Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yadapyalpataraṃ karma tadapyekena duṣkaram |
puruṣeṇāsahāyena kimu rājyaṃ pitāmaha || 1 ||
[Analyze grammar]

kiṃśīlaḥ kiṃsamācāro rājño'rthasacivo bhavet |
kīdṛśe viśvasedrājā kīdṛśe nāpi viśvaset || 2 ||
[Analyze grammar]

bhīṣma uvāca |
caturvidhāni mitrāṇi rājñāṃ rājanbhavantyuta |
sahārtho bhajamānaśca sahajaḥ kṛtrimastathā || 3 ||
[Analyze grammar]

dharmātmā pañcamaṃ mitraṃ sa tu naikasya na dvayoḥ |
yato dharmastato vā syānmadhyastho vā tato bhavet || 4 ||
[Analyze grammar]

yastasyārtho na roceta na taṃ tasya prakāśayet |
dharmādharmeṇa rājānaścaranti vijigīṣavaḥ || 5 ||
[Analyze grammar]

caturṇāṃ madhyamau śreṣṭhau nityaṃ śaṅkyau tathāparau |
sarve nityaṃ śaṅkitavyāḥ pratyakṣaṃ kāryamātmanaḥ || 6 ||
[Analyze grammar]

na hi rājñā pramādo vai kartavyo mitrarakṣaṇe |
pramādinaṃ hi rājānaṃ lokāḥ paribhavantyuta || 7 ||
[Analyze grammar]

asādhuḥ sādhutāmeti sādhurbhavati dāruṇaḥ |
ariśca mitraṃ bhavati mitraṃ cāpi praduṣyati || 8 ||
[Analyze grammar]

anityacittaḥ puruṣastasminko jātu viśvaset |
tasmātpradhānaṃ yatkāryaṃ pratyakṣaṃ tatsamācaret || 9 ||
[Analyze grammar]

ekāntena hi viśvāsaḥ kṛtsno dharmārthanāśakaḥ |
aviśvāsaśca sarvatra mṛtyunā na viśiṣyate || 10 ||
[Analyze grammar]

akālamṛtyurviśvāso viśvasanhi vipadyate |
yasminkaroti viśvāsamicchatastasya jīvati || 11 ||
[Analyze grammar]

tasmādviśvasitavyaṃ ca śaṅkitavyaṃ ca keṣucit |
eṣā nītigatistāta lakṣmīścaiva sanātanī || 12 ||
[Analyze grammar]

yaṃ manyeta mamābhāvādimamarthāgamaḥ spṛśet |
nityaṃ tasmācchaṅkitavyamamitraṃ taṃ vidurbudhāḥ || 13 ||
[Analyze grammar]

yasya kṣetrādapyudakaṃ kṣetramanyasya gacchati |
na tatrānicchatastasya bhidyeransarvasetavaḥ || 14 ||
[Analyze grammar]

tathaivātyudakādbhītastasya bhedanamicchati |
yamevaṃlakṣaṇaṃ vidyāttamamitraṃ vinirdiśet || 15 ||
[Analyze grammar]

yaḥ samṛddhyā na tuṣyeta kṣaye dīnataro bhavet |
etaduttamamitrasya nimittamabhicakṣate || 16 ||
[Analyze grammar]

yaṃ manyeta mamābhāvādasyābhāvo bhavediti |
tasminkurvīta viśvāsaṃ yathā pitari vai tathā || 17 ||
[Analyze grammar]

taṃ śaktyā vardhamānaśca sarvataḥ paribṛṃhayet |
nityaṃ kṣatādvārayati yo dharmeṣvapi karmasu || 18 ||
[Analyze grammar]

kṣatādbhītaṃ vijānīyāduttamaṃ mitralakṣaṇam |
ye tasya kṣatamicchanti te tasya ripavaḥ smṛtāḥ || 19 ||
[Analyze grammar]

vyasanānnityabhīto'sau samṛddhyāmeva tṛpyate |
yatsyādevaṃvidhaṃ mitraṃ tadātmasamamucyate || 20 ||
[Analyze grammar]

rūpavarṇasvaropetastitikṣuranasūyakaḥ |
kulīnaḥ śīlasaṃpannaḥ sa te syātpratyanantaraḥ || 21 ||
[Analyze grammar]

medhāvī smṛtimāndakṣaḥ prakṛtyā cānṛśaṃsavān |
yo mānito'mānito vā na saṃdūṣyetkadācana || 22 ||
[Analyze grammar]

ṛtvigvā yadi vācāryaḥ sakhā vātyantasaṃstutaḥ |
gṛhe vasedamātyaste yaḥ syātparamapūjitaḥ || 23 ||
[Analyze grammar]

sa te vidyātparaṃ mantraṃ prakṛtiṃ cārthadharmayoḥ |
viśvāsaste bhavettatra yathā pitari vai tathā || 24 ||
[Analyze grammar]

naiva dvau na trayaḥ kāryā na mṛṣyeranparasparam |
ekārthādeva bhūtānāṃ bhedo bhavati sarvadā || 25 ||
[Analyze grammar]

kīrtipradhāno yaśca syādyaśca syātsamaye sthitaḥ |
samarthānyaśca na dveṣṭi samarthānkurute ca yaḥ || 26 ||
[Analyze grammar]

yo na kāmādbhayāllobhātkrodhādvā dharmamutsṛjet |
dakṣaḥ paryāptavacanaḥ sa te syātpratyanantaraḥ || 27 ||
[Analyze grammar]

śūraścāryaśca vidvāṃśca pratipattiviśāradaḥ |
kulīnaḥ śīlasaṃpannastitikṣuranasūyakaḥ || 28 ||
[Analyze grammar]

ete hyamātyāḥ kartavyāḥ sarvakarmasvavasthitāḥ |
pūjitāḥ saṃvibhaktāśca susahāyāḥ svanuṣṭhitāḥ || 29 ||
[Analyze grammar]

kṛtsnamete vinikṣiptāḥ pratirūpeṣu karmasu |
yuktā mahatsu kāryeṣu śreyāṃsyutpādayanti ca || 30 ||
[Analyze grammar]

ete karmāṇi kurvanti spardhamānā mithaḥ sadā |
anutiṣṭhanti caivārthānācakṣāṇāḥ parasparam || 31 ||
[Analyze grammar]

jñātibhyaścaiva bibhyethā mṛtyoriva yataḥ sadā |
uparājeva rājardhiṃ jñātirna sahate sadā || 32 ||
[Analyze grammar]

ṛjormṛdorvadānyasya hrīmataḥ satyavādinaḥ |
nānyo jñātermahābāho vināśamabhinandati || 33 ||
[Analyze grammar]

ajñātitā nātisukhā nāvajñeyāstvataḥ param |
ajñātimantaṃ puruṣaṃ pare paribhavantyuta || 34 ||
[Analyze grammar]

nikṛtasya narairanyairjñātireva parāyaṇam |
nānyairnikāraṃ sahate jñāterjñātiḥ kadācana || 35 ||
[Analyze grammar]

ātmānameva jānāti nikṛtaṃ bāndhavairapi |
teṣu santi guṇāścaiva nairguṇyaṃ teṣu lakṣyate || 36 ||
[Analyze grammar]

nājñātiranugṛhṇāti nājñātirdigdhamasyati |
ubhayaṃ jñātilokeṣu dṛśyate sādhvasādhu ca || 37 ||
[Analyze grammar]

tānmānayetpūjayecca nityaṃ vācā ca karmaṇā |
kuryācca priyametebhyo nāpriyaṃ kiṃcidācaret || 38 ||
[Analyze grammar]

viśvastavadaviśvastasteṣu varteta sarvadā |
na hi doṣo guṇo veti nispṛktasteṣu dṛśyate || 39 ||
[Analyze grammar]

tasyaivaṃ vartamānasya puruṣasyāpramādinaḥ |
amitrāḥ saṃprasīdanti tathā mitrībhavantyapi || 40 ||
[Analyze grammar]

ya evaṃ vartate nityaṃ jñātisaṃbandhimaṇḍale |
mitreṣvamitreṣvaiśvarye ciraṃ yaśasi tiṣṭhati || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 81

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: