Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tataḥ sa vidito rājñaḥ praviśya gṛhamuttamam |
pūjito rākṣasendreṇa niṣasādāsanottame || 1 ||
[Analyze grammar]

pṛṣṭaśca gotracaraṇaṃ svādhyāyaṃ brahmacārikam |
na tatra vyājahārānyadgotramātrādṛte dvijaḥ || 2 ||
[Analyze grammar]

brahmavarcasahīnasya svādhyāyaviratasya ca |
gotramātravido rājā nivāsaṃ samapṛcchata || 3 ||
[Analyze grammar]

kva te nivāsaḥ kalyāṇa kiṃgotrā brāhmaṇī ca te |
tattvaṃ brūhi na bhīḥ kāryā viśramasva yathāsukham || 4 ||
[Analyze grammar]

gautama uvāca |
madhyadeśaprasūto'haṃ vāso me śabarālaye |
śūdrā punarbhūrbhāryā me satyametadbravīmi te || 5 ||
[Analyze grammar]

bhīṣma uvāca |
tato rājā vimamṛśe kathaṃ kāryamidaṃ bhavet |
kathaṃ vā sukṛtaṃ me syāditi buddhyānvacintayat || 6 ||
[Analyze grammar]

ayaṃ vai jananādvipraḥ suhṛttasya mahātmanaḥ |
saṃpreṣitaśca tenāyaṃ kāśyapena mamāntikam || 7 ||
[Analyze grammar]

tasya priyaṃ kariṣyāmi sa hi māmāśritaḥ sadā |
bhrātā me bāndhavaścāsau sakhā ca hṛdayaṃgamaḥ || 8 ||
[Analyze grammar]

kārttikyāmadya bhoktāraḥ sahasraṃ me dvijottamāḥ |
tatrāyamapi bhoktā vai deyamasmai ca me dhanam || 9 ||
[Analyze grammar]

tataḥ sahasraṃ viprāṇāṃ viduṣāṃ samalaṃkṛtam |
snātānāmanusaṃprāptamahatakṣaumavāsasām || 10 ||
[Analyze grammar]

tānāgatāndvijaśreṣṭhānvirūpākṣo viśāṃ pate |
yathārhaṃ pratijagrāha vidhidṛṣṭena karmaṇā || 11 ||
[Analyze grammar]

bṛsyasteṣāṃ tu saṃnyastā rākṣasendrasya śāsanāt |
bhūmau varakuthāstīrṇāḥ preṣyairbharatasattama || 12 ||
[Analyze grammar]

tāsu te pūjitā rājñā niṣaṇṇā dvijasattamāḥ |
vyarājanta mahārāja nakṣatrapatayo yathā || 13 ||
[Analyze grammar]

tato jāmbūnadāḥ pātrīrvajrāṅkā vimalāḥ śubhāḥ |
varānnapūrṇā viprebhyaḥ prādānmadhughṛtāplutāḥ || 14 ||
[Analyze grammar]

tasya nityaṃ tathāṣāḍhyāṃ māghyāṃ ca bahavo dvijāḥ |
īpsitaṃ bhojanavaraṃ labhante satkṛtaṃ sadā || 15 ||
[Analyze grammar]

viśeṣatastu kārttikyāṃ dvijebhyaḥ saṃprayacchati |
śaradvyapāye ratnāni paurṇamāsyāmiti śrutiḥ || 16 ||
[Analyze grammar]

suvarṇaṃ rajataṃ caiva maṇīnatha ca mauktikam |
vajrānmahādhanāṃścaiva vaiḍūryājinarāṅkavān || 17 ||
[Analyze grammar]

ratnarāśīnvinikṣipya dakṣiṇārthe sa bhārata |
tataḥ prāha dvijaśreṣṭhānvirūpākṣo mahāyaśāḥ || 18 ||
[Analyze grammar]

gṛhṇīta ratnānyetāni yathotsāhaṃ yatheṣṭataḥ |
yeṣu yeṣu ca bhāṇḍeṣu bhuktaṃ vo dvijasattamāḥ |
tānyevādāya gacchadhvaṃ svaveśmānīti bhārata || 19 ||
[Analyze grammar]

ityuktavacane tasminrākṣasendre mahātmani |
yatheṣṭaṃ tāni ratnāni jagṛhurbrāhmaṇarṣabhāḥ || 20 ||
[Analyze grammar]

tato mahārhaiste sarve ratnairabhyarcitāḥ śubhaiḥ |
brāhmaṇā mṛṣṭavasanāḥ suprītāḥ sma tadābhavan || 21 ||
[Analyze grammar]

tatastānrākṣasendraśca dvijānāha punarvacaḥ |
nānādigāgatānrājanrākṣasānpratiṣidhya vai || 22 ||
[Analyze grammar]

adhyaikadivasaṃ viprā na vo'stīha bhayaṃ kvacit |
rākṣasebhyaḥ pramodadhvamiṣṭato yāta māciram || 23 ||
[Analyze grammar]

tataḥ pradudruvuḥ sarve viprasaṃghāḥ samantataḥ |
gautamo'pi suvarṇasya bhāramādāya satvaraḥ || 24 ||
[Analyze grammar]

kṛcchrātsamudvahanvīra nyagrodhaṃ samupāgamat |
nyaṣīdacca pariśrāntaḥ klāntaśca kṣudhitaśca ha || 25 ||
[Analyze grammar]

tatastamabhyagādrājanrājadharmā khagottamaḥ |
svāgatenābhyanandacca gautamaṃ mitravatsalaḥ || 26 ||
[Analyze grammar]

tasya pakṣāgravikṣepaiḥ klamaṃ vyapanayatkhagaḥ |
pūjāṃ cāpyakaroddhīmānbhojanaṃ cāpyakalpayat || 27 ||
[Analyze grammar]

sa bhuktavānsuviśrānto gautamo'cintayattadā |
hāṭakasyābhirūpasya bhāro'yaṃ sumahānmayā |
gṛhīto lobhamohādvai dūraṃ ca gamanaṃ mama || 28 ||
[Analyze grammar]

na cāsti pathi bhoktavyaṃ prāṇasaṃdhāraṇaṃ mama |
kiṃ kṛtvā dhārayeyaṃ vai prāṇānityabhyacintayat || 29 ||
[Analyze grammar]

tataḥ sa pathi bhoktavyaṃ prekṣamāṇo na kiṃcana |
kṛtaghnaḥ puruṣavyāghra manasedamacintayat || 30 ||
[Analyze grammar]

ayaṃ bakapatiḥ pārśve māṃsarāśiḥ sthito mama |
imaṃ hatvā gṛhītvā ca yāsye'haṃ samabhidrutam || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 165

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: