Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
samyaktvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ |
yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā || 1 ||
[Analyze grammar]

sāṃkhye tvidānīṃ kārtsnyena vidhiṃ prabrūhi pṛcchate |
triṣu lokeṣu yajjñānaṃ sarvaṃ tadviditaṃ hi te || 2 ||
[Analyze grammar]

bhīṣma uvāca |
śṛṇu me tvamidaṃ śuddhaṃ sāṃkhyānāṃ viditātmanām |
vihitaṃ yatibhirbuddhaiḥ kapilādibhirīśvaraiḥ || 3 ||
[Analyze grammar]

yasminna vibhramāḥ keciddṛśyante manujarṣabha |
guṇāśca yasminbahavo doṣahāniśca kevalā || 4 ||
[Analyze grammar]

jñānena parisaṃkhyāya sadoṣānviṣayānnṛpa |
mānuṣāndurjayānkṛtsnānpaiśācānviṣayāṃstathā || 5 ||
[Analyze grammar]

rākṣasānviṣayāñjñātvā yakṣāṇāṃ viṣayāṃstathā |
viṣayānauragāñjñātvā gāndharvaviṣayāṃstathā || 6 ||
[Analyze grammar]

pitṝṇāṃ viṣayāñjñātvā tiryakṣu caratāṃ nṛpa |
suparṇaviṣayāñjñātvā marutāṃ viṣayāṃstathā || 7 ||
[Analyze grammar]

rājarṣiviṣayāñjñātvā brahmarṣiviṣayāṃstathā |
āsurānviṣayāñjñātvā vaiśvadevāṃstathaiva ca || 8 ||
[Analyze grammar]

devarṣiviṣayāñjñātvā yogānāmapi ceśvarān |
viṣayāṃśca prajeśānāṃ brahmaṇo viṣayāṃstathā || 9 ||
[Analyze grammar]

āyuṣaśca paraṃ kālaṃ loke vijñāya tattvataḥ |
sukhasya ca paraṃ tattvaṃ vijñāya vadatāṃ vara || 10 ||
[Analyze grammar]

prāpte kāle ca yadduḥkhaṃ patatāṃ viṣayaiṣiṇām |
tiryakca patatāṃ duḥkhaṃ patatāṃ narake ca yat || 11 ||
[Analyze grammar]

svargasya ca guṇānkṛtsnāndoṣānsarvāṃśca bhārata |
vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ || 12 ||
[Analyze grammar]

jñānayoge ca ye doṣā guṇā yoge ca ye nṛpa |
sāṃkhyajñāne ca ye doṣāstathaiva ca guṇā nṛpa || 13 ||
[Analyze grammar]

sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā |
tamaścāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā || 14 ||
[Analyze grammar]

ṣaḍguṇaṃ ca nabho jñātvā manaḥ pañcaguṇaṃ tathā |
buddhiṃ caturguṇāṃ jñātvā tamaśca triguṇaṃ mahat || 15 ||
[Analyze grammar]

dviguṇaṃ ca rajo jñātvā sattvamekaguṇaṃ punaḥ |
mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā || 16 ||
[Analyze grammar]

jñānavijñānasaṃpannāḥ kāraṇairbhāvitāḥ śubhaiḥ |
prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iva nabhaḥ param || 17 ||
[Analyze grammar]

rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca |
śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca || 18 ||
[Analyze grammar]

tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam |
mohaṃ tamasi saṃsaktaṃ lobhamartheṣu saṃśritam || 19 ||
[Analyze grammar]

viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam |
apsu devīṃ tathā saktāmapastejasi cāśritāḥ || 20 ||
[Analyze grammar]

tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam |
nabho mahati saṃyuktaṃ mahadbuddhau ca saṃśritam || 21 ||
[Analyze grammar]

buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam |
rajaḥ sattve tathā saktaṃ sattvaṃ saktaṃ tathātmani || 22 ||
[Analyze grammar]

saktamātmānamīśe ca deve nārāyaṇe tathā |
devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kvacit || 23 ||
[Analyze grammar]

jñātvā sattvayutaṃ dehaṃ vṛtaṃ ṣoḍaśabhirguṇaiḥ |
svabhāvaṃ cetanāṃ caiva jñātvā vai dehamāśrite || 24 ||
[Analyze grammar]

madhyasthamekamātmānaṃ pāpaṃ yasminna vidyate |
dvitīyaṃ karma vijñāya nṛpate viṣayaiṣiṇām || 25 ||
[Analyze grammar]

indriyāṇīndriyārthāṃśca sarvānātmani saṃśritān |
prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ || 26 ||
[Analyze grammar]

avākcaivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ |
sapta vātāṃstathā śeṣānsaptadhā vidhivatpunaḥ || 27 ||
[Analyze grammar]

prajāpatīnṛṣīṃścaiva mārgāṃśca subahūnvarān |
saptarṣīṃśca bahūñjñātvā rājarṣīṃśca paraṃtapa || 28 ||
[Analyze grammar]

surarṣīnmahataścānyānmaharṣīnsūryasaṃnibhān |
aiśvaryāccyāvitāñjñātvā kālena mahatā nṛpa || 29 ||
[Analyze grammar]

mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva |
gatiṃ cāpyaśubhāṃ jñātvā nṛpate pāpakarmaṇām || 30 ||
[Analyze grammar]

vaitaraṇyāṃ ca yadduḥkhaṃ patitānāṃ yamakṣaye |
yonīṣu ca vicitrāsu saṃsārānaśubhāṃstathā || 31 ||
[Analyze grammar]

jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane |
śleṣmamūtrapurīṣe ca tīvragandhasamanvite || 32 ||
[Analyze grammar]

śukraśoṇitasaṃghāte majjāsnāyuparigrahe |
sirāśatasamākīrṇe navadvāre pure'śucau || 33 ||
[Analyze grammar]

vijñāyāhitamātmānaṃ yogāṃśca vividhānnṛpa |
tāmasānāṃ ca jantūnāṃ ramaṇīyāvṛtātmanām || 34 ||
[Analyze grammar]

sāttvikānāṃ ca jantūnāṃ kutsitaṃ bharatarṣabha |
garhitaṃ mahatāmarthe sāṃkhyānāṃ viditātmanām || 35 ||
[Analyze grammar]

upaplavāṃstathā ghorāñśaśinastejasastathā |
tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam || 36 ||
[Analyze grammar]

dvaṃdvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ nṛpa |
anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānāmapi cāśubham || 37 ||
[Analyze grammar]

bālye mohaṃ ca vijñāya kṣayaṃ dehasya cāśubham |
rāge mohe ca saṃprāpte kvacitsattvaṃ samāśritam || 38 ||
[Analyze grammar]

sahasreṣu naraḥ kaścinmokṣabuddhiṃ samāśritaḥ |
durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam || 39 ||
[Analyze grammar]

bahumānamalabdheṣu labdhe madhyasthatāṃ punaḥ |
viṣayāṇāṃ ca daurātmyaṃ vijñāya nṛpate punaḥ || 40 ||
[Analyze grammar]

gatāsūnāṃ ca kaunteya dehāndṛṣṭvā tathāśubhān |
vāsaṃ kuleṣu jantūnāṃ duḥkhaṃ vijñāya bhārata || 41 ||
[Analyze grammar]

brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām |
surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām |
gurudāraprasaktānāṃ gatiṃ vijñāya cāśubhām || 42 ||
[Analyze grammar]

jananīṣu ca vartante ye na samyagyudhiṣṭhira |
sadevakeṣu lokeṣu ye na vartanti mānavāḥ || 43 ||
[Analyze grammar]

tena jñānena vijñāya gatiṃ cāśubhakarmaṇām |
tiryagyonigatānāṃ ca vijñāya gatayaḥ pṛthak || 44 ||
[Analyze grammar]

vedavādāṃstathā citrānṛtūnāṃ paryayāṃstathā |
kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ prakṣayaṃ tathā || 45 ||
[Analyze grammar]

pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam |
kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatastathā || 46 ||
[Analyze grammar]

vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ |
kṣayaṃ dhanānāṃ ca tathā punarvṛddhiṃ tathaiva ca || 47 ||
[Analyze grammar]

saṃyogānāṃ kṣayaṃ dṛṣṭvā yugānāṃ ca viśeṣataḥ |
kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā || 48 ||
[Analyze grammar]

varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ |
jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha || 49 ||
[Analyze grammar]

dehadoṣāṃstathā jñātvā teṣāṃ duḥkhaṃ ca tattvataḥ |
dehaviklavatāṃ caiva samyagvijñāya bhārata || 50 ||
[Analyze grammar]

ātmadoṣāṃśca vijñāya sarvānātmani saṃśritān |
svadehādutthitāngandhāṃstathā vijñāya cāśubhān || 51 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kānsvagātrodbhavāndoṣānpaśyasyamitavikrama |
etanme saṃśayaṃ kṛtsnaṃ vaktumarhasi tattvataḥ || 52 ||
[Analyze grammar]

bhīṣma uvāca |
pañca doṣānprabho dehe pravadanti manīṣiṇaḥ |
mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇu tānarisūdana || 53 ||
[Analyze grammar]

kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate |
ete doṣāḥ śarīreṣu dṛśyante sarvadehinām || 54 ||
[Analyze grammar]

chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt |
sattvasaṃśīlanānnidrāmapramādādbhayaṃ tathā |
chindanti pañcamaṃ śvāsaṃ laghvāhāratayā nṛpa || 55 ||
[Analyze grammar]

guṇānguṇaśatairjñātvā doṣāndoṣaśatairapi |
hetūnhetuśataiścitraiścitrānvijñāya tattvataḥ || 56 ||
[Analyze grammar]

apāṃ phenopamaṃ lokaṃ viṣṇormāyāśatairvṛtam |
cittabhittipratīkāśaṃ nalasāramanarthakam || 57 ||
[Analyze grammar]

tamaḥ śvabhranibhaṃ dṛṣṭvā varṣabudbudasaṃnibham |
nāśaprāyaṃ sukhāddhīnaṃ nāśottaramabhāvagam |
rajastamasi saṃmagnaṃ paṅke dvipamivāvaśam || 58 ||
[Analyze grammar]

sāṃkhyā rājanmahāprājñāstyaktvā dehaṃ prajākṛtam |
jñānajñeyena sāṃkhyena vyāpinā mahatā nṛpa || 59 ||
[Analyze grammar]

rājasānaśubhāngandhāṃstāmasāṃśca tathāvidhān |
puṇyāṃśca sāttvikāngandhānsparśajāndehasaṃśritān |
chittvāśu jñānaśastreṇa tapodaṇḍena bhārata || 60 ||
[Analyze grammar]

tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam |
vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam || 61 ||
[Analyze grammar]

tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtarantyuta |
snehapaṅkaṃ jarādurgaṃ sparśadvīpamariṃdama || 62 ||
[Analyze grammar]

karmāgādhaṃ satyatīraṃ sthitavratamidaṃ nṛpa |
hiṃsāśīghramahāvegaṃ nānārasamahākaram || 63 ||
[Analyze grammar]

nānāprītimahāratnaṃ duḥkhajvarasamīraṇam |
śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahāgajam || 64 ||
[Analyze grammar]

asthisaṃghātasaṃghāṭaṃ śleṣmaphenamariṃdama |
dānamuktākaraṃ bhīmaṃ śoṇitahradavidrumam || 65 ||
[Analyze grammar]

hasitotkruṣṭanirghoṣaṃ nānājñānasudustaram |
rodanāśrumalakṣāraṃ saṅgatyāgaparāyaṇam || 66 ||
[Analyze grammar]

punarājanmalokaughaṃ putrabāndhavapattanam |
ahiṃsāsatyamaryādaṃ prāṇatyāgamahormiṇam || 67 ||
[Analyze grammar]

vedāntagamanadvīpaṃ sarvabhūtadayodadhim |
mokṣaduṣprāpaviṣayaṃ vaḍavāmukhasāgaram || 68 ||
[Analyze grammar]

taranti munayaḥ siddhā jñānayogena bhārata |
tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ || 69 ||
[Analyze grammar]

tatastānsukṛtīnsāṃkhyānsūryo vahati raśmibhiḥ |
padmatantuvadāviśya pravahanviṣayānnṛpa || 70 ||
[Analyze grammar]

tatra tānpravaho vāyuḥ pratigṛhṇāti bhārata |
vītarāgānyatīnsiddhānvīryayuktāṃstapodhanān || 71 ||
[Analyze grammar]

sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaśca bhārata |
saptānāṃ marutāṃ śreṣṭho lokāngacchati yaḥ śubhān |
sa tānvahati kaunteya nabhasaḥ paramāṃ gatim || 72 ||
[Analyze grammar]

nabho vahati lokeśa rajasaḥ paramāṃ gatim |
rajo vahati rājendra sattvasya paramāṃ gatim || 73 ||
[Analyze grammar]

sattvaṃ vahati śuddhātmanparaṃ nārāyaṇaṃ prabhum |
prabhurvahati śuddhātmā paramātmānamātmanā || 74 ||
[Analyze grammar]

paramātmānamāsādya tadbhūtāyatanāmalāḥ |
amṛtatvāya kalpante na nivartanti cābhibho |
paramā sā gatiḥ pārtha nirdvaṃdvānāṃ mahātmanām || 75 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sthānamuttamamāsādya bhagavantaṃ sthiravratāḥ |
ājanmamaraṇaṃ vā te smarantyuta na vānagha || 76 ||
[Analyze grammar]

yadatra tathyaṃ tanme tvaṃ yathāvadvaktumarhasi |
tvadṛte mānavaṃ nānyaṃ praṣṭumarhāmi kaurava || 77 ||
[Analyze grammar]

mokṣadoṣo mahāneṣa prāpya siddhiṃ gatānṛṣīn |
yadi tatraiva vijñāne vartante yatayaḥ pare || 78 ||
[Analyze grammar]

pravṛttilakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa |
magnasya hi pare jñāne kiṃ nu duḥkhataraṃ bhavet || 79 ||
[Analyze grammar]

bhīṣma uvāca |
yathānyāyaṃ tvayā tāta praśnaḥ pṛṣṭaḥ susaṃkaṭaḥ |
buddhānāmapi saṃmohaḥ praśne'sminbharatarṣabha |
atrāpi tattvaṃ paramaṃ śṛṇu samyaṅmayeritam || 80 ||
[Analyze grammar]

buddhiśca paramā yatra kāpilānāṃ mahātmanām |
indriyāṇyapi budhyante svadehaṃ dehino nṛpa |
kāraṇānyātmanastāni sūkṣmaḥ paśyati taistu saḥ || 81 ||
[Analyze grammar]

ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu |
vinaśyanti na saṃdehaḥ phenā iva mahārṇave || 82 ||
[Analyze grammar]

indriyaiḥ saha suptasya dehinaḥ śatrutāpana |
sūkṣmaścarati sarvatra nabhasīva samīraṇaḥ || 83 ||
[Analyze grammar]

sa paśyati yathānyāyaṃ sparśānspṛśati cābhibho |
budhyamāno yathāpūrvamakhileneha bhārata || 84 ||
[Analyze grammar]

indriyāṇīha sarvāṇi sve sve sthāne yathāvidhi |
anīśatvātpralīyante sarpā hataviṣā iva || 85 ||
[Analyze grammar]

indriyāṇāṃ tu sarveṣāṃ svasthāneṣveva sarvaśaḥ |
ākramya gatayaḥ sūkṣmāścaratyātmā na saṃśayaḥ || 86 ||
[Analyze grammar]

sattvasya ca guṇānkṛtsnānrajasaśca guṇānpunaḥ |
guṇāṃśca tamasaḥ sarvānguṇānbuddheśca bhārata || 87 ||
[Analyze grammar]

guṇāṃśca manasastadvannabhasaśca guṇāṃstathā |
guṇānvāyośca dharmātmaṃstejasaśca guṇānpunaḥ || 88 ||
[Analyze grammar]

apāṃ guṇāṃstathā pārtha pārthivāṃśca guṇānapi |
sarvātmanā guṇairvyāpya kṣetrajñaḥ sa yudhiṣṭhira || 89 ||
[Analyze grammar]

ātmā ca yāti kṣetrajñaṃ karmaṇī ca śubhāśubhe |
śiṣyā iva mahātmānamindriyāṇi ca taṃ vibho || 90 ||
[Analyze grammar]

prakṛtiṃ cāpyatikramya gacchatyātmānamavyayam |
paraṃ nārāyaṇātmānaṃ nirdvaṃdvaṃ prakṛteḥ param || 91 ||
[Analyze grammar]

vimuktaḥ puṇyapāpebhyaḥ praviṣṭastamanāmayam |
paramātmānamaguṇaṃ na nivartati bhārata || 92 ||
[Analyze grammar]

śiṣṭaṃ tvatra manastāta indriyāṇi ca bhārata |
āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ || 93 ||
[Analyze grammar]

śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā |
evaṃ yuktena kaunteya yuktajñānena mokṣiṇā || 94 ||
[Analyze grammar]

sāṃkhyā rājanmahāprājñā gacchanti paramāṃ gatim |
jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate || 95 ||
[Analyze grammar]

atra te saṃśayo mā bhūjjñānaṃ sāṃkhyaṃ paraṃ matam |
akṣaraṃ dhruvamavyaktaṃ pūrvaṃ brahma sanātanam || 96 ||
[Analyze grammar]

anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam |
kūṭasthaṃ caiva nityaṃ ca yadvadanti śamātmakāḥ || 97 ||
[Analyze grammar]

yataḥ sarvāḥ pravartante sargapralayavikriyāḥ |
yacca śaṃsanti śāstreṣu vadanti paramarṣayaḥ || 98 ||
[Analyze grammar]

sarve viprāśca devāśca tathāgamavido janāḥ |
brahmaṇyaṃ paramaṃ devamanantaṃ parato'cyutam || 99 ||
[Analyze grammar]

prārthayantaśca taṃ viprā vadanti guṇabuddhayaḥ |
samyagyuktāstathā yogāḥ sāṃkhyāścāmitadarśanāḥ || 100 ||
[Analyze grammar]

amūrtestasya kaunteya sāṃkhyaṃ mūrtiriti śrutiḥ |
abhijñānāni tasyāhurmataṃ hi bharatarṣabha || 101 ||
[Analyze grammar]

dvividhānīha bhūtāni pṛthivyāṃ pṛthivīpate |
jaṅgamāgamasaṃjñāni jaṅgamaṃ tu viśiṣyate || 102 ||
[Analyze grammar]

jñānaṃ mahadyaddhi mahatsu rājanvedeṣu sāṃkhyeṣu tathaiva yoge |
yaccāpi dṛṣṭaṃ vividhaṃ purāṇaṃ sāṃkhyāgataṃ tannikhilaṃ narendra || 103 ||
[Analyze grammar]

yaccetihāseṣu mahatsu dṛṣṭaṃ yaccārthaśāstre nṛpa śiṣṭajuṣṭe |
jñānaṃ ca loke yadihāsti kiṃcitsāṃkhyāgataṃ tacca mahanmahātman || 104 ||
[Analyze grammar]

śamaśca dṛṣṭaḥ paramaṃ balaṃ ca jñānaṃ ca sūkṣmaṃ ca yathāvaduktam |
tapāṃsi sūkṣmāṇi sukhāni caiva sāṃkhye yathāvadvihitāni rājan || 105 ||
[Analyze grammar]

viparyaye tasya hi pārtha devāngacchanti sāṃkhyāḥ satataṃ sukhena |
tāṃścānusaṃcārya tataḥ kṛtārthāḥ patanti vipreṣu yateṣu bhūyaḥ || 106 ||
[Analyze grammar]

hitvā ca dehaṃ praviśanti mokṣaṃ divaukaso dyāmiva pārtha sāṃkhyāḥ |
tato'dhikaṃ te'bhiratā mahārhe sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe || 107 ||
[Analyze grammar]

teṣāṃ na tiryaggamanaṃ hi dṛṣṭaṃ nāvāggatiḥ pāpakṛtāṃ nivāsaḥ |
na cābudhānāmapi te dvijātayo ye jñānametannṛpate'nuraktāḥ || 108 ||
[Analyze grammar]

sāṃkhyaṃ viśālaṃ paramaṃ purāṇaṃ mahārṇavaṃ vimalamudārakāntam |
kṛtsnaṃ ca sāṃkhyaṃ nṛpate mahātmā nārāyaṇo dhārayate'prameyam || 109 ||
[Analyze grammar]

etanmayoktaṃ naradeva tattvaṃ nārāyaṇo viśvamidaṃ purāṇam |
sa sargakāle ca karoti sargaṃ saṃhārakāle ca tadatti bhūyaḥ || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 290

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: