Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
giraṃ tāṃ madhurāṃ śrutvā gautamo vismitastadā |
kautūhalānvito rājanrājadharmāṇamaikṣata || 1 ||
[Analyze grammar]

rājadharmovāca |
bhoḥ kaśyapasya putro'haṃ mātā dākṣāyaṇī ca me |
atithistvaṃ guṇopetaḥ svāgataṃ te dvijarṣabha || 2 ||
[Analyze grammar]

bhīṣma uvāca |
tasmai dattvā sa satkāraṃ vidhidṛṣṭena karmaṇā |
śālapuṣpamayīṃ divyāṃ bṛsīṃ samupakalpayat || 3 ||
[Analyze grammar]

bhagīratharathākrāntāndeśāngaṅgāniṣevitān |
ye caranti mahāmīnāstāṃśca tasyānvakalpayat || 4 ||
[Analyze grammar]

vahniṃ cāpi susaṃdīptaṃ mīnāṃścaiva supīvarān |
sa gautamāyātithaye nyavedayata kāśyapaḥ || 5 ||
[Analyze grammar]

bhuktavantaṃ ca taṃ vipraṃ prītātmānaṃ mahāmanāḥ |
klamāpanayanārthaṃ sa pakṣābhyāmabhyavījayat || 6 ||
[Analyze grammar]

tato viśrāntamāsīnaṃ gotrapraśnamapṛcchata |
so'bravīdgautamo'smīti brāhma nānyadudāharat || 7 ||
[Analyze grammar]

tasmai parṇamayaṃ divyaṃ divyapuṣpādhivāsitam |
gandhāḍhyaṃ śayanaṃ prādātsa śiśye tatra vai sukham || 8 ||
[Analyze grammar]

athopaviṣṭaṃ śayane gautamaṃ bakarāṭtadā |
papraccha kāśyapo vāgmī kimāgamanakāraṇam || 9 ||
[Analyze grammar]

tato'bravīdgautamastaṃ daridro'haṃ mahāmate |
samudragamanākāṅkṣī dravyārthamiti bhārata || 10 ||
[Analyze grammar]

taṃ kāśyapo'bravītprīto notkaṇṭhāṃ kartumarhasi |
kṛtakāryo dvijaśreṣṭha sadravyo yāsyase gṛhān || 11 ||
[Analyze grammar]

caturvidhā hyarthagatirbṛhaspatimataṃ yathā |
pāraṃparyaṃ tathā daivaṃ karma mitramiti prabho || 12 ||
[Analyze grammar]

prādurbhūto'smi te mitraṃ suhṛttvaṃ ca mama tvayi |
so'haṃ tathā yatiṣyāmi bhaviṣyasi yathārthavān || 13 ||
[Analyze grammar]

tataḥ prabhātasamaye sukhaṃ pṛṣṭvābravīdidam |
gaccha saumya pathānena kṛtakṛtyo bhaviṣyasi || 14 ||
[Analyze grammar]

itastriyojanaṃ gatvā rākṣasādhipatirmahān |
virūpākṣa iti khyātaḥ sakhā mama mahābalaḥ || 15 ||
[Analyze grammar]

taṃ gaccha dvijamukhya tvaṃ mama vākyapracoditaḥ |
kāmānabhīpsitāṃstubhyaṃ dātā nāstyatra saṃśayaḥ || 16 ||
[Analyze grammar]

ityuktaḥ prayayau rājangautamo vigataklamaḥ |
phalānyamṛtakalpāni bhakṣayansma yatheṣṭataḥ || 17 ||
[Analyze grammar]

candanāgurumukhyāni tvakpatrāṇāṃ vanāni ca |
tasminpathi mahārāja sevamāno drutaṃ yayau || 18 ||
[Analyze grammar]

tato meruvrajaṃ nāma nagaraṃ śailatoraṇam |
śailaprākāravapraṃ ca śailayantrārgalaṃ tathā || 19 ||
[Analyze grammar]

viditaścābhavattasya rākṣasendrasya dhīmataḥ |
prahitaḥ suhṛdā rājanprīyatā vai priyātithiḥ || 20 ||
[Analyze grammar]

tataḥ sa rākṣasendraḥ svānpreṣyānāha yudhiṣṭhira |
gautamo nagaradvārācchīghramānīyatāmiti || 21 ||
[Analyze grammar]

tataḥ puravarāttasmātpuruṣāḥ śvetaveṣṭanāḥ |
gautametyabhibhāṣantaḥ puradvāramupāgaman || 22 ||
[Analyze grammar]

te tamūcurmahārāja preṣyā rakṣaḥpaterdvijam |
tvarasva tūrṇamāgaccha rājā tvāṃ draṣṭumicchati || 23 ||
[Analyze grammar]

rākṣasādhipatirvīro virūpākṣa iti śrutaḥ |
sa tvāṃ tvarati vai draṣṭuṃ tatkṣipraṃ saṃvidhīyatām || 24 ||
[Analyze grammar]

tataḥ sa prādravadvipro vismayādvigataklamaḥ |
gautamo nagararddhiṃ tāṃ paśyanparamavismitaḥ || 25 ||
[Analyze grammar]

taireva sahito rājño veśma tūrṇamupādravat |
darśanaṃ rākṣasendrasya kāṅkṣamāṇo dvijastadā || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 164

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: