Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yājñavalkya uvāca |
ete pradhānasya guṇāstrayaḥ puruṣasattama |
kṛtsnasya caiva jagatastiṣṭhantyanapagāḥ sadā || 1 ||
[Analyze grammar]

śatadhā sahasradhā caiva tathā śatasahasradhā |
koṭiśaśca karotyeṣa pratyagātmānamātmanā || 2 ||
[Analyze grammar]

sāttvikasyottamaṃ sthānaṃ rājasasyeha madhyamam |
tāmasasyādhamaṃ sthānaṃ prāhuradhyātmacintakāḥ || 3 ||
[Analyze grammar]

kevaleneha puṇyena gatimūrdhvāmavāpnuyāt |
puṇyapāpena mānuṣyamadharmeṇāpyadhogatim || 4 ||
[Analyze grammar]

dvaṃdvameṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ |
sattvasya rajasaścaiva tamasaśca śṛṇuṣva me || 5 ||
[Analyze grammar]

sattvasya tu rajo dṛṣṭaṃ rajasaśca tamastathā |
tamasaśca tathā sattvaṃ sattvasyāvyaktameva ca || 6 ||
[Analyze grammar]

avyaktasattvasaṃyukto devalokamavāpnuyāt |
rajaḥsattvasamāyukto manuṣyeṣūpapadyate || 7 ||
[Analyze grammar]

rajastamobhyāṃ saṃyuktastiryagyoniṣu jāyate |
rajastāmasasattvaiśca yukto mānuṣyamāpnuyāt || 8 ||
[Analyze grammar]

puṇyapāpaviyuktānāṃ sthānamāhurmanīṣiṇām |
śāśvataṃ cāvyayaṃ caiva akṣaraṃ cābhayaṃ ca yat || 9 ||
[Analyze grammar]

jñānināṃ saṃbhavaṃ śreṣṭhaṃ sthānamavraṇamacyutam |
atīndriyamabījaṃ ca janmamṛtyutamonudam || 10 ||
[Analyze grammar]

avyaktasthaṃ paraṃ yattatpṛṣṭaste'haṃ narādhipa |
sa eṣa prakṛtiṣṭho hi tasthurityabhidhīyate || 11 ||
[Analyze grammar]

acetanaścaiṣa mataḥ prakṛtisthaśca pārthiva |
etenādhiṣṭhitaścaiva sṛjate saṃharatyapi || 12 ||
[Analyze grammar]

janaka uvāca |
anādinidhanāvetāvubhāveva mahāmune |
amūrtimantāvacalāvaprakampyau ca nirvraṇau || 13 ||
[Analyze grammar]

agrāhyāvṛṣiśārdūla kathameko hyacetanaḥ |
cetanāvāṃstathā caikaḥ kṣetrajña iti bhāṣitaḥ || 14 ||
[Analyze grammar]

tvaṃ hi viprendra kārtsnyena mokṣadharmamupāsase |
sākalyaṃ mokṣadharmasya śrotumicchāmi tattvataḥ || 15 ||
[Analyze grammar]

astitvaṃ kevalatvaṃ ca vinābhāvaṃ tathaiva ca |
tathaivotkramaṇasthānaṃ dehino'pi viyujyataḥ || 16 ||
[Analyze grammar]

kālena yaddhi prāpnoti sthānaṃ tadbrūhi me dvija |
sāṃkhyajñānaṃ ca tattvena pṛthagyogaṃ tathaiva ca || 17 ||
[Analyze grammar]

ariṣṭāni ca tattvena vaktumarhasi sattama |
viditaṃ sarvametatte pāṇāvāmalakaṃ yathā || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 302

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: