Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
anarthānāmadhiṣṭhānamukto lobhaḥ pitāmaha |
ajñānamapi vai tāta śrotumicchāmi tattvataḥ || 1 ||
[Analyze grammar]

bhīṣma uvāca |
karoti pāpaṃ yo'jñānānnātmano vetti ca kṣamam |
pradveṣṭi sādhuvṛttāṃśca sa lokasyaiti vācyatām || 2 ||
[Analyze grammar]

ajñānānnirayaṃ yāti tathājñānena durgatim |
ajñānātkleśamāpnoti tathāpatsu nimajjati || 3 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ajñānasya pravṛttiṃ ca sthānaṃ vṛddhiṃ kṣayodayau |
mūlaṃ yogaṃ gatiṃ kālaṃ kāraṇaṃ hetumeva ca || 4 ||
[Analyze grammar]

śrotumicchāmi tattvena yathāvadiha pārthiva |
ajñānaprabhavaṃ hīdaṃ yadduḥkhamupalabhyate || 5 ||
[Analyze grammar]

bhīṣma uvāca |
rāgo dveṣastathā moho harṣaḥ śoko'bhimānitā |
kāmaḥ krodhaśca darpaśca tandrīrālasyameva ca || 6 ||
[Analyze grammar]

icchā dveṣastathā tāpaḥ paravṛddhyupatāpitā |
ajñānametannirdiṣṭaṃ pāpānāṃ caiva yāḥ kriyāḥ || 7 ||
[Analyze grammar]

etayā yā pravṛttiśca vṛddhyādīnyāṃśca pṛcchasi |
vistareṇa mahābāho śṛṇu tacca viśāṃ pate || 8 ||
[Analyze grammar]

ubhāvetau samaphalau samadoṣau ca bhārata |
ajñānaṃ cātilobhaścāpyekaṃ jānīhi pārthiva || 9 ||
[Analyze grammar]

lobhaprabhavamajñānaṃ vṛddhaṃ bhūyaḥ pravardhate |
sthāne sthānaṃ kṣaye kṣaiṇyamupaiti vividhāṃ gatim || 10 ||
[Analyze grammar]

mūlaṃ lobhasya mahataḥ kālātmagatireva ca |
chinne'cchinne tathā lobhe kāraṇaṃ kāla eva hi || 11 ||
[Analyze grammar]

tasyājñānāttu lobho hi lobhādajñānameva ca |
sarve doṣāstathā lobhāttasmāllobhaṃ vivarjayet || 12 ||
[Analyze grammar]

janako yuvanāśvaśca vṛṣādarbhiḥ prasenajit |
lobhakṣayāddivaṃ prāptāstathaivānye janādhipāḥ || 13 ||
[Analyze grammar]

pratyakṣaṃ tu kuruśreṣṭha tyaja lobhamihātmanā |
tyaktvā lobhaṃ sukhaṃ loke pretya cānucariṣyasi || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 153

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: