Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
śokādduḥkhācca mṛtyośca trasyanti prāṇinaḥ sadā |
ubhayaṃ me yathā na syāttanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atraivodāharantīmamitihāsaṃ purātanam |
nāradasya ca saṃvādaṃ samaṅgasya ca bhārata || 2 ||
[Analyze grammar]

nārada uvāca |
uraseva praṇamase bāhubhyāṃ tarasīva ca |
saṃprahṛṣṭamanā nityaṃ viśoka iva lakṣyase || 3 ||
[Analyze grammar]

udvegaṃ neha te kiṃcitsusūkṣmamapi lakṣaye |
nityatṛpta iva svastho bālavacca viceṣṭase || 4 ||
[Analyze grammar]

samaṅga uvāca |
bhūtaṃ bhavyaṃ bhaviṣyacca sarvaṃ sattveṣu mānada |
teṣāṃ tattvāni jānāmi tato na vimanā hyaham || 5 ||
[Analyze grammar]

upakramānahaṃ veda punareva phalodayān |
loke phalāni citrāṇi tato na vimanā hyaham || 6 ||
[Analyze grammar]

agādhāścāpratiṣṭhāśca gatimantaśca nārada |
andhā jaḍāśca jīvanti paśyāsmānapi jīvataḥ || 7 ||
[Analyze grammar]

vihitenaiva jīvanti arogāṅgā divaukasaḥ |
balavanto'balāścaiva tadvadasmānsabhājaya || 8 ||
[Analyze grammar]

sahasriṇaśca jīvanti jīvanti śatinastathā |
śākena cānye jīvanti paśyāsmānapi jīvataḥ || 9 ||
[Analyze grammar]

yadā na śocemahi kiṃ nu na syāddharmeṇa vā nārada karmaṇā vā |
kṛtāntavaśyāni yadā sukhāni duḥkhāni vā yanna vidharṣayanti || 10 ||
[Analyze grammar]

yasmai prajñāṃ kathayante manuṣyāḥ prajñāmūlo hīndriyāṇāṃ prasādaḥ |
muhyanti śocanti yadendriyāṇi prajñālābho nāsti mūḍhendriyasya || 11 ||
[Analyze grammar]

mūḍhasya darpaḥ sa punarmoha eva mūḍhasya nāyaṃ na paro'sti lokaḥ |
na hyeva duḥkhāni sadā bhavanti sukhasya vā nityaśo lābha eva || 12 ||
[Analyze grammar]

bhāvātmakaṃ saṃparivartamānaṃ na mādṛśaḥ saṃjvaraṃ jātu kuryāt |
iṣṭānbhogānnānurudhyetsukhaṃ vā na cintayedduḥkhamabhyāgataṃ vā || 13 ||
[Analyze grammar]

samāhito na spṛhayetpareṣāṃ nānāgataṃ nābhinandeta lābham |
na cāpi hṛṣyedvipule'rthalābhe tathārthanāśe ca na vai viṣīdet || 14 ||
[Analyze grammar]

na bāndhavā na ca vittaṃ na kaulī na ca śrutaṃ na ca mantrā na vīryam |
duḥkhāttrātuṃ sarva evotsahante paratra śīle na tu yānti śāntim || 15 ||
[Analyze grammar]

nāsti buddhirayuktasya nāyogādvidyate sukham |
dhṛtiśca duḥkhatyāgaścāpyubhayaṃ naḥ sukhodayam || 16 ||
[Analyze grammar]

priyaṃ hi harṣajananaṃ harṣa utsekavardhanaḥ |
utseko narakāyaiva tasmāttaṃ saṃtyajāmyaham || 17 ||
[Analyze grammar]

etāñśokabhayotsekānmohanānsukhaduḥkhayoḥ |
paśyāmi sākṣivalloke dehasyāsya viceṣṭanāt || 18 ||
[Analyze grammar]

arthakāmau parityajya viśoko vigatajvaraḥ |
tṛṣṇāmohau tu saṃtyajya carāmi pṛthivīmimām || 19 ||
[Analyze grammar]

na mṛtyuto na cādharmānna lobhānna kutaścana |
pītāmṛtasyevātyantamiha cāmutra vā bhayam || 20 ||
[Analyze grammar]

etadbrahmanvijānāmi mahatkṛtvā tapo'vyayam |
tena nārada saṃprāpto na māṃ śokaḥ prabādhate || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 275

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: