Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

karālajanaka uvāca |
nānātvaikatvamityuktaṃ tvayaitadṛṣisattama |
paśyāmi cābhisaṃdigdhametayorvai nidarśanam || 1 ||
[Analyze grammar]

tathāprabuddhabuddhābhyāṃ budhyamānasya cānagha |
sthūlabuddhyā na paśyāmi tattvametanna saṃśayaḥ || 2 ||
[Analyze grammar]

akṣarakṣarayoruktaṃ tvayā yadapi kāraṇam |
tadapyasthirabuddhitvātpranaṣṭamiva me'nagha || 3 ||
[Analyze grammar]

tadetacchrotumicchāmi nānātvaikatvadarśanam |
buddhamapratibuddhaṃ ca budhyamānaṃ ca tattvataḥ || 4 ||
[Analyze grammar]

vidyāvidye ca bhagavannakṣaraṃ kṣarameva ca |
sāṃkhyaṃ yogaṃ ca kārtsnyena pṛthakcaivāpṛthakca ha || 5 ||
[Analyze grammar]

vasiṣṭha uvāca |
hanta te saṃpravakṣyāmi yadetadanupṛcchasi |
yogakṛtyaṃ mahārāja pṛthageva śṛṇuṣva me || 6 ||
[Analyze grammar]

yogakṛtyaṃ tu yogānāṃ dhyānameva paraṃ balam |
taccāpi dvividhaṃ dhyānamāhurvedavido janāḥ || 7 ||
[Analyze grammar]

ekāgratā ca manasaḥ prāṇāyāmastathaiva ca |
prāṇāyāmastu saguṇo nirguṇo manasastathā || 8 ||
[Analyze grammar]

mūtrotsarge purīṣe ca bhojane ca narādhipa |
trikālaṃ nābhiyuñjīta śeṣaṃ yuñjīta tatparaḥ || 9 ||
[Analyze grammar]

indriyāṇīndriyārthebhyo nivartya manasā muniḥ |
daśadvādaśabhirvāpi caturviṃśātparaṃ tataḥ || 10 ||
[Analyze grammar]

taṃ codanābhirmatimānātmānaṃ codayedatha |
tiṣṭhantamajaraṃ taṃ tu yattaduktaṃ manīṣibhiḥ || 11 ||
[Analyze grammar]

taiścātmā satataṃ jñeya ityevamanuśuśruma |
dravyaṃ hyahīnamanaso nānyatheti viniścayaḥ || 12 ||
[Analyze grammar]

vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ |
pūrvarātre pare caiva dhārayeta mano''tmani || 13 ||
[Analyze grammar]

sthirīkṛtyendriyagrāmaṃ manasā mithileśvara |
mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ || 14 ||
[Analyze grammar]

sthāṇuvaccāpyakampaḥ syādgirivaccāpi niścalaḥ |
budhā vidhividhānajñāstadā yuktaṃ pracakṣate || 15 ||
[Analyze grammar]

na śṛṇoti na cāghrāti na rasyati na paśyati |
na ca sparśaṃ vijānāti na saṃkalpayate manaḥ || 16 ||
[Analyze grammar]

na cābhimanyate kiṃcinna ca budhyati kāṣṭhavat |
tadā prakṛtimāpannaṃ yuktamāhurmanīṣiṇaḥ || 17 ||
[Analyze grammar]

nivāte ca yathā dīpyandīpastadvatsa dṛśyate |
niriṅgaścācalaścordhvaṃ na tiryaggatimāpnuyāt || 18 ||
[Analyze grammar]

tadā tamanupaśyeta yasmindṛṣṭe tu kathyate |
hṛdayastho'ntarātmeti jñeyo jñastāta madvidhaiḥ || 19 ||
[Analyze grammar]

vidhūma iva saptārcirāditya iva raśmimān |
vaidyuto'gnirivākāśe dṛśyate''tmā tathātmani || 20 ||
[Analyze grammar]

yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ |
brāhmaṇā brahmayoniṣṭhā hyayonimamṛtātmakam || 21 ||
[Analyze grammar]

tadevāhuraṇubhyo'ṇu tanmahadbhyo mahattaram |
tadantaḥ sarvabhūteṣu dhruvaṃ tiṣṭhanna dṛśyate || 22 ||
[Analyze grammar]

buddhidravyeṇa dṛśyeta manodīpena lokakṛt |
mahatastamasastāta pāre tiṣṭhannatāmasaḥ || 23 ||
[Analyze grammar]

sa tamonuda ityuktastattvajñairvedapāragaiḥ |
vimalo vitamaskaśca nirliṅgo'liṅgasaṃjñitaḥ || 24 ||
[Analyze grammar]

yogametaddhi yogānāṃ manye yogasya lakṣaṇam |
evaṃ paśyaṃ prapaśyanti ātmānamajaraṃ param || 25 ||
[Analyze grammar]

yogadarśanametāvaduktaṃ te tattvato mayā |
sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyānidarśanam || 26 ||
[Analyze grammar]

avyaktamāhuḥ prakṛtiṃ parāṃ prakṛtivādinaḥ |
tasmānmahatsamutpannaṃ dvitīyaṃ rājasattama || 27 ||
[Analyze grammar]

ahaṃkārastu mahatastṛtīyamiti naḥ śrutam |
pañca bhūtānyahaṃkārādāhuḥ sāṃkhyānudarśinaḥ || 28 ||
[Analyze grammar]

etāḥ prakṛtayastvaṣṭau vikārāścāpi ṣoḍaśa |
pañca caiva viśeṣā vai tathā pañcendriyāṇi ca || 29 ||
[Analyze grammar]

etāvadeva tattvānāṃ sāṃkhyamāhurmanīṣiṇaḥ |
sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ || 30 ||
[Analyze grammar]

yasmādyadabhijāyeta tattatraiva pralīyate |
līyante pratilomāni sṛjyante cāntarātmanā || 31 ||
[Analyze grammar]

anulomena jāyante līyante pratilomataḥ |
guṇā guṇeṣu satataṃ sāgarasyormayo yathā || 32 ||
[Analyze grammar]

sargapralaya etāvānprakṛternṛpasattama |
ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat |
evameva ca rājendra vijñeyaṃ jñeyacintakaiḥ || 33 ||
[Analyze grammar]

adhiṣṭhātāramavyaktamasyāpyetannidarśanam |
ekatvaṃ ca bahutvaṃ ca prakṛteranu tattvavān |
ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt || 34 ||
[Analyze grammar]

bahudhātmā prakurvīta prakṛtiṃ prasavātmikām |
tacca kṣetraṃ mahānātmā pañcaviṃśo'dhitiṣṭhati || 35 ||
[Analyze grammar]

adhiṣṭhāteti rājendra procyate yatisattamaiḥ |
adhiṣṭhānādadhiṣṭhātā kṣetrāṇāmiti naḥ śrutam || 36 ||
[Analyze grammar]

kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate |
avyaktike pure śete puruṣaśceti kathyate || 37 ||
[Analyze grammar]

anyadeva ca kṣetraṃ syādanyaḥ kṣetrajña ucyate |
kṣetramavyaktamityuktaṃ jñātā vai pañcaviṃśakaḥ || 38 ||
[Analyze grammar]

anyadeva ca jñānaṃ syādanyajjñeyaṃ taducyate |
jñānamavyaktamityuktaṃ jñeyo vai pañcaviṃśakaḥ || 39 ||
[Analyze grammar]

avyaktaṃ kṣetramityuktaṃ tathā sattvaṃ tatheśvaram |
anīśvaramatattvaṃ ca tattvaṃ tatpañcaviṃśakam || 40 ||
[Analyze grammar]

sāṃkhyadarśanametāvatparisaṃkhyānadarśanam |
sāṃkhyaṃ prakurute caiva prakṛtiṃ ca pracakṣate || 41 ||
[Analyze grammar]

tattvāni ca caturviṃśatparisaṃkhyāya tattvataḥ |
sāṃkhyāḥ saha prakṛtyā tu nistattvaḥ pañcaviṃśakaḥ || 42 ||
[Analyze grammar]

pañcaviṃśo'prabuddhātmā budhyamāna iti smṛtaḥ |
yadā tu budhyate''tmānaṃ tadā bhavati kevalaḥ || 43 ||
[Analyze grammar]

samyagdarśanametāvadbhāṣitaṃ tava tattvataḥ |
evametadvijānantaḥ sāmyatāṃ pratiyāntyuta || 44 ||
[Analyze grammar]

samyaṅnidarśanaṃ nāma pratyakṣaṃ prakṛtestathā |
guṇatattvānyathaitāni nirguṇo'nyastathā bhavet || 45 ||
[Analyze grammar]

na tvevaṃ vartamānānāmāvṛttirvidyate punaḥ |
vidyate'kṣarabhāvatvādaparasparamavyayam || 46 ||
[Analyze grammar]

paśyerannekamatayo na samyakteṣu darśanam |
te'vyaktaṃ pratipadyante punaḥ punarariṃdama || 47 ||
[Analyze grammar]

sarvametadvijānanto na sarvasya prabodhanāt |
vyaktībhūtā bhaviṣyanti vyaktasya vaśavartinaḥ || 48 ||
[Analyze grammar]

sarvamavyaktamityuktamasarvaḥ pañcaviṃśakaḥ |
ya enamabhijānanti na bhayaṃ teṣu vidyate || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 294

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: