Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kiṃ tadakṣaramityuktaṃ yasmānnāvartate punaḥ |
kiṃ ca tatkṣaramityuktaṃ yasmādāvartate punaḥ || 1 ||
[Analyze grammar]

akṣarakṣarayorvyaktimicchāmyariniṣūdana |
upalabdhuṃ mahābāho tattvena kurunandana || 2 ||
[Analyze grammar]

tvaṃ hi jñānanidhirviprairucyase vedapāragaiḥ |
ṛṣibhiśca mahābhāgairyatibhiśca mahātmabhiḥ || 3 ||
[Analyze grammar]

śeṣamalpaṃ dinānāṃ te dakṣiṇāyanabhāskare |
āvṛtte bhagavatyarke gantāsi paramāṃ gatim || 4 ||
[Analyze grammar]

tvayi pratigate śreyaḥ kutaḥ śroṣyāmahe vayam |
kuruvaṃśapradīpastvaṃ jñānadravyeṇa dīpyase || 5 ||
[Analyze grammar]

tadetacchrotumicchāmi tvattaḥ kurukulodvaha |
na tṛpyāmīha rājendra śṛṇvannamṛtamīdṛśam || 6 ||
[Analyze grammar]

bhīṣma uvāca |
atra te vartayiṣye'hamitihāsaṃ purātanam |
vasiṣṭhasya ca saṃvādaṃ karālajanakasya ca || 7 ||
[Analyze grammar]

vasiṣṭhaṃ śreṣṭhamāsīnamṛṣīṇāṃ bhāskaradyutim |
papraccha janako rājā jñānaṃ naiḥśreyasaṃ param || 8 ||
[Analyze grammar]

paramadhyātmakuśalamadhyātmagatiniścayam |
maitrāvaruṇimāsīnamabhivādya kṛtāñjaliḥ || 9 ||
[Analyze grammar]

svakṣaraṃ praśritaṃ vākyaṃ madhuraṃ cāpyanulbaṇam |
papraccharṣivaraṃ rājā karālajanakaḥ purā || 10 ||
[Analyze grammar]

bhagavañśrotumicchāmi paraṃ brahma sanātanam |
yasmānna punarāvṛttimāpnuvanti manīṣiṇaḥ || 11 ||
[Analyze grammar]

yacca tatkṣaramityuktaṃ yatredaṃ kṣarate jagat |
yaccākṣaramiti proktaṃ śivaṃ kṣemyamanāmayam || 12 ||
[Analyze grammar]

vasiṣṭha uvāca |
śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat |
yanna kṣarati pūrveṇa yāvatkālena cāpyatha || 13 ||
[Analyze grammar]

yugaṃ dvādaśasāhasraṃ kalpaṃ viddhi caturguṇam |
daśakalpaśatāvṛttaṃ tadaharbrāhmamucyate |
rātriścaitāvatī rājanyasyānte pratibudhyate || 14 ||
[Analyze grammar]

sṛjatyanantakarmāṇaṃ mahāntaṃ bhūtamagrajam |
mūrtimantamamūrtātmā viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ |
aṇimā laghimā prāptirīśānaṃ jyotiravyayam || 15 ||
[Analyze grammar]

sarvataḥpāṇipādāntaṃ sarvatokṣiśiromukham |
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati || 16 ||
[Analyze grammar]

hiraṇyagarbho bhagavāneṣa buddhiriti smṛtaḥ |
mahāniti ca yogeṣu viriñca iti cāpyuta || 17 ||
[Analyze grammar]

sāṃkhye ca paṭhyate śāstre nāmabhirbahudhātmakaḥ |
vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ || 18 ||
[Analyze grammar]

vṛtaṃ naikātmakaṃ yena kṛtsnaṃ trailokyamātmanā |
tathaiva bahurūpatvādviśvarūpa iti smṛtaḥ || 19 ||
[Analyze grammar]

eṣa vai vikriyāpannaḥ sṛjatyātmānamātmanā |
ahaṃkāraṃ mahātejāḥ prajāpatimahaṃkṛtam || 20 ||
[Analyze grammar]

avyaktādvyaktamutpannaṃ vidyāsargaṃ vadanti tam |
mahāntaṃ cāpyahaṃkāramavidyāsargameva ca || 21 ||
[Analyze grammar]

avidhiśca vidhiścaiva samutpannau tathaikataḥ |
vidyāvidyeti vikhyāte śrutiśāstrārthacintakaiḥ || 22 ||
[Analyze grammar]

bhūtasargamahaṃkārāttṛtīyaṃ viddhi pārthiva |
ahaṃkāreṣu bhūteṣu caturthaṃ viddhi vaikṛtam || 23 ||
[Analyze grammar]

vāyurjyotirathākāśamāpo'tha pṛthivī tathā |
śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca || 24 ||
[Analyze grammar]

evaṃ yugapadutpannaṃ daśavargamasaṃśayam |
pañcamaṃ viddhi rājendra bhautikaṃ sargamarthavat || 25 ||
[Analyze grammar]

śrotraṃ tvakcakṣuṣī jihvā ghrāṇameva ca pañcamam |
vākca hastau ca pādau ca pāyurmeḍhraṃ tathaiva ca || 26 ||
[Analyze grammar]

buddhīndriyāṇi caitāni tathā karmendriyāṇi ca |
saṃbhūtānīha yugapanmanasā saha pārthiva || 27 ||
[Analyze grammar]

eṣā tattvacaturviṃśā sarvākṛtiṣu vartate |
yāṃ jñātvā nābhiśocanti brāhmaṇāstattvadarśinaḥ || 28 ||
[Analyze grammar]

etaddehaṃ samākhyātaṃ trailokye sarvadehiṣu |
veditavyaṃ naraśreṣṭha sadevanaradānave || 29 ||
[Analyze grammar]

sayakṣabhūtagandharve sakiṃnaramahorage |
sacāraṇapiśāce vai sadevarṣiniśācare || 30 ||
[Analyze grammar]

sadaṃśakīṭamaśake sapūtikṛmimūṣake |
śuni śvapāke vaiṇeye sacaṇḍāle sapulkase || 31 ||
[Analyze grammar]

hastyaśvakharaśārdūle savṛkṣe gavi caiva ha |
yacca mūrtimayaṃ kiṃcitsarvatraitannidarśanam || 32 ||
[Analyze grammar]

jale bhuvi tathākāśe nānyatreti viniścayaḥ |
sthānaṃ dehavatāmasti ityevamanuśuśruma || 33 ||
[Analyze grammar]

kṛtsnametāvatastāta kṣarate vyaktasaṃjñakam |
ahanyahani bhūtātmā tataḥ kṣara iti smṛtaḥ || 34 ||
[Analyze grammar]

etadakṣaramityuktaṃ kṣaratīdaṃ yathā jagat |
jaganmohātmakaṃ prāhuravyaktaṃ vyaktasaṃjñakam || 35 ||
[Analyze grammar]

mahāṃścaivāgrajo nityametatkṣaranidarśanam |
kathitaṃ te mahārāja yasmānnāvartate punaḥ || 36 ||
[Analyze grammar]

pañcaviṃśatimo viṣṇurnistattvastattvasaṃjñakaḥ |
tattvasaṃśrayaṇādetattattvamāhurmanīṣiṇaḥ || 37 ||
[Analyze grammar]

yadamūrtyasṛjadvyaktaṃ tattanmūrtyadhitiṣṭhati |
caturviṃśatimo vyakto hyamūrtaḥ pañcaviṃśakaḥ || 38 ||
[Analyze grammar]

sa eva hṛdi sarvāsu mūrtiṣvātiṣṭhate''tmavān |
cetayaṃścetano nityaḥ sarvamūrtiramūrtimān || 39 ||
[Analyze grammar]

sargapralayadharmiṇyā asargapralayātmakaḥ |
gocare vartate nityaṃ nirguṇo guṇasaṃjñakaḥ || 40 ||
[Analyze grammar]

evameṣa mahānātmā sargapralayakovidaḥ |
vikurvāṇaḥ prakṛtimānabhimanyatyabuddhimān || 41 ||
[Analyze grammar]

tamaḥsattvarajoyuktastāsu tāsviha yoniṣu |
līyate'pratibuddhatvādabuddhajanasevanāt || 42 ||
[Analyze grammar]

sahavāso nivāsātmā nānyo'hamiti manyate |
yo'haṃ so'hamiti hyuktvā guṇānanu nivartate || 43 ||
[Analyze grammar]

tamasā tāmasānbhāvānvividhānpratipadyate |
rajasā rājasāṃścaiva sāttvikānsattvasaṃśrayāt || 44 ||
[Analyze grammar]

śuklalohitakṛṣṇāni rūpāṇyetāni trīṇi tu |
sarvāṇyetāni rūpāṇi jānīhi prākṛtāni vai || 45 ||
[Analyze grammar]

tāmasā nirayaṃ yānti rājasā mānuṣāṃstathā |
sāttvikā devalokāya gacchanti sukhabhāginaḥ || 46 ||
[Analyze grammar]

niṣkaivalyena pāpena tiryagyonimavāpnuyāt |
puṇyapāpena mānuṣyaṃ puṇyenaikena devatāḥ || 47 ||
[Analyze grammar]

evamavyaktaviṣayaṃ kṣaramāhurmanīṣiṇaḥ |
pañcaviṃśatimo yo'yaṃ jñānādeva pravartate || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 291

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: