Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kathaṃ svidiha rājendra pālayanpārthivaḥ prajāḥ |
prati dharmaṃ viśeṣeṇa kīrtimāpnoti śāśvatīm || 1 ||
[Analyze grammar]

bhīṣma uvāca |
vyavahāreṇa śuddhena prajāpālanatatparaḥ |
prāpya dharmaṃ ca kīrtiṃ ca lokāvāpnotyubhau śuciḥ || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kīdṛśaṃ vyavahāraṃ tu kaiśca vyavaharennṛpaḥ |
etatpṛṣṭo mahāprājña yathāvadvaktumarhasi || 3 ||
[Analyze grammar]

ye caite pūrvakathitā guṇāste puruṣaṃ prati |
naikasminpuruṣe hyete vidyanta iti me matiḥ || 4 ||
[Analyze grammar]

bhīṣma uvāca |
evametanmahāprājña yathā vadasi buddhimān |
durlabhaḥ puruṣaḥ kaścidebhirguṇaguṇairyutaḥ || 5 ||
[Analyze grammar]

kiṃ tu saṃkṣepataḥ śīlaṃ prayatne neha durlabham |
vakṣyāmi tu yathāmātyānyādṛśāṃśca kariṣyasi || 6 ||
[Analyze grammar]

caturo brāhmaṇānvaidyānpragalbhānsāttvikāñśucīn |
trīṃśca śūdrānvinītāṃśca śucīnkarmaṇi pūrvake || 7 ||
[Analyze grammar]

aṣṭābhiśca guṇairyuktaṃ sūtaṃ paurāṇikaṃ caret |
pañcāśadvarṣavayasaṃ pragalbhamanasūyakam || 8 ||
[Analyze grammar]

matismṛtisamāyuktaṃ vinītaṃ samadarśanam |
kārye vivadamānānāṃ śaktamartheṣvalolupam || 9 ||
[Analyze grammar]

vivarjitānāṃ vyasanaiḥ sughoraiḥ saptabhirbhṛśam |
aṣṭānāṃ mantriṇāṃ madhye mantraṃ rājopadhārayet || 10 ||
[Analyze grammar]

tataḥ saṃpreṣayedrāṣṭre rāṣṭrāyātha ca darśayet |
anena vyavahāreṇa draṣṭavyāste prajāḥ sadā || 11 ||
[Analyze grammar]

na cāpi gūḍhaṃ kāryaṃ te grāhyaṃ kāryopaghātakam |
kārye khalu vipanne tvāṃ so'dharmastāṃśca pīḍayet || 12 ||
[Analyze grammar]

vidraveccaiva rāṣṭraṃ te śyenātpakṣigaṇā iva |
parisravecca satataṃ naurviśīrṇeva sāgare || 13 ||
[Analyze grammar]

prajāḥ pālayato'samyagadharmeṇeha bhūpateḥ |
hārdaṃ bhayaṃ saṃbhavati svargaścāsya virudhyate || 14 ||
[Analyze grammar]

atha yo'dharmataḥ pāti rājāmātyo'tha vātmajaḥ |
dharmāsane niyuktaḥ sandharmamūlaṃ nararṣabha || 15 ||
[Analyze grammar]

kāryeṣvadhikṛtāḥ samyagakurvanto nṛpānugāḥ |
ātmānaṃ purataḥ kṛtvā yāntyadhaḥ sahapārthivāḥ || 16 ||
[Analyze grammar]

balātkṛtānāṃ balibhiḥ kṛpaṇaṃ bahu jalpatām |
nātho vai bhūmipo nityamanāthānāṃ nṛṇāṃ bhavet || 17 ||
[Analyze grammar]

tataḥ sākṣibalaṃ sādhu dvaidhe vādakṛtaṃ bhavet |
asākṣikamanāthaṃ vā parīkṣyaṃ tadviśeṣataḥ || 18 ||
[Analyze grammar]

aparādhānurūpaṃ ca daṇḍaṃ pāpeṣu pātayet |
udvejayeddhanairṛddhāndaridrānvadhabandhanaiḥ || 19 ||
[Analyze grammar]

vinayairapi durvṛttānprahārairapi pārthivaḥ |
sāntvenopapradānena śiṣṭāṃśca paripālayet || 20 ||
[Analyze grammar]

rājño vadhaṃ cikīrṣedyastasya citro vadho bhavet |
ājīvakasya stenasya varṇasaṃkarakasya ca || 21 ||
[Analyze grammar]

samyakpraṇayato daṇḍaṃ bhūmipasya viśāṃ pate |
yuktasya vā nāstyadharmo dharma eveha śāśvataḥ || 22 ||
[Analyze grammar]

kāmakāreṇa daṇḍaṃ tu yaḥ kuryādavicakṣaṇaḥ |
sa ihākīrtisaṃyukto mṛto narakamāpnuyāt || 23 ||
[Analyze grammar]

na parasya śravādeva pareṣāṃ daṇḍamarpayet |
āgamānugamaṃ kṛtvā badhnīyānmokṣayeta vā || 24 ||
[Analyze grammar]

na tu hanyānnṛpo jātu dūtaṃ kasyāṃcidāpadi |
dūtasya hantā nirayamāviśetsacivaiḥ saha || 25 ||
[Analyze grammar]

yathoktavādinaṃ dūtaṃ kṣatradharmarato nṛpaḥ |
yo hanyātpitarastasya bhrūṇahatyāmavāpnuyuḥ || 26 ||
[Analyze grammar]

kulīnaḥ śīlasaṃpanno vāgmī dakṣaḥ priyaṃvadaḥ |
yathoktavādī smṛtimāndūtaḥ syātsaptabhirguṇaiḥ || 27 ||
[Analyze grammar]

etaireva guṇairyuktaḥ pratīhāro'sya rakṣitā |
śirorakṣaśca bhavati guṇairetaiḥ samanvitaḥ || 28 ||
[Analyze grammar]

dharmārthaśāstratattvajñaḥ saṃdhivigrahako bhavet |
matimāndhṛtimāndhīmānrahasyavinigūhitā || 29 ||
[Analyze grammar]

kulīnaḥ satyasaṃpannaḥ śakto'mātyaḥ praśaṃsitaḥ |
etaireva guṇairyuktastathā senāpatirbhavet || 30 ||
[Analyze grammar]

vyūhayantrāyudhīyānāṃ tattvajño vikramānvitaḥ |
varṣaśītoṣṇavātānāṃ sahiṣṇuḥ pararandhravit || 31 ||
[Analyze grammar]

viśvāsayetparāṃścaiva viśvasenna tu kasyacit |
putreṣvapi hi rājendra viśvāso na praśasyate || 32 ||
[Analyze grammar]

etacchāstrārthatattvaṃ tu tavākhyātaṃ mayānagha |
aviśvāso narendrāṇāṃ guhyaṃ paramamucyate || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 86

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: