Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kālamṛtyuyamānāṃ ca brāhmaṇasya ca sattama |
vivādo vyāhṛtaḥ pūrvaṃ tadbhavānvaktumarhati || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
ikṣvākoḥ sūryaputrasya yadvṛttaṃ brāhmaṇasya ca || 2 ||
[Analyze grammar]

kālasya mṛtyośca tathā yadvṛttaṃ tannibodha me |
yathā sa teṣāṃ saṃvādo yasminsthāne'pi cābhavat || 3 ||
[Analyze grammar]

brāhmaṇo jāpakaḥ kaściddharmavṛtto mahāyaśāḥ |
ṣaḍaṅgavinmahāprājñaḥ paippalādiḥ sa kauśikaḥ || 4 ||
[Analyze grammar]

tasyāparokṣaṃ vijñānaṃ ṣaḍaṅgeṣu tathaiva ca |
vedeṣu caiva niṣṇāto himavatpādasaṃśrayaḥ || 5 ||
[Analyze grammar]

so'ntyaṃ brāhmaṃ tapastepe saṃhitāṃ saṃyato japan |
tasya varṣasahasraṃ tu niyamena tathā gatam || 6 ||
[Analyze grammar]

sa devyā darśitaḥ sākṣātprītāsmīti tadā kila |
japyamāvartayaṃstūṣṇīṃ na ca tāṃ kiṃcidabravīt || 7 ||
[Analyze grammar]

tasyānukampayā devī prītā samabhavattadā |
vedamātā tatastasya tajjapyaṃ samapūjayat || 8 ||
[Analyze grammar]

samāptajapyastūtthāya śirasā pādayostathā |
papāta devyā dharmātmā vacanaṃ cedamabravīt || 9 ||
[Analyze grammar]

diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama |
yadi vāpi prasannāsi japye me ramatāṃ manaḥ || 10 ||
[Analyze grammar]

sāvitryuvāca |
kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te |
prabrūhi japatāṃ śreṣṭha sarvaṃ tatte bhaviṣyati || 11 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktaḥ sa tadā devyā vipraḥ provāca dharmavit |
japyaṃ prati mameccheyaṃ vardhatviti punaḥ punaḥ || 12 ||
[Analyze grammar]

manasaśca samādhirme vardhetāharahaḥ śubhe |
tattatheti tato devī madhuraṃ pratyabhāṣata || 13 ||
[Analyze grammar]

idaṃ caivāparaṃ prāha devī tatpriyakāmyayā |
nirayaṃ naiva yātāsi yatra yātā dvijarṣabhāḥ || 14 ||
[Analyze grammar]

yāsyasi brahmaṇaḥ sthānamanimittamaninditam |
sādhaye bhavitā caitadyattvayāhamihārthitā || 15 ||
[Analyze grammar]

niyato japa caikāgro dharmastvāṃ samupaiṣyati |
kālo mṛtyuryamaścaiva samāyāsyanti te'ntikam |
bhavitā ca vivādo'tra tava teṣāṃ ca dharmataḥ || 16 ||
[Analyze grammar]

evamuktvā bhagavatī jagāma bhavanaṃ svakam |
brāhmaṇo'pi japannāste divyaṃ varṣaśataṃ tadā || 17 ||
[Analyze grammar]

samāpte niyame tasminnatha viprasya dhīmataḥ |
sākṣātprītastadā dharmo darśayāmāsa taṃ dvijam || 18 ||
[Analyze grammar]

dharma uvāca |
dvijāte paśya māṃ dharmamahaṃ tvāṃ draṣṭumāgataḥ |
japyasya ca phalaṃ yatte saṃprāptaṃ tacca me śṛṇu || 19 ||
[Analyze grammar]

jitā lokāstvayā sarve ye divyā ye ca mānuṣāḥ |
devānāṃ nirayānsādho sarvānutkramya yāsyasi || 20 ||
[Analyze grammar]

prāṇatyāgaṃ kuru mune gaccha lokānyathepsitān |
tyaktvātmanaḥ śarīraṃ ca tato lokānavāpsyasi || 21 ||
[Analyze grammar]

brāhmaṇa uvāca |
kṛtaṃ lokairhi me dharma gaccha ca tvaṃ yathāsukham |
bahuduḥkhasukhaṃ dehaṃ notsṛjeyamahaṃ vibho || 22 ||
[Analyze grammar]

dharma uvāca |
avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ munipuṃgava |
svarga ārohyatāṃ vipra kiṃ vā te rocate'nagha || 23 ||
[Analyze grammar]

brāhmaṇa uvāca |
na rocaye svargavāsaṃ vinā dehādahaṃ vibho |
gaccha dharma na me śraddhā svargaṃ gantuṃ vinātmanā || 24 ||
[Analyze grammar]

dharma uvāca |
alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava |
gaccha lokānarajaso yatra gatvā na śocasi || 25 ||
[Analyze grammar]

brāhmaṇa uvāca |
rame japanmahābhāga kṛtaṃ lokaiḥ sanātanaiḥ |
saśarīreṇa gantavyo mayā svargo na vā vibho || 26 ||
[Analyze grammar]

dharma uvāca |
yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya vai dvija |
eṣa kālastathā mṛtyuryamaśca tvāmupāgatāḥ || 27 ||
[Analyze grammar]

bhīṣma uvāca |
atha vaivasvataḥ kālo mṛtyuśca tritayaṃ vibho |
brāhmaṇaṃ taṃ mahābhāgamupāgamyedamabruvan || 28 ||
[Analyze grammar]

tapaso'sya sutaptasya tathā sucaritasya ca |
phalaprāptistava śreṣṭhā yamo'haṃ tvāmupabruve || 29 ||
[Analyze grammar]

yathāvadasya japyasya phalaṃ prāptastvamuttamam |
kālaste svargamāroḍhuṃ kālo'haṃ tvāmupāgataḥ || 30 ||
[Analyze grammar]

mṛtyuṃ mā viddhi dharmajña rūpiṇaṃ svayamāgatam |
kālena coditaṃ vipra tvāmito netumadya vai || 31 ||
[Analyze grammar]

brāhmaṇa uvāca |
svāgataṃ sūryaputrāya kālāya ca mahātmane |
mṛtyave cātha dharmāya kiṃ kāryaṃ karavāṇi vaḥ || 32 ||
[Analyze grammar]

bhīṣma uvāca |
arghyaṃ pādyaṃ ca dattvā sa tebhyastatra samāgame |
abravītparamaprītaḥ svaśaktyā kiṃ karomi vaḥ || 33 ||
[Analyze grammar]

tasminnevātha kāle tu tīrthayātrāmupāgataḥ |
ikṣvākuragamattatra sametā yatra te vibho || 34 ||
[Analyze grammar]

sarvāneva tu rājarṣiḥ saṃpūjyābhipraṇamya ca |
kuśalapraśnamakarotsarveṣāṃ rājasattamaḥ || 35 ||
[Analyze grammar]

tasmai so'thāsanaṃ dattvā pādyamarghyaṃ tathaiva ca |
abravīdbrāhmaṇo vākyaṃ kṛtvā kuśalasaṃvidam || 36 ||
[Analyze grammar]

svāgataṃ te mahārāja brūhi yadyadihecchasi |
svaśaktyā kiṃ karomīha tadbhavānprabravītu me || 37 ||
[Analyze grammar]

rājovāca |
rājāhaṃ brāhmaṇaśca tvaṃ yadi ṣaṭkarmasaṃsthitaḥ |
dadāmi vasu kiṃcitte prārthitaṃ tadvadasva me || 38 ||
[Analyze grammar]

brāhmaṇa uvāca |
dvividhā brāhmaṇā rājandharmaśca dvividhaḥ smṛtaḥ |
pravṛttaśca nivṛttaśca nivṛtto'smi pratigrahāt || 39 ||
[Analyze grammar]

tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa |
ahaṃ na pratigṛhṇāmi kimiṣṭaṃ kiṃ dadāni te |
brūhi tvaṃ nṛpatiśreṣṭha tapasā sādhayāmi kim || 40 ||
[Analyze grammar]

rājovāca |
kṣatriyo'haṃ na jānāmi dehīti vacanaṃ kvacit |
prayaccha yuddhamityevaṃ vādinaḥ smo dvijottama || 41 ||
[Analyze grammar]

brāhmaṇa uvāca |
tuṣyasi tvaṃ svadharmeṇa tathā tuṣṭā vayaṃ nṛpa |
anyonyasyottaraṃ nāsti yadiṣṭaṃ tatsamācara || 42 ||
[Analyze grammar]

rājovāca |
svaśaktyāhaṃ dadānīti tvayā pūrvaṃ prabhāṣitam |
yāce tvāṃ dīyatāṃ mahyaṃ japyasyāsya phalaṃ dvija || 43 ||
[Analyze grammar]

brāhmaṇa uvāca |
yuddhaṃ mama sadā vāṇī yācatīti vikatthase |
na ca yuddhaṃ mayā sārdhaṃ kimarthaṃ yācase punaḥ || 44 ||
[Analyze grammar]

rājovāca |
vāgvajrā brāhmaṇāḥ proktāḥ kṣatriyā bāhujīvinaḥ |
vāgyuddhaṃ tadidaṃ tīvraṃ mama vipra tvayā saha || 45 ||
[Analyze grammar]

brāhmaṇa uvāca |
saivādyāpi pratijñā me svaśaktyā kiṃ pradīyatām |
brūhi dāsyāmi rājendra vibhave sati māciram || 46 ||
[Analyze grammar]

rājovāca |
yattadvarṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā |
phalaṃ prāptaṃ tatprayaccha mama ditsurbhavānyadi || 47 ||
[Analyze grammar]

brāhmaṇa uvāca |
paramaṃ gṛhyatāṃ tasya phalaṃ yajjapitaṃ mayā |
ardhaṃ tvamavicāreṇa phalaṃ tasya samāpnuhi || 48 ||
[Analyze grammar]

atha vā sarvameveha japyakaṃ māmakaṃ phalam |
rājanprāpnuhi kāmaṃ tvaṃ yadi sarvamihecchasi || 49 ||
[Analyze grammar]

rājovāca |
kṛtaṃ sarveṇa bhadraṃ te japyaṃ yadyācitaṃ mayā |
svasti te'stu gamiṣyāmi kiṃ ca tasya phalaṃ vada || 50 ||
[Analyze grammar]

brāhmaṇa uvāca |
phalaprāptiṃ na jānāmi dattaṃ yajjapitaṃ mayā |
ayaṃ dharmaśca kālaśca yamo mṛtyuśca sākṣiṇaḥ || 51 ||
[Analyze grammar]

rājovāca |
ajñātamasya dharmasya phalaṃ me kiṃ kariṣyati |
prāpnotu tatphalaṃ vipro nāhamicche sasaṃśayam || 52 ||
[Analyze grammar]

brāhmaṇa uvāca |
nādade'paravaktavyaṃ dattaṃ vācā phalaṃ mayā |
vākyaṃ pramāṇaṃ rājarṣe mamāpi tava caiva hi || 53 ||
[Analyze grammar]

nābhisaṃdhirmayā japye kṛtapūrvaḥ kathaṃcana |
japyasya rājaśārdūla kathaṃ jñāsyāmyahaṃ phalam || 54 ||
[Analyze grammar]

dadasveti tvayā coktaṃ dadāmīti tathā mayā |
na vācaṃ dūṣayiṣyāmi satyaṃ rakṣa sthiro bhava || 55 ||
[Analyze grammar]

athaivaṃ vadato me'dya vacanaṃ na kariṣyasi |
mahānadharmo bhavitā tava rājanmṛṣākṛtaḥ || 56 ||
[Analyze grammar]

na yuktaṃ tu mṛṣā vāṇī tvayā vaktumariṃdama |
tathā mayāpyabhyadhikaṃ mṛṣā vaktuṃ na śakyate || 57 ||
[Analyze grammar]

saṃśrutaṃ ca mayā pūrvaṃ dadānītyavicāritam |
tadgṛhṇīṣvāvicāreṇa yadi satye sthito bhavān || 58 ||
[Analyze grammar]

ihāgamya hi māṃ rājañjāpyaṃ phalamayācithāḥ |
tanmannisṛṣṭaṃ gṛhṇīṣva bhava satye sthiro'pi ca || 59 ||
[Analyze grammar]

nāyaṃ loko'sti na paro na ca pūrvānsa tārayet |
kuta evāvarānrājanmṛṣāvādaparāyaṇaḥ || 60 ||
[Analyze grammar]

na yajñādhyayane dānaṃ niyamāstārayanti hi |
tathā satyaṃ pare loke yathā vai puruṣarṣabha || 61 ||
[Analyze grammar]

tapāṃsi yāni cīrṇāni cariṣyasi ca yattapaḥ |
samāḥ śataiḥ sahasraiśca tatsatyānna viśiṣyate || 62 ||
[Analyze grammar]

satyamekākṣaraṃ brahma satyamekākṣaraṃ tapaḥ |
satyamekākṣaro yajñaḥ satyamekākṣaraṃ śrutam || 63 ||
[Analyze grammar]

satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam |
satyāddharmo damaścaiva sarvaṃ satye pratiṣṭhitam || 64 ||
[Analyze grammar]

satyaṃ vedāstathāṅgāni satyaṃ yajñastathā vidhiḥ |
vratacaryāstathā satyamoṃkāraḥ satyameva ca || 65 ||
[Analyze grammar]

prāṇināṃ jananaṃ satyaṃ satyaṃ saṃtatireva ca |
satyena vāyurabhyeti satyena tapate raviḥ || 66 ||
[Analyze grammar]

satyena cāgnirdahati svargaḥ satye pratiṣṭhitaḥ |
satyaṃ yajñastapo vedāḥ stobhā mantrāḥ sarasvatī || 67 ||
[Analyze grammar]

tulāmāropito dharmaḥ satyaṃ caiveti naḥ śrutam |
samāṃ kakṣāṃ dhārayato yataḥ satyaṃ tato'dhikam || 68 ||
[Analyze grammar]

yato dharmastataḥ satyaṃ sarvaṃ satyena vardhate |
kimarthamanṛtaṃ karma kartuṃ rājaṃstvamicchasi || 69 ||
[Analyze grammar]

satye kuru sthiraṃ bhāvaṃ mā rājannanṛtaṃ kṛthāḥ |
kasmāttvamanṛtaṃ vākyaṃ dehīti kuruṣe'śubham || 70 ||
[Analyze grammar]

yadi japyaphalaṃ dattaṃ mayā neṣiṣyase nṛpa |
svadharmebhyaḥ paribhraṣṭo lokānanucariṣyasi || 71 ||
[Analyze grammar]

saṃśrutya yo na ditseta yācitvā yaśca necchati |
ubhāvānṛtikāvetau na mṛṣā kartumarhasi || 72 ||
[Analyze grammar]

rājovāca |
yoddhavyaṃ rakṣitavyaṃ ca kṣatradharmaḥ kila dvija |
dātāraḥ kṣatriyāḥ proktā gṛhṇīyāṃ bhavataḥ katham || 73 ||
[Analyze grammar]

brāhmaṇa uvāca |
na chandayāmi te rājannāpi te gṛhamāvrajam |
ihāgamya tu yācitvā na gṛhṇīṣe punaḥ katham || 74 ||
[Analyze grammar]

dharma uvāca |
avivādo'stu yuvayorvittaṃ māṃ dharmamāgatam |
dvijo dānaphalairyukto rājā satyaphalena ca || 75 ||
[Analyze grammar]

svarga uvāca |
svargaṃ māṃ viddhi rājendra rūpiṇaṃ svayamāgatam |
avivādo'stu yuvayorubhau tulyaphalau yuvām || 76 ||
[Analyze grammar]

rājovāca |
kṛtaṃ svargeṇa me kāryaṃ gaccha svarga yathāsukham |
vipro yadīcchate dātuṃ pratīcchatu ca me dhanam || 77 ||
[Analyze grammar]

brāhmaṇa uvāca |
bālye yadi syādajñānānmayā hastaḥ prasāritaḥ |
nivṛttilakṣaṇaṃ dharmamupāse saṃhitāṃ japan || 78 ||
[Analyze grammar]

nivṛttaṃ māṃ ciraṃ rājanvipraṃ lobhayase katham |
svena kāryaṃ kariṣyāmi tvatto necche phalaṃ nṛpa |
tapaḥsvādhyāyaśīlo'haṃ nivṛttaśca pratigrahāt || 79 ||
[Analyze grammar]

rājovāca |
yadi vipra nisṛṣṭaṃ te japyasya phalamuttamam |
āvayoryatphalaṃ kiṃcitsahitaṃ nau tadastviha || 80 ||
[Analyze grammar]

dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ |
yadi dharmaḥ śruto vipra sahaiva phalamastu nau || 81 ||
[Analyze grammar]

mā vā bhūtsahabhojyaṃ nau madīyaṃ phalamāpnuhi |
pratīccha matkṛtaṃ dharmaṃ yadi te mayyanugrahaḥ || 82 ||
[Analyze grammar]

bhīṣma uvāca |
tato vikṛtaceṣṭau dvau puruṣau samupasthitau |
gṛhītvānyonyamāveṣṭya kucelāvūcaturvacaḥ || 83 ||
[Analyze grammar]

na me dhārayasītyeko dhārayāmīti cāparaḥ |
ihāsti nau vivādo'yamayaṃ rājānuśāsakaḥ || 84 ||
[Analyze grammar]

satyaṃ bravīmyahamidaṃ na me dhārayate bhavān |
anṛtaṃ vadasīha tvamṛṇaṃ te dhārayāmyaham || 85 ||
[Analyze grammar]

tāvubhau bhṛśasaṃtaptau rājānamidamūcatuḥ |
parīkṣyatāṃ yathā syāva nāvāmiha vigarhitau || 86 ||
[Analyze grammar]

virūpa uvāca |
dhārayāmi naravyāghra vikṛtasyeha goḥ phalam |
dadataśca na gṛhṇāti vikṛto me mahīpate || 87 ||
[Analyze grammar]

vikṛta uvāca |
na me dhārayate kiṃcidvirūpo'yaṃ narādhipa |
mithyā bravītyayaṃ hi tvā mithyābhāsaṃ narādhipa || 88 ||
[Analyze grammar]

rājovāca |
virūpa kiṃ dhārayate bhavānasya vadasva me |
śrutvā tathā kariṣyāmītyevaṃ me dhīyate matiḥ || 89 ||
[Analyze grammar]

virūpa uvāca |
śṛṇuṣvāvahito rājanyathaitaddhārayāmyaham |
vikṛtasyāsya rājarṣe nikhilena nararṣabha || 90 ||
[Analyze grammar]

anena dharmaprāptyarthaṃ śubhā dattā purānagha |
dhenurviprāya rājarṣe tapaḥsvādhyāyaśīline || 91 ||
[Analyze grammar]

tasyāścāyaṃ mayā rājanphalamabhyetya yācitaḥ |
vikṛtena ca me dattaṃ viśūddhenāntarātmanā || 92 ||
[Analyze grammar]

tato me sukṛtaṃ karma kṛtamātmaviśuddhaye |
gāvau hi kapile krītvā vatsale bahudohane || 93 ||
[Analyze grammar]

te coñchavṛttaye rājanmayā samapavarjite |
yathāvidhi yathāśraddhaṃ tadasyāhaṃ punaḥ prabho || 94 ||
[Analyze grammar]

ihādya vai gṛhītvā tatprayacche dviguṇaṃ phalam |
ekasyāḥ puruṣavyāghra kaḥ śuddhaḥ ko'tra doṣavān || 95 ||
[Analyze grammar]

evaṃ vivadamānau svastvāmihābhyāgatau nṛpa |
kuru dharmamadharmaṃ vā vinaye nau samādhaya || 96 ||
[Analyze grammar]

yadi necchati me dānaṃ yathā dattamanena vai |
bhavānatra sthiro bhūtvā mārge sthāpayatu prabhuḥ || 97 ||
[Analyze grammar]

rājovāca |
dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāttvamadya vai |
yathaiva te'bhyanujñātaṃ tathā gṛhṇīṣva māciram || 98 ||
[Analyze grammar]

vikṛta uvāca |
dīyatāmityanenoktaṃ dadānīti tathā mayā |
nāyaṃ me dhārayatyatra gamyatāṃ yatra vāñchati || 99 ||
[Analyze grammar]

rājovāca |
dadato'sya na gṛhṇāsi viṣamaṃ pratibhāti me |
daṇḍyo hi tvaṃ mama mato nāstyatra khalu saṃśayaḥ || 100 ||
[Analyze grammar]

vikṛta uvāca |
mayāsya dattaṃ rājarṣe gṛhṇīyāṃ tatkathaṃ punaḥ |
kāmamatrāparādho me daṇḍyamājñāpaya prabho || 101 ||
[Analyze grammar]

virūpa uvāca |
dīyamānaṃ yadi mayā neṣiṣyasi kathaṃcana |
niyaṃsyati tvā nṛpatirayaṃ dharmānuśāsakaḥ || 102 ||
[Analyze grammar]

vikṛta uvāca |
svaṃ mayā yāciteneha dattaṃ kathamihādya tat |
gṛhṇīyāṃ gacchatu bhavānabhyanujñāṃ dadāni te || 103 ||
[Analyze grammar]

brāhmaṇa uvāca |
śrutametattvayā rājannanayoḥ kathitaṃ dvayoḥ |
pratijñātaṃ mayā yatte tadgṛhāṇāvicāritam || 104 ||
[Analyze grammar]

rājovāca |
prastutaṃ sumahatkāryamāvayorgahvaraṃ yathā |
jāpakasya dṛḍhīkāraḥ kathametadbhaviṣyati || 105 ||
[Analyze grammar]

yadi tāvanna gṛhṇāmi brāhmaṇenāpavarjitam |
kathaṃ na lipyeyamahaṃ doṣeṇa mahatādya vai || 106 ||
[Analyze grammar]

bhīṣma uvāca |
tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ |
nedānīṃ māmihāsādya rājadharmo bhavenmṛṣā || 107 ||
[Analyze grammar]

svadharmaḥ paripālyaśca rājñāmeṣa viniścayaḥ |
vipradharmaśca sugururmāmanātmānamāviśat || 108 ||
[Analyze grammar]

brāhmaṇa uvāca |
gṛhāṇa dhāraye'haṃ te yācitaṃ te śrutaṃ mayā |
na cedgrahīṣyase rājañśapiṣye tvāṃ na saṃśayaḥ || 109 ||
[Analyze grammar]

rājovāca |
dhigrājadharmaṃ yasyāyaṃ kāryasyeha viniścayaḥ |
ityarthaṃ me grahītavyaṃ kathaṃ tulyaṃ bhavediti || 110 ||
[Analyze grammar]

eṣa pāṇirapūrvaṃ bho nikṣepārthaṃ prasāritaḥ |
yanme dhārayase vipra tadidānīṃ pradīyatām || 111 ||
[Analyze grammar]

brāhmaṇa uvāca |
saṃhitāṃ japatā yāvānmayā kaścidguṇaḥ kṛtaḥ |
tatsarvaṃ pratigṛhṇīṣva yadi kiṃcidihāsti me || 112 ||
[Analyze grammar]

rājovāca |
jalametannipatitaṃ mama pāṇau dvijottama |
samamastu sahaivāstu pratigṛhṇātu vai bhavān || 113 ||
[Analyze grammar]

virūpa uvāca |
kāmakrodhau viddhi nau tvamāvābhyāṃ kārito bhavān |
sameti ca yaduktaṃ te samā lokāstavāsya ca || 114 ||
[Analyze grammar]

nāyaṃ dhārayate kiṃcijjijñāsā tvatkṛte kṛtā |
kālo dharmastathā mṛtyuḥ kāmakrodhau tathā yuvām || 115 ||
[Analyze grammar]

sarvamanyonyanikaṣe nighṛṣṭaṃ paśyatastava |
gaccha lokāñjitānsvena karmaṇā yatra vāñchasi || 116 ||
[Analyze grammar]

bhīṣma uvāca |
jāpakānāṃ phalāvāptirmayā te saṃprakīrtitā |
gatiḥ sthānaṃ ca lokāśca jāpakena yathā jitāḥ || 117 ||
[Analyze grammar]

prayāti saṃhitādhyāyī brahmāṇaṃ parameṣṭhinam |
atha vāgniṃ samāyāti sūryamāviśate'pi vā || 118 ||
[Analyze grammar]

sa taijasena bhāvena yadi tatrāśnute ratim |
guṇāṃsteṣāṃ samādatte rāgeṇa pratimohitaḥ || 119 ||
[Analyze grammar]

evaṃ some tathā vāyau bhūmyākāśaśarīragaḥ |
sarāgastatra vasati guṇāṃsteṣāṃ samācaran || 120 ||
[Analyze grammar]

atha tatra virāgī sa gacchati tvatha saṃśayam |
paramavyayamicchansa tamevāviśate punaḥ || 121 ||
[Analyze grammar]

amṛtāccāmṛtaṃ prāptaḥ śītībhūto nirātmavān |
brahmabhūtaḥ sa nirdvaṃdvaḥ sukhī śānto nirāmayaḥ || 122 ||
[Analyze grammar]

brahmasthānamanāvartamekamakṣarasaṃjñakam |
aduḥkhamajaraṃ śāntaṃ sthānaṃ tatpratipadyate || 123 ||
[Analyze grammar]

caturbhirlakṣaṇairhīnaṃ tathā ṣaḍbhiḥ saṣoḍaśaiḥ |
puruṣaṃ samatikramya ākāśaṃ pratipadyate || 124 ||
[Analyze grammar]

atha vecchati rāgātmā sarvaṃ tadadhitiṣṭhati |
yacca prārthayate tacca manasā pratipadyate || 125 ||
[Analyze grammar]

atha vā vīkṣate lokānsarvānnirayasaṃsthitān |
niḥspṛhaḥ sarvato muktastatraiva ramate sukhī || 126 ||
[Analyze grammar]

evameṣā mahārāja jāpakasya gatiryathā |
etatte sarvamākhyātaṃ kiṃ bhūyaḥ śrotumicchasi || 127 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 192

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: