Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yugakṣayātparikṣīṇe dharme loke ca bhārata |
dasyubhiḥ pīḍyamāne ca kathaṃ stheyaṃ pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
hanta te kathayiṣyāmi nītimāpatsu bhārata |
utsṛjyāpi ghṛṇāṃ kāle yathā varteta bhūmipaḥ || 2 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
bharadvājasya saṃvādaṃ rājñaḥ śatruṃtapasya ca || 3 ||
[Analyze grammar]

rājā śatruṃtapo nāma sauvīrāṇāṃ mahārathaḥ |
kaṇiṅkamupasaṃgamya papracchārthaviniścayam || 4 ||
[Analyze grammar]

alabdhasya kathaṃ lipsā labdhaṃ kena vivardhate |
vardhitaṃ pālayetkena pālitaṃ praṇayetkatham || 5 ||
[Analyze grammar]

tasmai viniścayārthaṃ sa paripṛṣṭārthaniścayaḥ |
uvāca brāhmaṇo vākyamidaṃ hetumaduttaram || 6 ||
[Analyze grammar]

nityamudyatadaṇḍaḥ syānnityaṃ vivṛtapauruṣaḥ |
acchidraśchidradarśī ca pareṣāṃ vivarānugaḥ || 7 ||
[Analyze grammar]

nityamudyatadaṇḍasya bhṛśamudvijate janaḥ |
tasmātsarvāṇi bhūtāni daṇḍenaiva prarodhayet || 8 ||
[Analyze grammar]

evameva praśaṃsanti paṇḍitāstattvadarśinaḥ |
tasmāccatuṣṭaye tasminpradhāno daṇḍa ucyate || 9 ||
[Analyze grammar]

chinnamūle hyadhiṣṭhāne sarve tajjīvino hatāḥ |
kathaṃ hi śākhāstiṣṭheyuśchinnamūle vanaspatau || 10 ||
[Analyze grammar]

mūlamevāditaśchindyātparapakṣasya paṇḍitaḥ |
tataḥ sahāyānpakṣaṃ ca sarvamevānusārayet || 11 ||
[Analyze grammar]

sumantritaṃ suvikrāntaṃ suyuddhaṃ supalāyitam |
āpadāṃ padakāleṣu kurvīta na vicārayet || 12 ||
[Analyze grammar]

vāṅmātreṇa vinītaḥ syāddhṛdayena yathā kṣuraḥ |
ślakṣṇapūrvābhibhāṣī ca kāmakrodhau vivarjayet || 13 ||
[Analyze grammar]

sapatnasahite kārye kṛtvā saṃdhiṃ na viśvaset |
apakrāmettataḥ kṣipraṃ kṛtakāryo vicakṣaṇaḥ || 14 ||
[Analyze grammar]

śatruṃ ca mitrarūpeṇa sāntvenaivābhisāntvayet |
nityaśaścodvijettasmātsarpādveśmagatādiva || 15 ||
[Analyze grammar]

yasya buddhiṃ paribhavettamatītena sāntvayet |
anāgatena duṣprajñaṃ pratyutpannena paṇḍitam || 16 ||
[Analyze grammar]

añjaliṃ śapathaṃ sāntvaṃ praṇamya śirasā vadet |
aśruprapātanaṃ caiva kartavyaṃ bhūtimicchatā || 17 ||
[Analyze grammar]

vahedamitraṃ skandhena yāvatkālaviparyayaḥ |
athainamāgate kāle bhindyādghaṭamivāśmani || 18 ||
[Analyze grammar]

muhūrtamapi rājendra tindukālātavajjvalet |
na tuṣāgnirivānarcirdhūmāyeta naraściram || 19 ||
[Analyze grammar]

nānarthakenārthavattvaṃ kṛtaghnena samācaret |
arthe tu śakyate bhoktuṃ kṛtakāryo'vamanyate |
tasmātsarvāṇi kāryāṇi sāvaśeṣāṇi kārayet || 20 ||
[Analyze grammar]

kokilasya varāhasya meroḥ śūnyasya veśmanaḥ |
vyāḍasya bhakticitrasya yacchreṣṭhaṃ tatsamācaret || 21 ||
[Analyze grammar]

utthāyotthāya gacchecca nityayukto riporgṛhān |
kuśalaṃ cāpi pṛccheta yadyapyakuśalaṃ bhavet || 22 ||
[Analyze grammar]

nālasāḥ prāpnuvantyarthānna klībā na ca māninaḥ |
na ca lokaravādbhītā na ca śaśvatpratīkṣiṇaḥ || 23 ||
[Analyze grammar]

nāsya chidraṃ paro vidyādvidyācchidraṃ parasya tu |
gūhetkūrma ivāṅgāni rakṣedvivaramātmanaḥ || 24 ||
[Analyze grammar]

bakavaccintayedarthānsiṃhavacca parākramet |
vṛkavaccāvalumpeta śaśavacca viniṣpatet || 25 ||
[Analyze grammar]

pānamakṣāstathā nāryo mṛgayā gītavāditam |
etāni yuktyā seveta prasaṅgo hyatra doṣavān || 26 ||
[Analyze grammar]

kuryāttṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām |
andhaḥ syādandhavelāyāṃ bādhiryamapi saṃśrayet || 27 ||
[Analyze grammar]

deśaṃ kālaṃ samāsādya vikrameta vicakṣaṇaḥ |
deśakālābhyatīto hi vikramo niṣphalo bhavet || 28 ||
[Analyze grammar]

kālākālau saṃpradhārya balābalamathātmanaḥ |
parasparabalaṃ jñātvā tathātmānaṃ niyojayet || 29 ||
[Analyze grammar]

daṇḍenopanataṃ śatruṃ yo rājā na niyacchati |
sa mṛtyumupagūhyāste garbhamaśvatarī yathā || 30 ||
[Analyze grammar]

supuṣpitaḥ syādaphalaḥ phalavānsyāddurāruhaḥ |
āmaḥ syātpakvasaṃkāśo na ca śīryeta kasyacit || 31 ||
[Analyze grammar]

āśāṃ kālavatīṃ kuryāttāṃ ca vighnena yojayet |
vighnaṃ nimittato brūyānnimittaṃ cāpi hetutaḥ || 32 ||
[Analyze grammar]

bhītavatsaṃvidhātavyaṃ yāvadbhayamanāgatam |
āgataṃ tu bhayaṃ dṛṣṭvā prahartavyamabhītavat || 33 ||
[Analyze grammar]

na saṃśayamanāruhya naro bhadrāṇi paśyati |
saṃśayaṃ punarāruhya yadi jīvati paśyati || 34 ||
[Analyze grammar]

anāgataṃ vijānīyādyacchedbhayamupasthitam |
punarvṛddhikṣayātkiṃcidabhivṛttaṃ niśāmayet || 35 ||
[Analyze grammar]

pratyupasthitakālasya sukhasya parivarjanam |
anāgatasukhāśā ca naiṣa buddhimatāṃ nayaḥ || 36 ||
[Analyze grammar]

yo'riṇā saha saṃdhāya sukhaṃ svapiti viśvasan |
sa vṛkṣāgraprasupto vā patitaḥ pratibudhyate || 37 ||
[Analyze grammar]

karmaṇā yena teneha mṛdunā dāruṇena vā |
uddhareddīnamātmānaṃ samartho dharmamācaret || 38 ||
[Analyze grammar]

ye sapatnāḥ sapatnānāṃ sarvāṃstānapavatsayet |
ātmanaścāpi boddhavyāścārāḥ praṇihitāḥ paraiḥ || 39 ||
[Analyze grammar]

cāraḥ suvihitaḥ kārya ātmano'tha parasya ca |
pāṣaṇḍāṃstāpasādīṃśca pararāṣṭraṃ praveśayet || 40 ||
[Analyze grammar]

udyāneṣu vihāreṣu prapāsvāvasatheṣu ca |
pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca || 41 ||
[Analyze grammar]

dharmābhicāriṇaḥ pāpāścārā lokasya kaṇṭakāḥ |
samāgacchanti tānbuddhvā niyacchecchamayedapi || 42 ||
[Analyze grammar]

na viśvasedaviśvaste viśvaste nāpi viśvaset |
viśvastaṃ bhayamanveti nāparīkṣya ca viśvaset || 43 ||
[Analyze grammar]

viśvāsayitvā tu paraṃ tattvabhūtena hetunā |
athāsya praharetkāle kiṃcidvicalite pade || 44 ||
[Analyze grammar]

aśaṅkyamapi śaṅketa nityaṃ śaṅketa śaṅkitāt |
bhayaṃ hi śaṅkitājjātaṃ samūlamapi kṛntati || 45 ||
[Analyze grammar]

avadhānena maunena kāṣāyeṇa jaṭājinaiḥ |
viśvāsayitvā dveṣṭāramavalumpedyathā vṛkaḥ || 46 ||
[Analyze grammar]

putro vā yadi vā bhrātā pitā vā yadi vā suhṛt |
arthasya vighnaṃ kurvāṇā hantavyā bhūtivardhanāḥ || 47 ||
[Analyze grammar]

gurorapyavaliptasya kāryākāryamajānataḥ |
utpathapratipannasya daṇḍo bhavati śāsanam || 48 ||
[Analyze grammar]

pratyutthānābhivādābhyāṃ saṃpradānena kasyacit |
pratipuṣkalaghātī syāttīkṣṇatuṇḍa iva dvijaḥ || 49 ||
[Analyze grammar]

nācchittvā paramarmāṇi nākṛtvā karma dāruṇam |
nāhatvā matsyaghātīva prāpnoti paramāṃ śriyam || 50 ||
[Analyze grammar]

nāsti jātyā ripurnāma mitraṃ nāma na vidyate |
sāmarthyayogājjāyante mitrāṇi ripavastathā || 51 ||
[Analyze grammar]

amitraṃ naiva muñceta bruvantaṃ karuṇānyapi |
duḥkhaṃ tatra na kurvīta hanyātpūrvāpakāriṇam || 52 ||
[Analyze grammar]

saṃgrahānugrahe yatnaḥ sadā kāryo'nasūyatā |
nigrahaścāpi yatnena kartavyo bhūtimicchatā || 53 ||
[Analyze grammar]

prahariṣyanpriyaṃ brūyātprahṛtyāpi priyottaram |
api cāsya śiraśchittvā rudyācchocedathāpi vā || 54 ||
[Analyze grammar]

nimantrayeta sāntvena saṃmānena titikṣayā |
āśākāraṇamityetatkartavyaṃ bhūtimicchatā || 55 ||
[Analyze grammar]

na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret |
apārthakamanāyuṣyaṃ goviṣāṇasya bhakṣaṇam |
dantāśca parighṛṣyante rasaścāpi na labhyate || 56 ||
[Analyze grammar]

trivarge trividhā pīḍānubandhāstraya eva ca |
anubandhavadhau jñātvā pīḍāṃ hi parivarjayet || 57 ||
[Analyze grammar]

ṛṇaśeṣo'gniśeṣaśca śatruśeṣastathaiva ca |
punaḥ punarvivardheta svalpo'pyanivāritaḥ || 58 ||
[Analyze grammar]

vardhamānamṛṇaṃ tiṣṭhatparibhūtāśca śatravaḥ |
āvahantyanayaṃ tīvraṃ vyādhayaścāpyupekṣitāḥ || 59 ||
[Analyze grammar]

nāsamyakkṛtakārī syādapramattaḥ sadā bhavet |
kaṇṭako'pi hi duśchinno vikāraṃ kurute ciram || 60 ||
[Analyze grammar]

vadhena ca manuṣyāṇāṃ mārgāṇāṃ dūṣaṇena ca |
ākarāṇāṃ vināśaiśca pararāṣṭraṃ vināśayet || 61 ||
[Analyze grammar]

gṛdhradṛṣṭirbakālīnaḥ śvaceṣṭaḥ siṃhavikramaḥ |
anudvignaḥ kākaśaṅkī bhujaṃgacaritaṃ caret || 62 ||
[Analyze grammar]

śreṇimukhyopajāpeṣu vallabhānunayeṣu ca |
amātyānparirakṣeta bhedasaṃghātayorapi || 63 ||
[Analyze grammar]

mṛdurityavamanyante tīkṣṇa ityudvijanti ca |
tīkṣṇakāle ca tīkṣṇaḥ syānmṛdukāle mṛdurbhavet || 64 ||
[Analyze grammar]

mṛdunā sumṛduṃ hanti mṛdunā hanti dāruṇam |
nāsādhyaṃ mṛdunā kiṃcittasmāttīkṣṇataraṃ mṛdu || 65 ||
[Analyze grammar]

kāle mṛduryo bhavati kāle bhavati dāruṇaḥ |
sa sādhayati kṛtyāni śatrūṃścaivādhitiṣṭhati || 66 ||
[Analyze grammar]

paṇḍitena viruddhaḥ sandūre'smīti na viśvaset |
dīrghau buddhimato bāhū yābhyāṃ hiṃsati hiṃsitaḥ || 67 ||
[Analyze grammar]

na tattaredyasya na pāramuttarenna taddharedyatpunarāharetparaḥ |
na tatkhanedyasya na mūlamutkhanenna taṃ hanyādyasya śiro na pātayet || 68 ||
[Analyze grammar]

itīdamuktaṃ vṛjinābhisaṃhitaṃ na caitadevaṃ puruṣaḥ samācaret |
paraprayuktaṃ tu kathaṃ niśāmayedato mayoktaṃ bhavato hitārthinā || 69 ||
[Analyze grammar]

yathāvaduktaṃ vacanaṃ hitaṃ tadā niśamya vipreṇa suvīrarāṣṭriyaḥ |
tathākarodvākyamadīnacetanaḥ śriyaṃ ca dīptāṃ bubhuje sabāndhavaḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 138

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: