Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kathaṃ nu muktaḥ pṛthivīṃ caredasmadvidho nṛpaḥ |
nityaṃ kaiśca guṇairyuktaḥ saṅgapāśādvimucyate || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atra te vartayiṣyāmi itihāsaṃ purātanam |
ariṣṭaneminā proktaṃ sagarāyānupṛcchate || 2 ||
[Analyze grammar]

sagara uvāca |
kiṃ śreyaḥ paramaṃ brahmankṛtveha sukhamaśnute |
kathaṃ na śocenna kṣubhyedetadicchāmi veditum || 3 ||
[Analyze grammar]

bhīṣma uvāca |
evamuktastadā tārkṣyaḥ sarvaśāstraviśāradaḥ |
vibudhya saṃpadaṃ cāgryāṃ sadvākyamidamabravīt || 4 ||
[Analyze grammar]

sukhaṃ mokṣasukhaṃ loke na ca loko'vagacchati |
prasaktaḥ putrapaśuṣu dhanadhānyasamākulaḥ || 5 ||
[Analyze grammar]

saktabuddhiraśāntātmā na sa śakyaścikitsitum |
snehapāśasito mūḍho na sa mokṣāya kalpate || 6 ||
[Analyze grammar]

snehajāniha te pāśānvakṣyāmi śṛṇu tānmama |
sakarṇakena śirasā śakyāśchettuṃ vijānatā || 7 ||
[Analyze grammar]

saṃbhāvya putrānkālena yauvanasthānniveśya ca |
samarthāñjīvane jñātvā muktaścara yathāsukham || 8 ||
[Analyze grammar]

bhāryāṃ putravatīṃ vṛddhāṃ lālitāṃ putravatsalām |
jñātvā prajahi kāle tvaṃ parārthamanudṛśya ca || 9 ||
[Analyze grammar]

sāpatyo nirapatyo vā muktaścara yathāsukham |
indriyairindriyārthāṃstvamanubhūya yathāvidhi || 10 ||
[Analyze grammar]

kṛtakautūhalasteṣu muktaścara yathāsukham |
upapattyopalabdheṣu lābheṣu ca samo bhava || 11 ||
[Analyze grammar]

eṣa tāvatsamāsena tava saṃkīrtito mayā |
mokṣārtho vistareṇāpi bhūyo vakṣyāmi tacchṛṇu || 12 ||
[Analyze grammar]

muktā vītabhayā loke caranti sukhino narāḥ |
saktabhāvā vinaśyanti narāstatra na saṃśayaḥ || 13 ||
[Analyze grammar]

āhārasaṃcayāścaiva tathā kīṭapipīlikāḥ |
asaktāḥ sukhino loke saktāścaiva vināśinaḥ || 14 ||
[Analyze grammar]

svajane na ca te cintā kartavyā mokṣabuddhinā |
ime mayā vinābhūtā bhaviṣyanti kathaṃ tviti || 15 ||
[Analyze grammar]

svayamutpadyate jantuḥ svayameva vivardhate |
sukhaduḥkhe tathā mṛtyuṃ svayamevādhigacchati || 16 ||
[Analyze grammar]

bhojanācchādane caiva mātrā pitrā ca saṃgraham |
svakṛtenādhigacchanti loke nāstyakṛtaṃ purā || 17 ||
[Analyze grammar]

dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm |
loke viparidhāvanti rakṣitāni svakarmabhiḥ || 18 ||
[Analyze grammar]

svayaṃ mṛtpiṇḍabhūtasya paratantrasya sarvadā |
ko hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vādṛḍhātmanaḥ || 19 ||
[Analyze grammar]

svajanaṃ hi yadā mṛtyurhantyeva tava paśyataḥ |
kṛte'pi yatne mahati tatra boddhavyamātmanā || 20 ||
[Analyze grammar]

jīvantamapi caivainaṃ bharaṇe rakṣaṇe tathā |
asamāpte parityajya paścādapi mariṣyasi || 21 ||
[Analyze grammar]

yadā mṛtaśca svajanaṃ na jñāsyasi kathaṃcana |
sukhitaṃ duḥkhitaṃ vāpi nanu boddhavyamātmanā || 22 ||
[Analyze grammar]

mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ |
svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitamātmanaḥ || 23 ||
[Analyze grammar]

evaṃ vijānaṃlloke'sminkaḥ kasyetyabhiniścitaḥ |
mokṣe niveśaya mano bhūyaścāpyupadhāraya || 24 ||
[Analyze grammar]

kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ |
krodho lobhastathā mohaḥ sattvavānmukta eva saḥ || 25 ||
[Analyze grammar]

dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ |
na pramādyati saṃmohātsatataṃ mukta eva saḥ || 26 ||
[Analyze grammar]

divase divase nāma rātrau rātrau sadā sadā |
bhoktavyamiti yaḥ khinno doṣabuddhiḥ sa ucyate || 27 ||
[Analyze grammar]

ātmabhāvaṃ tathā strīṣu muktameva punaḥ punaḥ |
yaḥ paśyati sadā yukto yathāvanmukta eva saḥ || 28 ||
[Analyze grammar]

saṃbhavaṃ ca vināśaṃ ca bhūtānāṃ ceṣṭitaṃ tathā |
yastattvato vijānāti loke'sminmukta eva saḥ || 29 ||
[Analyze grammar]

prasthaṃ vāhasahasreṣu yātrārthaṃ caiva koṭiṣu |
prāsāde mañcakasthānaṃ yaḥ paśyati sa mucyate || 30 ||
[Analyze grammar]

mṛtyunābhyāhataṃ lokaṃ vyādhibhiścopapīḍitam |
avṛttikarśitaṃ caiva yaḥ paśyati sa mucyate || 31 ||
[Analyze grammar]

yaḥ paśyati sukhī tuṣṭo napaśyaṃśca vihanyate |
yaścāpyalpena saṃtuṣṭo loke'sminmukta eva saḥ || 32 ||
[Analyze grammar]

agnīṣomāvidaṃ sarvamiti yaścānupaśyati |
na ca saṃspṛśyate bhāvairadbhutairmukta eva saḥ || 33 ||
[Analyze grammar]

paryaṅkaśayyā bhūmiśca samāne yasya dehinaḥ |
śālayaśca kadannaṃ ca yasya syānmukta eva saḥ || 34 ||
[Analyze grammar]

kṣaumaṃ ca kuśacīraṃ ca kauśeyaṃ valkalāni ca |
āvikaṃ carma ca samaṃ yasya syānmukta eva saḥ || 35 ||
[Analyze grammar]

pañcabhūtasamudbhūtaṃ lokaṃ yaścānupaśyati |
tathā ca vartate dṛṣṭvā loke'sminmukta eva saḥ || 36 ||
[Analyze grammar]

sukhaduḥkhe same yasya lābhālābhau jayājayau |
icchādveṣau bhayodvegau sarvathā mukta eva saḥ || 37 ||
[Analyze grammar]

raktamūtrapurīṣāṇāṃ doṣāṇāṃ saṃcayaṃ tathā |
śarīraṃ doṣabahulaṃ dṛṣṭvā cedaṃ vimucyate || 38 ||
[Analyze grammar]

valīpalitasaṃyogaṃ kārśyaṃ vaivarṇyameva ca |
kubjabhāvaṃ ca jarayā yaḥ paśyati sa mucyate || 39 ||
[Analyze grammar]

puṃstvopaghātaṃ kālena darśanoparamaṃ tathā |
bādhiryaṃ prāṇamandatvaṃ yaḥ paśyati sa mucyate || 40 ||
[Analyze grammar]

gatānṛṣīṃstathā devānasurāṃśca tathā gatān |
lokādasmātparaṃ lokaṃ yaḥ paśyati sa mucyate || 41 ||
[Analyze grammar]

prabhāvairanvitāstaistaiḥ pārthivendrāḥ sahasraśaḥ |
ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate || 42 ||
[Analyze grammar]

arthāṃśca durlabhāṃlloke kleśāṃśca sulabhāṃstathā |
duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate || 43 ||
[Analyze grammar]

apatyānāṃ ca vaiguṇyaṃ janaṃ viguṇameva ca |
paśyanbhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet || 44 ||
[Analyze grammar]

śāstrāllokācca yo buddhaḥ sarvaṃ paśyati mānavaḥ |
asāramiva mānuṣyaṃ sarvathā mukta eva saḥ || 45 ||
[Analyze grammar]

etacchrutvā mama vaco bhavāṃścaratu muktavat |
gārhasthye yadi te mokṣe kṛtā buddhiraviklavā || 46 ||
[Analyze grammar]

tattasya vacanaṃ śrutvā samyaksa pṛthivīpatiḥ |
mokṣajaiśca guṇairyuktaḥ pālayāmāsa ca prajāḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 277

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: