Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gururuvāca |
niṣkalmaṣaṃ brahmacaryamicchatā carituṃ sadā |
nidrā sarvātmanā tyājyā svapnadoṣānavekṣatā || 1 ||
[Analyze grammar]

svapne hi rajasā dehī tamasā cābhibhūyate |
dehāntaramivāpannaścaratyapagatasmṛtiḥ || 2 ||
[Analyze grammar]

jñānābhyāsājjāgarato jijñāsārthamanantaram |
vijñānābhiniveśāttu jāgaratyaniśaṃ sadā || 3 ||
[Analyze grammar]

atrāha ko nvayaṃ bhāvaḥ svapne viṣayavāniva |
pralīnairindriyairdehī vartate dehavāniva || 4 ||
[Analyze grammar]

atrocyate yathā hyetadveda yogeśvaro hariḥ |
tathaitadupapannārthaṃ varṇayanti maharṣayaḥ || 5 ||
[Analyze grammar]

indriyāṇāṃ śramātsvapnamāhuḥ sarvagataṃ budhāḥ |
manasastu pralīnatvāttattadāhurnidarśanam || 6 ||
[Analyze grammar]

kāryavyāsaktamanasaḥ saṃkalpo jāgrato hyapi |
yadvanmanorathaiśvaryaṃ svapne tadvanmanogatam || 7 ||
[Analyze grammar]

saṃsārāṇāmasaṃkhyānāṃ kāmātmā tadavāpnuyāt |
manasyantarhitaṃ sarvaṃ veda sottamapūruṣaḥ || 8 ||
[Analyze grammar]

guṇānāmapi yadyattatkarma jānātyupasthitam |
tattacchaṃsanti bhūtāni mano yadbhāvitaṃ yathā || 9 ||
[Analyze grammar]

tatastamupavartante guṇā rājasatāmasāḥ |
sāttviko vā yathāyogamānantaryaphalodayaḥ || 10 ||
[Analyze grammar]

tataḥ paśyatyasaṃbaddhānvātapittakaphottarān |
rajastamobhavairbhāvaistadapyāhurduranvayam || 11 ||
[Analyze grammar]

prasannairindriyairyadyatsaṃkalpayati mānasam |
tattatsvapne'pyuparate manodṛṣṭirnirīkṣate || 12 ||
[Analyze grammar]

vyāpakaṃ sarvabhūteṣu vartate'pratighaṃ manaḥ |
manasyantarhitaṃ dvāraṃ dehamāsthāya mānasam || 13 ||
[Analyze grammar]

yattatsadasadavyaktaṃ svapityasminnidarśanam |
sarvabhūtātmabhūtasthaṃ tadadhyātmaguṇaṃ viduḥ || 14 ||
[Analyze grammar]

lipseta manasā yaśca saṃkalpādaiśvaraṃ guṇam |
ātmaprabhāvāttaṃ vidyātsarvā hyātmani devatāḥ || 15 ||
[Analyze grammar]

evaṃ hi tapasā yuktamarkavattamasaḥ param |
trailokyaprakṛtirdehī tapasā taṃ maheśvaram || 16 ||
[Analyze grammar]

tapo hyadhiṣṭhitaṃ devaistapoghnamasuraistamaḥ |
etaddevāsurairguptaṃ tadāhurjñānalakṣaṇam || 17 ||
[Analyze grammar]

sattvaṃ rajastamaśceti devāsuraguṇānviduḥ |
sattvaṃ devaguṇaṃ vidyāditarāvāsurau guṇau || 18 ||
[Analyze grammar]

brahma tatparamaṃ vedyamamṛtaṃ jyotirakṣaram |
ye vidurbhāvitātmānaste yānti paramāṃ gatim || 19 ||
[Analyze grammar]

hetumacchakyamākhyātumetāvajjñānacakṣuṣā |
pratyāhāreṇa vā śakyamavyaktaṃ brahma veditum || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 209

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: