janmayogaphalaṃ yathā |
śukasyāgryāṃ gatiṃ caiva durvidāmakṛtātmabhiḥ || 10 ||
[Analyze grammar]

meruśṛṅge kila purā karṇikāravanāyute |
vijahāra mahādevo bhīmairbhūtagaṇairvṛtaḥ || 11 ||
[Analyze grammar]

śailarājasutā caiva devī tatrābhavatpurā |
tatra divyaṃ tapastepe kṛṣṇadvaipāyanaḥ prabhuḥ || 12 ||
[Analyze grammar]

yogenātmānamāviśya yogadharmaparāyaṇaḥ |
dhārayansa tapastepe putrārthaṃ kurusattama || 13 ||
[Analyze grammar]

agnerbhūmerapāṃ vāyorantarikṣasya cābhibho |
vīryeṇa saṃmitaḥ putro mama bhūyāditi sma ha || 14 ||
[Analyze grammar]

saṃkalpenātha so'nena duṣprāpeṇākṛtātmabhiḥ |
varayāmāsa deveśamāsthitastapa uttamam || 15 ||
[Analyze grammar]

atiṣṭhanmārutāhāraḥ śataṃ kila samāḥ prabhuḥ |
ārādhayanmahādevaṃ bahurūpamumāpatim || 16 ||
[Analyze grammar]

tatra brahmarṣayaścaiva sarve devarṣayastathā |
lokapālāśca lokeśaṃ sādhyāśca vasubhiḥ saha || 17 ||
[Analyze grammar]

ādityāścaiva rudrāśca divākaraniśākarau |
maruto mārutaścaiva sāgarāḥ saritastathā || 18 ||
[Analyze grammar]

aśvinau devagandharvāstathā nāradaparvatau |
viśvāvasuśca gandharvaḥ siddhāścāpsarasāṃ gaṇāḥ || 19 ||
[Analyze grammar]

tatra rudro mahādevaḥ karṇikāramayīṃ śubhām |
dhārayāṇaḥ srajaṃ bhāti jyotsnāmiva niśākaraḥ || 20 ||
[Analyze grammar]

tasmindivye vane ramye devadevarṣisaṃkule |
āsthitaḥ paramaṃ yogamṛṣiḥ putrārthamudyataḥ || 21 ||
[Analyze grammar]

na cāsya hīyate varṇo na glānirupajāyate |
trayāṇāmapi lokānāṃ tadadbhutamivābhavat || 22 ||
[Analyze grammar]

jaṭāśca tejasā tasya vaiśvānaraśikhopamāḥ |
prajvalantyaḥ sma dṛśyante yuktasyāmitatejasaḥ || 23 ||
[Analyze grammar]

mārkaṇḍeyo hi bhagavānetadākhyātavānmama |
sa devacaritānīha kathayāmāsa me sadā || 24 ||
[Analyze grammar]

tā etādyāpi kṛṣṇasya tapasā tena dīpitāḥ |
agnivarṇā jaṭāstāta prakāśante mahātmanaḥ || 25 ||
[Analyze grammar]

evaṃvidhena tapasā tasya bhaktyā ca bhārata |
maheśvaraḥ prasannātmā cakāra manasā matim || 26 ||
[Analyze grammar]

uvāca cainaṃ bhagavāṃstryambakaḥ prahasanniva |
evaṃvidhaste tanayo dvaipāyana bhaviṣyati || 27 ||
[Analyze grammar]

yathā hyagniryathā vāyuryathā bhūmiryathā jalam |
yathā ca khaṃ tathā śuddho bhaviṣyati suto mahān || 28 ||
[Analyze grammar]

tadbhāvabhāvī tadbuddhistadātmā tadapāśrayaḥ |
tejasāvṛtya lokāṃstrīnyaśaḥ prāpsyati kevalam || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 310

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: