Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kīdṛśo jāpako yāti nirayaṃ varṇayasva me |
kautūhalaṃ hi me jātaṃ tadbhavānvaktumarhati || 1 ||
[Analyze grammar]

bhīṣma uvāca |
dharmasyāṃśaḥ prasūto'si dharmiṣṭho'si svabhāvataḥ |
dharmamūlāśrayaṃ vākyaṃ śṛṇuṣvāvahito'nagha || 2 ||
[Analyze grammar]

amūni yāni sthānāni devānāṃ paramātmanām |
nānāsaṃsthānavarṇāni nānārūpaphalāni ca || 3 ||
[Analyze grammar]

divyāni kāmacārīṇi vimānāni sabhāstathā |
ākrīḍā vividhā rājanpadminyaścāmalodakāḥ || 4 ||
[Analyze grammar]

caturṇāṃ lokapālānāṃ śukrasyātha bṛhaspateḥ |
marutāṃ viśvadevānāṃ sādhyānāmaśvinorapi || 5 ||
[Analyze grammar]

rudrādityavasūnāṃ ca tathānyeṣāṃ divaukasām |
ete vai nirayāstāta sthānasya paramātmanaḥ || 6 ||
[Analyze grammar]

abhayaṃ cānimittaṃ ca na ca kleśabhayāvṛtam |
dvābhyāṃ muktaṃ tribhirmuktamaṣṭābhistribhireva ca || 7 ||
[Analyze grammar]

caturlakṣaṇavarjaṃ tu catuṣkāraṇavarjitam |
apraharṣamanānandamaśokaṃ vigataklamam || 8 ||
[Analyze grammar]

kālaḥ saṃpacyate tatra na kālastatra vai prabhuḥ |
sa kālasya prabhū rājansvargasyāpi tatheśvaraḥ || 9 ||
[Analyze grammar]

ātmakevalatāṃ prāptastatra gatvā na śocati |
īdṛśaṃ paramaṃ sthānaṃ nirayāste ca tādṛśāḥ || 10 ||
[Analyze grammar]

ete te nirayāḥ proktāḥ sarva eva yathātatham |
tasya sthānavarasyeha sarve nirayasaṃjñitāḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 191

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: