Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
gatīnāmuttamā prāptiḥ kathitā jāpakeṣviha |
ekaivaiṣā gatisteṣāmuta yāntyaparāmapi || 1 ||
[Analyze grammar]

bhīṣma uvāca |
śṛṇuṣvāvahito rājañjāpakānāṃ gatiṃ vibho |
yathā gacchanti nirayamanekaṃ puruṣarṣabha || 2 ||
[Analyze grammar]

yathoktametatpūrvaṃ yo nānutiṣṭhati jāpakaḥ |
ekadeśakriyaścātra nirayaṃ sa nigacchati || 3 ||
[Analyze grammar]

avajñānena kurute na tuṣyati na śocati |
īdṛśo jāpako yāti nirayaṃ nātra saṃśayaḥ || 4 ||
[Analyze grammar]

ahaṃkārakṛtaścaiva sarve nirayagāminaḥ |
parāvamānī puruṣo bhavitā nirayopagaḥ || 5 ||
[Analyze grammar]

abhidhyāpūrvakaṃ japyaṃ kurute yaśca mohitaḥ |
yatrābhidhyāṃ sa kurute taṃ vai nirayamṛcchati || 6 ||
[Analyze grammar]

athaiśvaryapravṛttaḥ sañjāpakastatra rajyate |
sa eva nirayastasya nāsau tasmātpramucyate || 7 ||
[Analyze grammar]

rāgeṇa jāpako japyaṃ kurute tatra mohitaḥ |
yatrāsya rāgaḥ patati tatra tatropajāyate || 8 ||
[Analyze grammar]

durbuddhirakṛtaprajñaścale manasi tiṣṭhati |
calāmeva gatiṃ yāti nirayaṃ vādhigacchati || 9 ||
[Analyze grammar]

akṛtaprajñako bālo mohaṃ gacchati jāpakaḥ |
sa mohānnirayaṃ yāti tatra gatvānuśocati || 10 ||
[Analyze grammar]

dṛḍhagrāhī karomīti japyaṃ japati jāpakaḥ |
na saṃpūrṇo na vā yukto nirayaṃ so'dhigacchati || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
animittaṃ paraṃ yattadavyaktaṃ brahmaṇi sthitam |
sadbhūto jāpakaḥ kasmātsa śarīramathāviśet || 12 ||
[Analyze grammar]

bhīṣma uvāca |
duṣprajñānena nirayā bahavaḥ samudāhṛtāḥ |
praśastaṃ jāpakatvaṃ ca doṣāścaite tadātmakāḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 190

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: