Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
pṛthivyāṃ yāni bhūtāni jaṅgamāni dhruvāṇi ca |
tānyevāgre pralīyante bhūmitvamupayānti ca || 1 ||
[Analyze grammar]

tataḥ pralīne sarvasminsthāvare jaṅgame tathā |
akāṣṭhā nistṛṇā bhūmirdṛśyate kūrmapṛṣṭhavat || 2 ||
[Analyze grammar]

bhūmerapi guṇaṃ gandhamāpa ādadate yadā |
āttagandhā tadā bhūmiḥ pralayatvāya kalpate || 3 ||
[Analyze grammar]

āpastataḥ pratiṣṭhanti ūrmimatyo mahāsvanāḥ |
sarvamevedamāpūrya tiṣṭhanti ca caranti ca || 4 ||
[Analyze grammar]

apāmapi guṇāṃstāta jyotirādadate yadā |
āpastadā āttaguṇā jyotiṣyuparamanti ca || 5 ||
[Analyze grammar]

yadādityaṃ sthitaṃ madhye gūhanti śikhino'rciṣaḥ |
sarvamevedamarcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ || 6 ||
[Analyze grammar]

jyotiṣo'pi guṇaṃ rūpaṃ vāyurādadate yadā |
praśāmyati tadā jyotirvāyurdodhūyate mahān || 7 ||
[Analyze grammar]

tatastu mūlamāsādya vāyuḥ saṃbhavamātmanaḥ |
adhaścordhvaṃ ca tiryakca dodhavīti diśo daśa || 8 ||
[Analyze grammar]

vāyorapi guṇaṃ sparśamākāśaṃ grasate yadā |
praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat || 9 ||
[Analyze grammar]

ākāśasya guṇaṃ śabdamabhivyaktātmakaṃ manaḥ |
manaso vyaktamavyaktaṃ brāhmaḥ sa pratisaṃcaraḥ || 10 ||
[Analyze grammar]

tadātmaguṇamāviśya mano grasati candramāḥ |
manasyuparate'dhyātmā candramasyavatiṣṭhate || 11 ||
[Analyze grammar]

taṃ tu kālena mahatā saṃkalpaḥ kurute vaśe |
cittaṃ grasati saṃkalpastacca jñānamanuttamam || 12 ||
[Analyze grammar]

kālo girati vijñānaṃ kālo balamiti śrutiḥ |
balaṃ kālo grasati tu taṃ vidvānkurute vaśe || 13 ||
[Analyze grammar]

ākāśasya tadā ghoṣaṃ taṃ vidvānkurute''tmani |
tadavyaktaṃ paraṃ brahma tacchāśvatamanuttamam |
evaṃ sarvāṇi bhūtāni brahmaiva pratisaṃcaraḥ || 14 ||
[Analyze grammar]

yathāvatkīrtitaṃ samyagevametadasaṃśayam |
bodhyaṃ vidyāmayaṃ dṛṣṭvā yogibhiḥ paramātmabhiḥ || 15 ||
[Analyze grammar]

evaṃ vistārasaṃkṣepau brahmāvyakte punaḥ punaḥ |
yugasāhasrayorādāvahno rātryāstathaiva ca || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 225

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: