Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vasiṣṭha uvāca |
evamapratibuddhatvādabuddhajanasevanāt |
sargakoṭisahasrāṇi patanāntāni gacchati || 1 ||
[Analyze grammar]

dhāmnā dhāmasahasrāṇi maraṇāntāni gacchati |
tiryagyonau manuṣyatve devaloke tathaiva ca || 2 ||
[Analyze grammar]

candramā iva kośānāṃ punastatra sahasraśaḥ |
līyate'pratibuddhatvādevameṣa hyabuddhimān || 3 ||
[Analyze grammar]

kalāḥ pañcadaśā yonistaddhāma iti paṭhyate |
nityametadvijānīhi somaḥ ṣoḍaśamī kalā || 4 ||
[Analyze grammar]

kalāyāṃ jāyate'jasraṃ punaḥ punarabuddhimān |
dhāma tasyopayuñjanti bhūya eva tu jāyate || 5 ||
[Analyze grammar]

ṣoḍaśī tu kalā sūkṣmā sa soma upadhāryatām |
na tūpayujyate devairdevānupayunakti sā || 6 ||
[Analyze grammar]

evaṃ tāṃ kṣapayitvā hi jāyate nṛpasattama |
sā hyasya prakṛtirdṛṣṭā tatkṣayānmokṣa ucyate || 7 ||
[Analyze grammar]

tadevaṃ ṣoḍaśakalaṃ dehamavyaktasaṃjñakam |
mamāyamiti manvānastatraiva parivartate || 8 ||
[Analyze grammar]

pañcaviṃśastathaivātmā tasyaivā pratibodhanāt |
vimalasya viśuddhasya śuddhānilaniṣevaṇāt || 9 ||
[Analyze grammar]

aśuddha eva śuddhātmā tādṛgbhavati pārthiva |
abuddhasevanāccāpi buddho'pyabudhatāṃ vrajet || 10 ||
[Analyze grammar]

tathaivāpratibuddho'pi jñeyo nṛpatisattama |
prakṛtestriguṇāyāstu sevanātprākṛto bhavet || 11 ||
[Analyze grammar]

karālajanaka uvāca |
akṣarakṣarayoreṣa dvayoḥ saṃbandha iṣyate |
strīpuṃsorvāpi bhagavansaṃbandhastadvaducyate || 12 ||
[Analyze grammar]

ṛte na puruṣeṇeha strī garbhaṃ dhārayatyuta |
ṛte striyaṃ na puruṣo rūpaṃ nirvartayettathā || 13 ||
[Analyze grammar]

anyonyasyābhisaṃbandhādanyonyaguṇasaṃśrayāt |
rūpaṃ nirvartayatyetadevaṃ sarvāsu yoniṣu || 14 ||
[Analyze grammar]

ratyarthamabhisaṃrodhādanyonyaguṇasaṃśrayāt |
ṛtau nirvartate rūpaṃ tadvakṣyāmi nidarśanam || 15 ||
[Analyze grammar]

ye guṇāḥ puruṣasyeha ye ca mātṛguṇāstathā |
asthi snāyu ca majjā ca jānīmaḥ pitṛto dvija || 16 ||
[Analyze grammar]

tvaṅmāṃsaṃ śoṇitaṃ caiva mātṛjānyapi śuśruma |
evametaddvijaśreṣṭha vedaśāstreṣu paṭhyate || 17 ||
[Analyze grammar]

pramāṇaṃ yacca vedoktaṃ śāstroktaṃ yacca paṭhyate |
vedaśāstrapramāṇaṃ ca pramāṇaṃ tatsanātanam || 18 ||
[Analyze grammar]

evamevābhisaṃbaddhau nityaṃ prakṛtipūruṣau |
paśyāmi bhagavaṃstasmānmokṣadharmo na vidyate || 19 ||
[Analyze grammar]

atha vānantarakṛtaṃ kiṃcideva nidarśanam |
tanmamācakṣva tattvena pratyakṣo hyasi sarvathā || 20 ||
[Analyze grammar]

mokṣakāmā vayaṃ cāpi kāṅkṣāmo yadanāmayam |
adehamajaraṃ divyamatīndriyamanīśvaram || 21 ||
[Analyze grammar]

vasiṣṭha uvāca |
yadetaduktaṃ bhavatā vedaśāstranidarśanam |
evametadyathā caitanna gṛhṇāti tathā bhavān || 22 ||
[Analyze grammar]

dhāryate hi tvayā grantha ubhayorvedaśāstrayoḥ |
na tu granthasya tattvajño yathāvattvaṃ nareśvara || 23 ||
[Analyze grammar]

yo hi vede ca śāstre ca granthadhāraṇatatparaḥ |
na ca granthārthatattvajñastasya taddhāraṇaṃ vṛthā || 24 ||
[Analyze grammar]

bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ |
yastu granthārthatattvajño nāsya granthāgamo vṛthā || 25 ||
[Analyze grammar]

granthasyārthaṃ ca pṛṣṭaḥ saṃstādṛśo vaktumarhati |
yathā tattvābhigamanādarthaṃ tasya sa vindati || 26 ||
[Analyze grammar]

yastu saṃsatsu kathayedgranthārthaṃ sthūlabuddhimān |
sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt || 27 ||
[Analyze grammar]

nirṇayaṃ cāpi chidrātmā na taṃ vakṣyati tattvataḥ |
sopahāsātmatāmeti yasmāccaivātmavānapi || 28 ||
[Analyze grammar]

tasmāttvaṃ śṛṇu rājendra yathaitadanudṛśyate |
yāthātathyena sāṃkhyeṣu yogeṣu ca mahātmasu || 29 ||
[Analyze grammar]

yadeva yogāḥ paśyanti sāṃkhyaistadanugamyate |
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān || 30 ||
[Analyze grammar]

tvaṅmāṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca |
etadaindriyakaṃ tāta yadbhavānidamāha vai || 31 ||
[Analyze grammar]

dravyāddravyasya niṣpattirindriyādindriyaṃ tathā |
dehāddehamavāpnoti bījādbījaṃ tathaiva ca || 32 ||
[Analyze grammar]

nirindriyasyābījasya nirdravyasyāsya dehinaḥ |
kathaṃ guṇā bhaviṣyanti nirguṇatvānmahātmanaḥ || 33 ||
[Analyze grammar]

guṇā guṇeṣu jāyante tatraiva niviśanti ca |
evaṃ guṇāḥ prakṛtito jāyante ca na santi ca || 34 ||
[Analyze grammar]

tvaṅmāṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca |
aṣṭau tānyatha śukreṇa jānīhi prākṛtāni vai || 35 ||
[Analyze grammar]

pumāṃścaivāpumāṃścaiva trailiṅgyaṃ prākṛtaṃ smṛtam |
naiva pumānpumāṃścaiva sa liṅgītyabhidhīyate || 36 ||
[Analyze grammar]

aliṅgā prakṛtirliṅgairupalabhyati sātmajaiḥ |
yathā puṣpaphalairnityamṛtavo mūrtayastathā || 37 ||
[Analyze grammar]

evamapyanumānena hyaliṅgamupalabhyate |
pañcaviṃśatimastāta liṅgeṣvaniyatātmakaḥ || 38 ||
[Analyze grammar]

anādinidhano'nantaḥ sarvadarśī nirāmayaḥ |
kevalaṃ tvabhimānitvādguṇeṣvaguṇa ucyate || 39 ||
[Analyze grammar]

guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ |
tasmādevaṃ vijānanti ye janā guṇadarśinaḥ || 40 ||
[Analyze grammar]

yadā tveṣa guṇānsarvānprākṛtānabhimanyate |
tadā sa guṇavāneva parameṇānupaśyati || 41 ||
[Analyze grammar]

yattadbuddheḥ paraṃ prāhuḥ sāṃkhyā yogāśca sarvaśaḥ |
budhyamānaṃ mahāprājñamabuddhaparivarjanāt || 42 ||
[Analyze grammar]

aprabuddhamathāvyaktaṃ saguṇaṃ prāhurīśvaram |
nirguṇaṃ ceśvaraṃ nityamadhiṣṭhātārameva ca || 43 ||
[Analyze grammar]

prakṛteśca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ |
sāṃkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ || 44 ||
[Analyze grammar]

yadā prabuddhāstvavyaktamavasthājanmabhīravaḥ |
budhyamānaṃ prabudhyanti gamayanti samaṃ tadā || 45 ||
[Analyze grammar]

etannidarśanaṃ samyagasamyaganudarśanam |
budhyamānāprabuddhābhyāṃ pṛthakpṛthagariṃdama || 46 ||
[Analyze grammar]

paraspareṇaitaduktaṃ kṣarākṣaranidarśanam |
ekatvamakṣaraṃ prāhurnānātvaṃ kṣaramucyate || 47 ||
[Analyze grammar]

pañcaviṃśatiniṣṭho'yaṃ yadāsamyakpravartate |
ekatvaṃ darśanaṃ cāsya nānātvaṃ cāpyadarśanam || 48 ||
[Analyze grammar]

tattvanistattvayoretatpṛthageva nidarśanam |
pañcaviṃśatisargaṃ tu tattvamāhurmanīṣiṇaḥ || 49 ||
[Analyze grammar]

nistattvaṃ pañcaviṃśasya paramāhurnidarśanam |
vargasya vargamācāraṃ tattvaṃ tattvātsanātanam || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 293

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: