Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kimuttaraṃ tadā tau sma cakratustena bhāṣite |
brāhmaṇo vātha vā rājā tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

atha vā tau gatau tatra yadetatkīrtitaṃ tvayā |
saṃvādo vā tayoḥ ko'bhūtkiṃ vā tau tatra cakratuḥ || 2 ||
[Analyze grammar]

bhīṣma uvāca |
tathetyevaṃ pratiśrutya dharmaṃ saṃpūjya cābhibho |
yamaṃ kālaṃ ca mṛtyuṃ ca svargaṃ saṃpūjya cārhataḥ || 3 ||
[Analyze grammar]

pūrvaṃ ye cāpare tatra sametā brāhmaṇarṣabhāḥ |
sarvānsaṃpūjya śirasā rājānaṃ so'bravīdvacaḥ || 4 ||
[Analyze grammar]

phalenānena saṃyukto rājarṣe gaccha puṇyatām |
bhavatā cābhyanujñāto japeyaṃ bhūya eva hi || 5 ||
[Analyze grammar]

varaśca mama pūrvaṃ hi devyā datto mahābala |
śraddhā te japato nityaṃ bhaviteti viśāṃ pate || 6 ||
[Analyze grammar]

rājovāca |
yadyevamaphalā siddhiḥ śraddhā ca japituṃ tava |
gaccha vipra mayā sārdhaṃ jāpakaṃ phalamāpnuhi || 7 ||
[Analyze grammar]

brāhmaṇa uvāca |
kṛtaḥ prayatnaḥ sumahānsarveṣāṃ saṃnidhāviha |
saha tulyaphalau cāvāṃ gacchāvo yatra nau gatiḥ || 8 ||
[Analyze grammar]

bhīṣma uvāca |
vyavasāyaṃ tayostatra viditvā tridaśeśvaraḥ |
saha devairupayayau lokapālaistathaiva ca || 9 ||
[Analyze grammar]

sādhyā viśve'tha maruto jyotīṃṣi sumahānti ca |
nadyaḥ śailāḥ samudrāśca tīrthāni vividhāni ca || 10 ||
[Analyze grammar]

tapāṃsi saṃyogavidhirvedāḥ stobhāḥ sarasvatī |
nāradaḥ parvataścaiva viśvāvasurhahā huhūḥ || 11 ||
[Analyze grammar]

gandharvaścitrasenaśca parivāragaṇairyutaḥ |
nāgāḥ siddhāśca munayo devadevaḥ prajāpatiḥ |
viṣṇuḥ sahasraśīrṣaśca devo'cintyaḥ samāgamat || 12 ||
[Analyze grammar]

avādyantāntarikṣe ca bheryastūryāṇi cābhibho |
puṣpavarṣāṇi divyāni tatra teṣāṃ mahātmanām |
nanṛtuścāpsaraḥsaṃghāstatra tatra samantataḥ || 13 ||
[Analyze grammar]

atha svargastathā rūpī brāhmaṇaṃ vākyamabravīt |
saṃsiddhastvaṃ mahābhāga tvaṃ ca siddhastathā nṛpa || 14 ||
[Analyze grammar]

atha tau sahitau rājannanyonyena vidhānataḥ |
viṣayapratisaṃhāramubhāveva pracakratuḥ || 15 ||
[Analyze grammar]

prāṇāpānau tathodānaṃ samānaṃ vyānameva ca |
evaṃ tānmanasi sthāpya dadhatuḥ prāṇayormanaḥ || 16 ||
[Analyze grammar]

upasthitakṛtau tatra nāsikāgramadho bhruvau |
kuṅkuṇyāṃ caiva manasā śanairdhārayataḥ sma tau || 17 ||
[Analyze grammar]

niśceṣṭābhyāṃ śarīrābhyāṃ sthiradṛṣṭī samāhitau |
jitāsanau tathādhāya mūrdhanyātmānameva ca || 18 ||
[Analyze grammar]

tāludeśamathoddālya brāhmaṇasya mahātmanaḥ |
jyotirjvālā sumahatī jagāma tridivaṃ tadā || 19 ||
[Analyze grammar]

hāhākārastato dikṣu sarvāsu sumahānabhūt |
tajjyotiḥ stūyamānaṃ sma brahmāṇaṃ prāviśattadā || 20 ||
[Analyze grammar]

tataḥ svāgatamityāha tattejaḥ sa pitāmahaḥ |
prādeśamātraṃ puruṣaṃ pratyudgamya viśāṃ pate || 21 ||
[Analyze grammar]

bhūyaścaivāparaṃ prāha vacanaṃ madhuraṃ sma saḥ |
jāpakaistulyaphalatā yogānāṃ nātra saṃśayaḥ || 22 ||
[Analyze grammar]

yogasya tāvadetebhyaḥ phalaṃ pratyakṣadarśanam |
jāpakānāṃ viśiṣṭaṃ tu pratyutthānaṃ samādhikam || 23 ||
[Analyze grammar]

uṣyatāṃ mayi cetyuktvācetayatsa tataḥ punaḥ |
athāsya praviveśāsyaṃ brāhmaṇo vigatajvaraḥ || 24 ||
[Analyze grammar]

rājāpyetena vidhinā bhagavantaṃ pitāmaham |
yathaiva dvijaśārdūlastathaiva prāviśattadā || 25 ||
[Analyze grammar]

svayaṃbhuvamatho devā abhivādya tato'bruvan |
jāpakārthamayaṃ yatnastadarthaṃ vayamāgatāḥ || 26 ||
[Analyze grammar]

kṛtapūjāvimau tulyaṃ tvayā tulyaphalāvimau |
yogajāpakayordṛṣṭaṃ phalaṃ sumahadadya vai |
sarvāṃllokānatītyaitau gacchetāṃ yatra vāñchitam || 27 ||
[Analyze grammar]

brahmovāca |
mahāsmṛtiṃ paṭhedyastu tathaivānusmṛtiṃ śubhām |
tāvapyetena vidhinā gacchetāṃ matsalokatām || 28 ||
[Analyze grammar]

yaśca yoge bhavedbhaktaḥ so'pi nāstyatra saṃśayaḥ |
vidhinānena dehānte mama lokānavāpnuyāt |
gamyatāṃ sādhayiṣyāmi yathāsthānāni siddhaye || 29 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktvā sa tadā devastatraivāntaradhīyata |
āmantrya taṃ tato devā yayuḥ svaṃ svaṃ niveśanam || 30 ||
[Analyze grammar]

te ca sarve mahātmāno dharmaṃ satkṛtya tatra vai |
pṛṣṭhato'nuyayū rājansarve suprītamānasāḥ || 31 ||
[Analyze grammar]

etatphalaṃ jāpakānāṃ gatiścaiva prakīrtitā |
yathāśrutaṃ mahārāja kiṃ bhūyaḥ śrotumicchasi || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 193

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: