Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
punareva tu taṃ śakraḥ prahasannidamabravīt |
niḥśvasantaṃ yathā nāgaṃ pravyāhārāya bhārata || 1 ||
[Analyze grammar]

yattadyānasahasreṇa jñātibhiḥ parivāritaḥ |
lokānpratāpayansarvānyāsyasmānavitarkayan || 2 ||
[Analyze grammar]

dṛṣṭvā sukṛpaṇāṃ cemāmavasthāmātmano bale |
jñātimitraparityaktaḥ śocasyāho na śocasi || 3 ||
[Analyze grammar]

prītiṃ prāpyātulāṃ pūrvaṃ lokāṃścātmavaśe sthitān |
vinipātamimaṃ cādya śocasyāho na śocasi || 4 ||
[Analyze grammar]

baliruvāca |
anityamupalakṣyedaṃ kālaparyāyamātmanaḥ |
tasmācchakra na śocāmi sarvaṃ hyevedamantavat || 5 ||
[Analyze grammar]

antavanta ime dehā bhūtānāmamarādhipa |
tena śakra na śocāmi nāparādhādidaṃ mama || 6 ||
[Analyze grammar]

jīvitaṃ ca śarīraṃ ca pretya vai saha jāyate |
ubhe saha vivardhete ubhe saha vinaśyataḥ || 7 ||
[Analyze grammar]

tadīdṛśamidaṃ bhāvamavaśaḥ prāpya kevalam |
yadyevamabhijānāmi kā vyathā me vijānataḥ || 8 ||
[Analyze grammar]

bhūtānāṃ nidhanaṃ niṣṭhā srotasāmiva sāgaraḥ |
naitatsamyagvijānanto narā muhyanti vajrabhṛt || 9 ||
[Analyze grammar]

ye tvevaṃ nābhijānanti rajomohaparāyaṇāḥ |
te kṛcchraṃ prāpya sīdanti buddhiryeṣāṃ praṇaśyati || 10 ||
[Analyze grammar]

buddhilābhe hi puruṣaḥ sarvaṃ nudati kilbiṣam |
vipāpmā labhate sattvaṃ sattvasthaḥ saṃprasīdati || 11 ||
[Analyze grammar]

tatastu ye nivartante jāyante vā punaḥ punaḥ |
kṛpaṇāḥ paritapyante te'narthaiḥ paricoditāḥ || 12 ||
[Analyze grammar]

arthasiddhimanarthaṃ ca jīvitaṃ maraṇaṃ tathā |
sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye || 13 ||
[Analyze grammar]

hataṃ hanti hato hyeva yo naro hanti kaṃcana |
ubhau tau na vijānīto yaśca hanti hataśca yaḥ || 14 ||
[Analyze grammar]

hatvā jitvā ca maghavanyaḥ kaścitpuruṣāyate |
akartā hyeva bhavati kartā tveva karoti tat || 15 ||
[Analyze grammar]

ko hi lokasya kurute vināśaprabhavāvubhau |
kṛtaṃ hi tatkṛtenaiva kartā tasyāpi cāparaḥ || 16 ||
[Analyze grammar]

pṛthivī vāyurākāśamāpo jyotiśca pañcamam |
etadyonīni bhūtāni tatra kā paridevanā || 17 ||
[Analyze grammar]

mahāvidyo'lpavidyaśca balavāndurbalaśca yaḥ |
darśanīyo virūpaśca subhago durbhagaśca yaḥ || 18 ||
[Analyze grammar]

sarvaṃ kālaḥ samādatte gambhīraḥ svena tejasā |
tasminkālavaśaṃ prāpte kā vyathā me vijānataḥ || 19 ||
[Analyze grammar]

dagdhamevānudahati hatamevānuhanti ca |
naśyate naṣṭamevāgre labdhavyaṃ labhate naraḥ || 20 ||
[Analyze grammar]

nāsya dvīpaḥ kutaḥ pāraṃ nāvāraḥ saṃpradṛśyate |
nāntamasya prapaśyāmi vidherdivyasya cintayan || 21 ||
[Analyze grammar]

yadi me paśyataḥ kālo bhūtāni na vināśayet |
syānme harṣaśca darpaśca krodhaścaiva śacīpate || 22 ||
[Analyze grammar]

tuṣabhakṣaṃ tu māṃ jñātvā praviviktajane gṛhe |
bibhrataṃ gārdabhaṃ rūpamādiśya parigarhase || 23 ||
[Analyze grammar]

icchannahaṃ vikuryāṃ hi rūpāṇi bahudhātmanaḥ |
vibhīṣaṇāni yānīkṣya palāyethāstvameva me || 24 ||
[Analyze grammar]

kālaḥ sarvaṃ samādatte kālaḥ sarvaṃ prayacchati |
kālena vidhṛtaṃ sarvaṃ mā kṛthāḥ śakra pauruṣam || 25 ||
[Analyze grammar]

purā sarvaṃ pravyathate mayi kruddhe puraṃdara |
avaimi tvasya lokasya dharmaṃ śakra sanātanam || 26 ||
[Analyze grammar]

tvamapyevamapekṣasva mātmanā vismayaṃ gamaḥ |
prabhavaśca prabhāvaśca nātmasaṃsthaḥ kadācana || 27 ||
[Analyze grammar]

kaumārameva te cittaṃ tathaivādya yathā purā |
samavekṣasva maghavanbuddhiṃ vindasva naiṣṭhikīm || 28 ||
[Analyze grammar]

devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ |
āsansarve mama vaśe tatsarvaṃ vettha vāsava || 29 ||
[Analyze grammar]

namastasyai diśe'pyastu yasyāṃ vairocano baliḥ |
iti māmabhyapadyanta buddhimātsaryamohitāḥ || 30 ||
[Analyze grammar]

nāhaṃ tadanuśocāmi nātmabhraṃśaṃ śacīpate |
evaṃ me niścitā buddhiḥ śāstustiṣṭhāmyahaṃ vaśe || 31 ||
[Analyze grammar]

dṛśyate hi kule jāto darśanīyaḥ pratāpavān |
duḥkhaṃ jīvansahāmātyo bhavitavyaṃ hi tattathā || 32 ||
[Analyze grammar]

dauṣkuleyastathā mūḍho durjātaḥ śakra dṛśyate |
sukhaṃ jīvansahāmātyo bhavitavyaṃ hi tattathā || 33 ||
[Analyze grammar]

kalyāṇī rūpasaṃpannā durbhagā śakra dṛśyate |
alakṣaṇā virūpā ca subhagā śakra dṛśyate || 34 ||
[Analyze grammar]

naitadasmatkṛtaṃ śakra naitacchakra tvayā kṛtam |
yattvamevaṃgato vajrinyadvāpyevaṃgatā vayam || 35 ||
[Analyze grammar]

na karma tava nānyeṣāṃ kuto mama śatakrato |
ṛddhirvāpyatha vā narddhiḥ paryāyakṛtameva tat || 36 ||
[Analyze grammar]

paśyāmi tvā virājantaṃ devarājamavasthitam |
śrīmantaṃ dyutimantaṃ ca garjantaṃ ca mamopari || 37 ||
[Analyze grammar]

etaccaivaṃ na cetkālo māmākramya sthito bhavet |
pātayeyamahaṃ tvādya savajramapi muṣṭinā || 38 ||
[Analyze grammar]

na tu vikramakālo'yaṃ kṣamākālo'yamāgataḥ |
kālaḥ sthāpayate sarvaṃ kālaḥ pacati vai tathā || 39 ||
[Analyze grammar]

māṃ cedabhyāgataḥ kālo dānaveśvaramūrjitam |
garjantaṃ pratapantaṃ ca kamanyaṃ nāgamiṣyati || 40 ||
[Analyze grammar]

dvādaśānāṃ hi bhavatāmādityānāṃ mahātmanām |
tejāṃsyekena sarveṣāṃ devarāja hṛtāni me || 41 ||
[Analyze grammar]

ahamevodvahāmyāpo visṛjāmi ca vāsava |
tapāmi caiva trailokyaṃ vidyotāmyahameva ca || 42 ||
[Analyze grammar]

saṃrakṣāmi vilumpāmi dadāmyahamathādade |
saṃyacchāmi niyacchāmi lokeṣu prabhurīśvaraḥ || 43 ||
[Analyze grammar]

tadadya vinivṛttaṃ me prabhutvamamarādhipa |
kālasainyāvagāḍhasya sarvaṃ na pratibhāti me || 44 ||
[Analyze grammar]

nāhaṃ kartā na caiva tvaṃ nānyaḥ kartā śacīpate |
paryāyeṇa hi bhujyante lokāḥ śakra yadṛcchayā || 45 ||
[Analyze grammar]

māsārdhamāsaveśmānamahorātrābhisaṃvṛtam |
ṛtudvāraṃ varṣamukhamāhurvedavido janāḥ || 46 ||
[Analyze grammar]

āhuḥ sarvamidaṃ cintyaṃ janāḥ kecinmanīṣayā |
asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā || 47 ||
[Analyze grammar]

gambhīraṃ gahanaṃ brahma mahattoyārṇavaṃ yathā |
anādinidhanaṃ cāhurakṣaraṃ parameva ca || 48 ||
[Analyze grammar]

sattveṣu liṅgamāveśya naliṅgamapi tatsvayam |
manyante dhruvamevainaṃ ye narāstattvadarśinaḥ || 49 ||
[Analyze grammar]

bhūtānāṃ tu viparyāsaṃ manyate gatavāniti |
na hyetāvadbhavedgamyaṃ na yasmātprakṛteḥ paraḥ || 50 ||
[Analyze grammar]

gatiṃ hi sarvabhūtānāmagatvā kva gamiṣyasi |
yo dhāvatā na hātavyastiṣṭhannapi na hīyate |
tamindriyāṇi sarvāṇi nānupaśyanti pañcadhā || 51 ||
[Analyze grammar]

āhuścainaṃ kecidagniṃ kecidāhuḥ prajāpatim |
ṛtumāsārdhamāsāṃśca divasāṃstu kṣaṇāṃstathā || 52 ||
[Analyze grammar]

pūrvāhṇamaparāhṇaṃ ca madhyāhnamapi cāpare |
muhūrtamapi caivāhurekaṃ santamanekadhā |
taṃ kālamavajānīhi yasya sarvamidaṃ vaśe || 53 ||
[Analyze grammar]

bahūnīndrasahasrāṇi samatītāni vāsava |
balavīryopapannāni yathaiva tvaṃ śacīpate || 54 ||
[Analyze grammar]

tvāmapyatibalaṃ śakraṃ devarājaṃ balotkaṭam |
prāpte kāle mahāvīryaḥ kālaḥ saṃśamayiṣyati || 55 ||
[Analyze grammar]

ya idaṃ sarvamādatte tasmācchakra sthiro bhava |
mayā tvayā ca pūrvaiśca na sa śakyo'tivartitum || 56 ||
[Analyze grammar]

yāmetāṃ prāpya jānīṣe rājaśriyamanuttamām |
sthitā mayīti tanmithyā naiṣā hyekatra tiṣṭhati || 57 ||
[Analyze grammar]

sthitā hīndrasahasreṣu tvadviśiṣṭatameṣviyam |
māṃ ca lolā parityajya tvāmagādvibudhādhipa || 58 ||
[Analyze grammar]

maivaṃ śakra punaḥ kārṣīḥ śānto bhavitumarhasi |
tvāmapyevaṃgataṃ tyaktvā kṣipramanyaṃ gamiṣyati || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 217

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: