Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
hīne paramake dharme sarvalokātilaṅghini |
adharme dharmatāṃ nīte dharme cādharmatāṃ gate || 1 ||
[Analyze grammar]

maryādāsu prabhinnāsu kṣubhite dharmaniścaye |
rājabhiḥ pīḍite loke corairvāpi viśāṃ pate || 2 ||
[Analyze grammar]

sarvāśrameṣu mūḍheṣu karmasūpahateṣu ca |
kāmānmohācca lobhācca bhayaṃ paśyatsu bhārata || 3 ||
[Analyze grammar]

aviśvasteṣu sarveṣu nityabhīteṣu pārthiva |
nikṛtyā hanyamāneṣu vañcayatsu parasparam || 4 ||
[Analyze grammar]

saṃpradīpteṣu deśeṣu brāhmaṇye cābhipīḍite |
avarṣati ca parjanye mitho bhede samutthite || 5 ||
[Analyze grammar]

sarvasmindasyusādbhūte pṛthivyāmupajīvane |
kena svidbrāhmaṇo jīvejjaghanye kāla āgate || 6 ||
[Analyze grammar]

atityakṣuḥ putrapautrānanukrośānnarādhipa |
kathamāpatsu varteta tanme brūhi pitāmaha || 7 ||
[Analyze grammar]

kathaṃ ca rājā varteta loke kaluṣatāṃ gate |
kathamarthācca dharmācca na hīyeta paraṃtapa || 8 ||
[Analyze grammar]

bhīṣma uvāca |
rājamūlā mahārāja yogakṣemasuvṛṣṭayaḥ |
prajāsu vyādhayaścaiva maraṇaṃ ca bhayāni ca || 9 ||
[Analyze grammar]

kṛtaṃ tretā dvāparaśca kaliśca bharatarṣabha |
rājamūlāni sarvāṇi mama nāstyatra saṃśayaḥ || 10 ||
[Analyze grammar]

tasmiṃstvabhyāgate kāle prajānāṃ doṣakārake |
vijñānabalamāsthāya jīvitavyaṃ tadā bhavet || 11 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
viśvāmitrasya saṃvādaṃ caṇḍālasya ca pakkaṇe || 12 ||
[Analyze grammar]

tretādvāparayoḥ saṃdhau purā daivavidhikramāt |
anāvṛṣṭirabhūdghorā rājandvādaśavārṣikī || 13 ||
[Analyze grammar]

prajānāmabhivṛddhānāṃ yugānte paryupasthite |
tretānirmokṣasamaye dvāparapratipādane || 14 ||
[Analyze grammar]

na vavarṣa sahasrākṣaḥ pratilomo'bhavadguruḥ |
jagāma dakṣiṇaṃ mārgaṃ somo vyāvṛttalakṣaṇaḥ || 15 ||
[Analyze grammar]

nāvaśyāyo'pi rātryante kuta evābhrarājayaḥ |
nadyaḥ saṃkṣiptatoyaughāḥ kvacidantargatābhavan || 16 ||
[Analyze grammar]

sarāṃsi saritaścaiva kūpāḥ prasravaṇāni ca |
hatatviṭkānyalakṣyanta nisargāddaivakāritāt || 17 ||
[Analyze grammar]

upaśuṣkajalasthāyā vinivṛttasabhāprapā |
nivṛttayajñasvādhyāyā nirvaṣaṭkāramaṅgalā || 18 ||
[Analyze grammar]

utsannakṛṣigorakṣyā nivṛttavipaṇāpaṇā |
nivṛttapūgasamayā saṃpranaṣṭamahotsavā || 19 ||
[Analyze grammar]

asthikaṅkālasaṃkīrṇā hāhābhūtajanākulā |
śūnyabhūyiṣṭhanagarā dagdhagrāmaniveśanā || 20 ||
[Analyze grammar]

kvaciccoraiḥ kvacicchastraiḥ kvacidrājabhirāturaiḥ |
parasparabhayāccaiva śūnyabhūyiṣṭhanirjanā || 21 ||
[Analyze grammar]

gatadaivatasaṃkalpā vṛddhabālavinākṛtā |
gojāvimahiṣairhīnā parasparaharāharā || 22 ||
[Analyze grammar]

hataviprā hatārakṣā pranaṣṭauṣadhisaṃcayā |
śyāvabhūtanaraprāyā babhūva vasudhā tadā || 23 ||
[Analyze grammar]

tasminpratibhaye kāle kṣīṇe dharme yudhiṣṭhira |
babhramuḥ kṣudhitā martyāḥ khādantaḥ sma parasparam || 24 ||
[Analyze grammar]

ṛṣayo niyamāṃstyaktvā parityaktāgnidaivatāḥ |
āśramānsaṃparityajya paryadhāvannitastataḥ || 25 ||
[Analyze grammar]

viśvāmitro'tha bhagavānmaharṣiraniketanaḥ |
kṣudhā parigato dhīmānsamantātparyadhāvata || 26 ||
[Analyze grammar]

sa kadācitparipatañśvapacānāṃ niveśanam |
hiṃsrāṇāṃ prāṇihantṝṇāmāsasāda vane kvacit || 27 ||
[Analyze grammar]

vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam |
varāhakharabhagnāsthikapālaghaṭasaṃkulam || 28 ||
[Analyze grammar]

mṛtacelaparistīrṇaṃ nirmālyakṛtabhūṣaṇam |
sarpanirmokamālābhiḥ kṛtacihnakuṭīmaṭham || 29 ||
[Analyze grammar]

ulūkapakṣadhvajibhirdevatāyatanairvṛtam |
lohaghaṇṭāpariṣkāraṃ śvayūthaparivāritam || 30 ||
[Analyze grammar]

tatpraviśya kṣudhāviṣṭo gādheḥ putro mahānṛṣiḥ |
āhārānveṣaṇe yuktaḥ paraṃ yatnaṃ samāsthitaḥ || 31 ||
[Analyze grammar]

na ca kvacidavindatsa bhikṣamāṇo'pi kauśikaḥ |
māṃsamannaṃ mūlaphalamanyadvā tatra kiṃcana || 32 ||
[Analyze grammar]

aho kṛcchraṃ mayā prāptamiti niścitya kauśikaḥ |
papāta bhūmau daurbalyāttasmiṃścaṇḍālapakkaṇe || 33 ||
[Analyze grammar]

cintayāmāsa sa muniḥ kiṃ nu me sukṛtaṃ bhavet |
kathaṃ vṛthā na mṛtyuḥ syāditi pārthivasattama || 34 ||
[Analyze grammar]

sa dadarśa śvamāṃsasya kutantīṃ vitatāṃ muniḥ |
caṇḍālasya gṛhe rājansadyaḥ śastrahatasya ca || 35 ||
[Analyze grammar]

sa cintayāmāsa tadā steyaṃ kāryamito mayā |
na hīdānīmupāyo'nyo vidyate prāṇadhāraṇe || 36 ||
[Analyze grammar]

āpatsu vihitaṃ steyaṃ viśiṣṭasamahīnataḥ |
paraṃ paraṃ bhavetpūrvamasteyamiti niścayaḥ || 37 ||
[Analyze grammar]

hīnādādeyamādau syātsamānāttadanantaram |
asaṃbhavādādadīta viśiṣṭādapi dhārmikāt || 38 ||
[Analyze grammar]

so'hamantāvasānānāṃ haramāṇaḥ parigrahāt |
na steyadoṣaṃ paśyāmi hariṣyāmyetadāmiṣam || 39 ||
[Analyze grammar]

etāṃ buddhiṃ samāsthāya viśvāmitro mahāmuniḥ |
tasmindeśe prasuṣvāpa patito yatra bhārata || 40 ||
[Analyze grammar]

sa vigāḍhāṃ niśāṃ dṛṣṭvā supte caṇḍālapakkaṇe |
śanairutthāya bhagavānpraviveśa kuṭīmaṭham || 41 ||
[Analyze grammar]

sa supta eva caṇḍālaḥ śleṣmāpihitalocanaḥ |
paribhinnasvaro rūkṣa uvācāpriyadarśanaḥ || 42 ||
[Analyze grammar]

kaḥ kutantīṃ ghaṭṭayati supte caṇḍālapakkaṇe |
jāgarmi nāvasupto'smi hato'sīti ca dāruṇaḥ || 43 ||
[Analyze grammar]

viśvāmitro'hamityeva sahasā tamuvāca saḥ |
sahasābhyāgatabhayaḥ sodvegastena karmaṇā || 44 ||
[Analyze grammar]

caṇḍālastadvacaḥ śrutvā maharṣerbhāvitātmanaḥ |
śayanādupasaṃbhrānta iyeṣotpatituṃ tataḥ || 45 ||
[Analyze grammar]

sa visṛjyāśru netrābhyāṃ bahumānātkṛtāñjaliḥ |
uvāca kauśikaṃ rātrau brahmankiṃ te cikīrṣitam || 46 ||
[Analyze grammar]

viśvāmitrastu mātaṅgamuvāca parisāntvayan |
kṣudhito'haṃ gataprāṇo hariṣyāmi śvajāghanīm || 47 ||
[Analyze grammar]

avasīdanti me prāṇāḥ smṛtirme naśyati kṣudhā |
svadharmaṃ budhyamāno'pi hariṣyāmi śvajāghanīm || 48 ||
[Analyze grammar]

aṭanbhaikṣaṃ na vindāmi yadā yuṣmākamālaye |
tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm || 49 ||
[Analyze grammar]

tṛṣitaḥ kaluṣaṃ pātā nāsti hrīraśanārthinaḥ |
kṣuddharmaṃ dūṣayatyatra hariṣyāmi śvajāghanīm || 50 ||
[Analyze grammar]

agnirmukhaṃ purodhāśca devānāṃ śucipādvibhuḥ |
yathā sa sarvabhugbrahmā tathā māṃ viddhi dharmataḥ || 51 ||
[Analyze grammar]

tamuvāca sa caṇḍālo maharṣe śṛṇu me vacaḥ |
śrutvā tathā samātiṣṭha yathā dharmānna hīyase || 52 ||
[Analyze grammar]

mṛgāṇāmadhamaṃ śvānaṃ pravadanti manīṣiṇaḥ |
tasyāpyadhama uddeśaḥ śarīrasyorujāghanī || 53 ||
[Analyze grammar]

nedaṃ samyagvyavasitaṃ maharṣe karma vaikṛtam |
caṇḍālasvasya haraṇamabhakṣyasya viśeṣataḥ || 54 ||
[Analyze grammar]

sādhvanyamanupaśya tvamupāyaṃ prāṇadhāraṇe |
na māṃsalobhāttapaso nāśaste syānmahāmune || 55 ||
[Analyze grammar]

jānato'vihito mārgo na kāryo dharmasaṃkaraḥ |
mā sma dharmaṃ parityākṣīstvaṃ hi dharmaviduttamaḥ || 56 ||
[Analyze grammar]

viśvāmitrastato rājannityukto bharatarṣabha |
kṣudhārtaḥ pratyuvācedaṃ punareva mahāmuniḥ || 57 ||
[Analyze grammar]

nirāhārasya sumahānmama kālo'bhidhāvataḥ |
na vidyate'bhyupāyaśca kaścinme prāṇadhāraṇe || 58 ||
[Analyze grammar]

yena tena viśeṣeṇa karmaṇā yena kenacit |
abhyujjīvetsīdamānaḥ samartho dharmamācaret || 59 ||
[Analyze grammar]

aindro dharmaḥ kṣatriyāṇāṃ brāhmaṇānāmathāgnikaḥ |
brahmavahnirmama balaṃ bhakṣyāmi samayaṃ kṣudhā || 60 ||
[Analyze grammar]

yathā yathā vai jīveddhi tatkartavyamapīḍayā |
jīvitaṃ maraṇācchreyo jīvandharmamavāpnuyāt || 61 ||
[Analyze grammar]

so'haṃ jīvitamākāṅkṣannabhakṣasyāpi bhakṣaṇam |
vyavasye buddhipūrvaṃ vai tadbhavānanumanyatām || 62 ||
[Analyze grammar]

jīvandharmaṃ cariṣyāmi praṇotsyāmyaśubhāni ca |
tapobhirvidyayā caiva jyotīṃṣīva mahattamaḥ || 63 ||
[Analyze grammar]

śvapaca uvāca |
naitatkhādanprāpsyase prāṇamanyaṃ nāyurdīrghaṃ nāmṛtasyeva tṛptim |
bhikṣāmanyāṃ bhikṣa mā te mano'stu śvabhakṣaṇe śvā hyabhakṣo dvijānām || 64 ||
[Analyze grammar]

viśvāmitra uvāca |
na durbhikṣe sulabhaṃ māṃsamanyacchvapāka nānnaṃ na ca me'sti vittam |
kṣudhārtaścāhamagatirnirāśaḥ śvamāṃse cāsminṣaḍrasānsādhu manye || 65 ||
[Analyze grammar]

śvapaca uvāca |
pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija |
yadi śāstraṃ pramāṇaṃ te mābhakṣye mānasaṃ kṛthāḥ || 66 ||
[Analyze grammar]

viśvāmitra uvāca |
agastyenāsuro jagdho vātāpiḥ kṣudhitena vai |
ahamāpadgataḥ kṣubdho bhakṣayiṣye śvajāghanīm || 67 ||
[Analyze grammar]

śvapaca uvāca |
bhikṣāmanyāmāhareti na caitatkartumarhasi |
na nūnaṃ kāryametadvai hara kāmaṃ śvajāghanīm || 68 ||
[Analyze grammar]

viśvāmitra uvāca |
śiṣṭā vai kāraṇaṃ dharme tadvṛttamanuvartaye |
parāṃ medhyāśanādetāṃ bhakṣyāṃ manye śvajāghanīm || 69 ||
[Analyze grammar]

śvapaca uvāca |
asatā yatsamācīrṇaṃ na sa dharmaḥ sanātanaḥ |
nāvṛttamanukāryaṃ vai mā chalenānṛtaṃ kṛthāḥ || 70 ||
[Analyze grammar]

viśvāmitra uvāca |
na pātakaṃ nāvamatamṛṣiḥ sankartumarhasi |
samau ca śvamṛgau manye tasmādbhakṣyā śvajāghanī || 71 ||
[Analyze grammar]

śvapaca uvāca |
yadbrāhmaṇārthe kṛtamarthitena tenarṣiṇā tacca bhakṣyādhikāram |
sa vai dharmo yatra na pāpamasti sarvairupāyairhi sa rakṣitavyaḥ || 72 ||
[Analyze grammar]

viśvāmitra uvāca |
mitraṃ ca me brāhmaṇaścāyamātmā priyaśca me pūjyatamaśca loke |
taṃ bhartukāmo'hamimāṃ hariṣye nṛśaṃsānāmīdṛśānāṃ na bibhye || 73 ||
[Analyze grammar]

śvapaca uvāca |
kāmaṃ narā jīvitaṃ saṃtyajanti na cābhakṣyaiḥ pratikurvanti tatra |
sarvānkāmānprāpnuvantīha vidvanpriyasva kāmaṃ sahitaḥ kṣudhā vai || 74 ||
[Analyze grammar]

viśvāmitra uvāca |
sthāne tāvatsaṃśayaḥ pretyabhāve niḥsaṃśayaṃ karmaṇāṃ vā vināśaḥ |
ahaṃ punarvarta ityāśayātmā mūlaṃ rakṣanbhakṣayiṣyāmyabhakṣyam || 75 ||
[Analyze grammar]

buddhyātmake vyastamastīti tuṣṭo mohādekatvaṃ yathā carma cakṣuḥ |
yadyapyenaḥ saṃśayādācarāmi nāhaṃ bhaviṣyāmi yathā tvameva || 76 ||
[Analyze grammar]

śvapaca uvāca |
patanīyamidaṃ duḥkhamiti me vartate matiḥ |
duṣkṛtī brāhmaṇaṃ santaṃ yastvāmahamupālabhe || 77 ||
[Analyze grammar]

viśvāmitra uvāca |
pibantyevodakaṃ gāvo maṇḍūkeṣu ruvatsvapi |
na te'dhikāro dharme'sti mā bhūrātmapraśaṃsakaḥ || 78 ||
[Analyze grammar]

śvapaca uvāca |
suhṛdbhūtvānuśāsmi tvā kṛpā hi tvayi me dvija |
tadevaṃ śreya ādhatsva mā lobhācchvānamādithāḥ || 79 ||
[Analyze grammar]

viśvāmitra uvāca |
suhṛnme tvaṃ sukhepsuścedāpado māṃ samuddhara |
jāne'haṃ dharmato''tmānaṃ śvānīmutsṛja jāghanīm || 80 ||
[Analyze grammar]

śvapaca uvāca |
naivotsahe bhavate dātumetāṃ nopekṣituṃ hriyamāṇaṃ svamannam |
ubhau syāvaḥ svamalenāvaliptau dātāhaṃ ca tvaṃ ca vipra pratīcchan || 81 ||
[Analyze grammar]

viśvāmitra uvāca |
adyāhametadvṛjinaṃ karma kṛtvā jīvaṃścariṣyāmi mahāpavitram |
prapūtātmā dharmamevābhipatsye yadetayorguru tadvai bravīhi || 82 ||
[Analyze grammar]

śvapaca uvāca |
ātmaiva sākṣī kila lokakṛtye tvameva jānāsi yadatra duṣṭam |
yo hyādriyedbhakṣyamiti śvamāṃsaṃ manye na tasyāsti vivarjanīyam || 83 ||
[Analyze grammar]

viśvāmitra uvāca |
upādāne khādane vāsya doṣaḥ kāryo nyāyairnityamatrāpavādaḥ |
yasminna hiṃsā nānṛte vākyaleśo bhakṣyakriyā tatra na tadgarīyaḥ || 84 ||
[Analyze grammar]

śvapaca uvāca |
yadyeṣa hetustava khādanasya na te vedaḥ kāraṇaṃ nānyadharmaḥ |
tasmādabhakṣye bhakṣaṇādvā dvijendra doṣaṃ na paśyāmi yathedamāttha || 85 ||
[Analyze grammar]

viśvāmitra uvāca |
na pātakaṃ bhakṣaṇamasya dṛṣṭaṃ surāṃ pītvā patatītīha śabdaḥ |
anyonyakarmāṇi tathā tathaiva na leśamātreṇa kṛtyaṃ hinasti || 86 ||
[Analyze grammar]

śvapaca uvāca |
asthānato hīnataḥ kutsitādvā taṃ vidvāṃsaṃ bādhate sādhuvṛttam |
sthānaṃ punaryo labhate niṣaṅgāttenāpi daṇḍaḥ sahitavya eva || 87 ||
[Analyze grammar]

bhīṣma uvāca |
evamuktvā nivavṛte mātaṅgaḥ kauśikaṃ tadā |
viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm || 88 ||
[Analyze grammar]

tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ |
sadārastāmupākṛtya vane yāto mahāmuniḥ || 89 ||
[Analyze grammar]

etasminneva kāle tu pravavarṣātha vāsavaḥ |
saṃjīvayanprajāḥ sarvā janayāmāsa cauṣadhīḥ || 90 ||
[Analyze grammar]

viśvāmitro'pi bhagavāṃstapasā dagdhakilbiṣaḥ |
kālena mahatā siddhimavāpa paramādbhutām || 91 ||
[Analyze grammar]

evaṃ vidvānadīnātmā vyasanastho jijīviṣuḥ |
sarvopāyairupāyajño dīnamātmānamuddharet || 92 ||
[Analyze grammar]

etāṃ buddhiṃ samāsthāya jīvitavyaṃ sadā bhavet |
jīvanpuṇyamavāpnoti naro bhadrāṇi paśyati || 93 ||
[Analyze grammar]

tasmātkaunteya viduṣā dharmādharmaviniścaye |
buddhimāsthāya loke'sminvartitavyaṃ yatātmanā || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 139

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: