Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ kālyaṃ samutthāya kṛtapaurvāhṇikakriyāḥ |
yayuste nagarākārai rathaiḥ pāṇḍavayādavāḥ || 1 ||
[Analyze grammar]

prapadya ca kurukṣetraṃ bhīṣmamāsādya cānagham |
sukhāṃ ca rajanīṃ pṛṣṭvā gāṅgeyaṃ rathināṃ varam || 2 ||
[Analyze grammar]

vyāsādīnabhivādyarṣīnsarvaistaiścābhinanditāḥ |
niṣedurabhito bhīṣmaṃ parivārya samantataḥ || 3 ||
[Analyze grammar]

tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ |
abravītprāñjalirbhīṣmaṃ pratipūjyābhivādya ca || 4 ||
[Analyze grammar]

ya eṣa rājā-rājeti śabdaścarati bhārata |
kathameṣa samutpannastanme brūhi pitāmaha || 5 ||
[Analyze grammar]

tulyapāṇiśirogrīvastulyabuddhīndriyātmakaḥ |
tulyaduḥkhasukhātmā ca tulyapṛṣṭhabhujodaraḥ || 6 ||
[Analyze grammar]

tulyaśukrāsthimajjaśca tulyamāṃsāsṛgeva ca |
niḥśvāsocchvāsatulyaśca tulyaprāṇaśarīravān || 7 ||
[Analyze grammar]

samānajanmamaraṇaḥ samaḥ sarvaguṇairnṛṇām |
viśiṣṭabuddhīñśūrāṃśca kathameko'dhitiṣṭhati || 8 ||
[Analyze grammar]

kathameko mahīṃ kṛtsnāṃ vīraśūrāryasaṃkulām |
rakṣatyapi ca loko'sya prasādamabhivāñchati || 9 ||
[Analyze grammar]

ekasya ca prasādena kṛtsno lokaḥ prasīdati |
vyākulenākulaḥ sarvo bhavatīti viniścayaḥ || 10 ||
[Analyze grammar]

etadicchāmyahaṃ sarvaṃ tattvena bharatarṣabha |
śrotuṃ tanme yathātattvaṃ prabrūhi vadatāṃ vara || 11 ||
[Analyze grammar]

naitatkāraṇamalpaṃ hi bhaviṣyati viśāṃ pate |
yadekasmiñjagatsarvaṃ devavadyāti saṃnatim || 12 ||
[Analyze grammar]

bhīṣma uvāca |
niyatastvaṃ naraśreṣṭha śṛṇu sarvamaśeṣataḥ |
yathā rājyaṃ samutpannamādau kṛtayuge'bhavat || 13 ||
[Analyze grammar]

naiva rājyaṃ na rājāsīnna daṇḍo na ca dāṇḍikaḥ |
dharmeṇaiva prajāḥ sarvā rakṣanti ca parasparam || 14 ||
[Analyze grammar]

pālayānāstathānyonyaṃ narā dharmeṇa bhārata |
khedaṃ paramamājagmustatastānmoha āviśat || 15 ||
[Analyze grammar]

te mohavaśamāpannā mānavā manujarṣabha |
pratipattivimohācca dharmasteṣāmanīnaśat || 16 ||
[Analyze grammar]

naṣṭāyāṃ pratipattau tu mohavaśyā narāstadā |
lobhasya vaśamāpannāḥ sarve bhāratasattama || 17 ||
[Analyze grammar]

aprāptasyābhimarśaṃ tu kurvanto manujāstataḥ |
kāmo nāmāparastatra samapadyata vai prabho || 18 ||
[Analyze grammar]

tāṃstu kāmavaśaṃ prāptānrāgo nāma samaspṛśat |
raktāśca nābhyajānanta kāryākāryaṃ yudhiṣṭhira || 19 ||
[Analyze grammar]

agamyāgamanaṃ caiva vācyāvācyaṃ tathaiva ca |
bhakṣyābhakṣyaṃ ca rājendra doṣādoṣaṃ ca nātyajan || 20 ||
[Analyze grammar]

viplute naraloke'smiṃstato brahma nanāśa ha |
nāśācca brahmaṇo rājandharmo nāśamathāgamat || 21 ||
[Analyze grammar]

naṣṭe brahmaṇi dharme ca devāstrāsamathāgaman |
te trastā naraśārdūla brahmāṇaṃ śaraṇaṃ yayuḥ || 22 ||
[Analyze grammar]

prapadya bhagavantaṃ te devā lokapitāmaham |
ūcuḥ prāñjalayaḥ sarve duḥkhaśokabhayārditāḥ || 23 ||
[Analyze grammar]

bhagavannaralokasthaṃ naṣṭaṃ brahma sanātanam |
lobhamohādibhirbhāvaistato no bhayamāviśat || 24 ||
[Analyze grammar]

brahmaṇaśca praṇāśena dharmo'pyanaśadīśvara |
tataḥ sma samatāṃ yātā martyaistribhuvaneśvara || 25 ||
[Analyze grammar]

adho hi varṣamasmākaṃ martyāstūrdhvapravarṣiṇaḥ |
kriyāvyuparamātteṣāṃ tato'gacchāma saṃśayam || 26 ||
[Analyze grammar]

atra niḥśreyasaṃ yannastaddhyāyasva pitāmaha |
tvatprabhāvasamuttho'sau prabhāvo no vinaśyati || 27 ||
[Analyze grammar]

tānuvāca surānsarvānsvayaṃbhūrbhagavāṃstataḥ |
śreyo'haṃ cintayiṣyāmi vyetu vo bhīḥ surarṣabhāḥ || 28 ||
[Analyze grammar]

tato'dhyāyasahasrāṇāṃ śataṃ cakre svabuddhijam |
yatra dharmastathaivārthaḥ kāmaścaivānuvarṇitaḥ || 29 ||
[Analyze grammar]

trivarga iti vikhyāto gaṇa eṣa svayaṃbhuvā |
caturtho mokṣa ityeva pṛthagarthaḥ pṛthaggaṇaḥ || 30 ||
[Analyze grammar]

mokṣasyāpi trivargo'nyaḥ proktaḥ sattvaṃ rajastamaḥ |
sthānaṃ vṛddhiḥ kṣayaścaiva trivargaścaiva daṇḍajaḥ || 31 ||
[Analyze grammar]

ātmā deśaśca kālaścāpyupāyāḥ kṛtyameva ca |
sahāyāḥ kāraṇaṃ caiva ṣaḍvargo nītijaḥ smṛtaḥ || 32 ||
[Analyze grammar]

trayī cānvīkṣikī caiva vārtā ca bharatarṣabha |
daṇḍanītiśca vipulā vidyāstatra nidarśitāḥ || 33 ||
[Analyze grammar]

amātyarakṣāpraṇidhī rājaputrasya rakṣaṇam |
cāraśca vividhopāyaḥ praṇidhiśca pṛthagvidhaḥ || 34 ||
[Analyze grammar]

sāma copapradānaṃ ca bhedo daṇḍaśca pāṇḍava |
upekṣā pañcamī cātra kārtsnyena samudāhṛtā || 35 ||
[Analyze grammar]

mantraśca varṇitaḥ kṛtsnastathā bhedārtha eva ca |
vibhraṃśaścaiva mantrasya siddhyasiddhyośca yatphalam || 36 ||
[Analyze grammar]

saṃdhiśca vividhābhikhyo hīno madhyastathottamaḥ |
bhayasatkāravittākhyaḥ kārtsnyena parivarṇitaḥ || 37 ||
[Analyze grammar]

yātrākālāśca catvārastrivargasya ca vistaraḥ |
vijayo dharmayuktaśca tathārthavijayaśca ha || 38 ||
[Analyze grammar]

āsuraścaiva vijayastathā kārtsnyena varṇitaḥ |
lakṣaṇaṃ pañcavargasya trividhaṃ cātra varṇitam || 39 ||
[Analyze grammar]

prakāśaścāprakāśaśca daṇḍo'tha pariśabditaḥ |
prakāśo'ṣṭavidhastatra guhyastu bahuvistaraḥ || 40 ||
[Analyze grammar]

rathā nāgā hayāścaiva pādātāścaiva pāṇḍava |
viṣṭirnāvaścarāścaiva deśikāḥ pathi cāṣṭakam || 41 ||
[Analyze grammar]

aṅgānyetāni kauravya prakāśāni balasya tu |
jaṅgamājaṅgamāścoktāścūrṇayogā viṣādayaḥ || 42 ||
[Analyze grammar]

sparśe cābhyavahārye cāpyupāṃśurvividhaḥ smṛtaḥ |
arirmitramudāsīna ityete'pyanuvarṇitāḥ || 43 ||
[Analyze grammar]

kṛtsnā mārgaguṇāścaiva tathā bhūmiguṇāśca ha |
ātmarakṣaṇamāśvāsaḥ spaśānāṃ cānvavekṣaṇam || 44 ||
[Analyze grammar]

kalpanā vividhāścāpi nṛnāgarathavājinām |
vyūhāśca vividhābhikhyā vicitraṃ yuddhakauśalam || 45 ||
[Analyze grammar]

utpātāśca nipātāśca suyuddhaṃ supalāyanam |
śastrāṇāṃ pāyanajñānaṃ tathaiva bharatarṣabha || 46 ||
[Analyze grammar]

balavyasanamuktaṃ ca tathaiva balaharṣaṇam |
pīḍanāskandakālaśca bhayakālaśca pāṇḍava || 47 ||
[Analyze grammar]

tathā khātavidhānaṃ ca yogasaṃcāra eva ca |
caurāṭavyabalaiścograiḥ pararāṣṭrasya pīḍanam || 48 ||
[Analyze grammar]

agnidairgaradaiścaiva pratirūpakacārakaiḥ |
śreṇimukhyopajāpena vīrudhaśchedanena ca || 49 ||
[Analyze grammar]

dūṣaṇena ca nāgānāmāśaṅkājananena ca |
ārodhanena bhaktasya pathaścopārjanena ca || 50 ||
[Analyze grammar]

saptāṅgasya ca rājyasya hrāsavṛddhisamañjasam |
dūtasāmarthyayogaśca rāṣṭrasya ca vivardhanam || 51 ||
[Analyze grammar]

arimadhyasthamitrāṇāṃ samyakcoktaṃ prapañcanam |
avamardaḥ pratīghātastathaiva ca balīyasām || 52 ||
[Analyze grammar]

vyavahāraḥ susūkṣmaśca tathā kaṇṭakaśodhanam |
śamo vyāyāmayogaśca yogo dravyasya saṃcayaḥ || 53 ||
[Analyze grammar]

abhṛtānāṃ ca bharaṇaṃ bhṛtānāṃ cānvavekṣaṇam |
arthakāle pradānaṃ ca vyasaneṣvaprasaṅgitā || 54 ||
[Analyze grammar]

tathā rājaguṇāścaiva senāpatiguṇāśca ye |
kāraṇasya ca kartuśca guṇadoṣāstathaiva ca || 55 ||
[Analyze grammar]

duṣṭeṅgitaṃ ca vividhaṃ vṛttiścaivānujīvinām |
śaṅkitatvaṃ ca sarvasya pramādasya ca varjanam || 56 ||
[Analyze grammar]

alabdhalipsā labdhasya tathaiva ca vivardhanam |
pradānaṃ ca vivṛddhasya pātrebhyo vidhivattathā || 57 ||
[Analyze grammar]

visargo'rthasya dharmārthamarthārthaṃ kāmahetunā |
caturtho vyasanāghāte tathaivātrānuvarṇitaḥ || 58 ||
[Analyze grammar]

krodhajāni tathogrāṇi kāmajāni tathaiva ca |
daśoktāni kuruśreṣṭha vyasanānyatra caiva ha || 59 ||
[Analyze grammar]

mṛgayākṣāstathā pānaṃ striyaśca bharatarṣabha |
kāmajānyāhurācāryāḥ proktānīha svayaṃbhuvā || 60 ||
[Analyze grammar]

vākpāruṣyaṃ tathogratvaṃ daṇḍapāruṣyameva ca |
ātmano nigrahastyāgo'thārthadūṣaṇameva ca || 61 ||
[Analyze grammar]

yantrāṇi vividhānyeva kriyāsteṣāṃ ca varṇitāḥ |
avamardaḥ pratīghātaḥ ketanānāṃ ca bhañjanam || 62 ||
[Analyze grammar]

caityadrumāṇāmāmardo rodhaḥkarmāntanāśanam |
apaskaro'tha gamanaṃ tathopāsyā ca varṇitā || 63 ||
[Analyze grammar]

paṇavānakaśaṅkhānāṃ bherīṇāṃ ca yudhāṃ vara |
upārjanaṃ ca dravyāṇāṃ paramarma ca tāni ṣaṭ || 64 ||
[Analyze grammar]

labdhasya ca praśamanaṃ satāṃ caiva hi pūjanam |
vidvadbhirekībhāvaśca prātarhomavidhijñatā || 65 ||
[Analyze grammar]

maṅgalālambhanaṃ caiva śarīrasya pratikriyā |
āhārayojanaṃ caiva nityamāstikyameva ca || 66 ||
[Analyze grammar]

ekena ca yathottheyaṃ satyatvaṃ madhurā giraḥ |
utsavānāṃ samājānāṃ kriyāḥ ketanajāstathā || 67 ||
[Analyze grammar]

pratyakṣā ca parokṣā ca sarvādhikaraṇeṣu ca |
vṛttirbharataśārdūla nityaṃ caivānvavekṣaṇam || 68 ||
[Analyze grammar]

adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam |
anujīvisvajātibhyo guṇeṣu parirakṣaṇam || 69 ||
[Analyze grammar]

rakṣaṇaṃ caiva paurāṇāṃ svarāṣṭrasya vivardhanam |
maṇḍalasthā ca yā cintā rājandvādaśarājikā || 70 ||
[Analyze grammar]

dvāsaptatimatiścaiva proktā yā ca svayaṃbhuvā |
deśajātikulānāṃ ca dharmāḥ samanuvarṇitāḥ || 71 ||
[Analyze grammar]

dharmaścārthaśca kāmaśca mokṣaścātrānuvarṇitaḥ |
upāyaścārthalipsā ca vividhā bhūridakṣiṇāḥ || 72 ||
[Analyze grammar]

mūlakarmakriyā cātra māyā yogaśca varṇitaḥ |
dūṣaṇaṃ srotasāmatra varṇitaṃ ca sthirāmbhasām || 73 ||
[Analyze grammar]

yairyairupāyairlokaśca na caledāryavartmanaḥ |
tatsarvaṃ rājaśārdūla nītiśāstre'nuvarṇitam || 74 ||
[Analyze grammar]

etatkṛtvā śubhaṃ śāstraṃ tataḥ sa bhagavānprabhuḥ |
devānuvāca saṃhṛṣṭaḥ sarvāñśakrapurogamān || 75 ||
[Analyze grammar]

upakārāya lokasya trivargasthāpanāya ca |
navanītaṃ sarasvatyā buddhireṣā prabhāvitā || 76 ||
[Analyze grammar]

daṇḍena sahitā hyeṣā lokarakṣaṇakārikā |
nigrahānugraharatā lokānanu cariṣyati || 77 ||
[Analyze grammar]

daṇḍena nīyate ceyaṃ daṇḍaṃ nayati cāpyuta |
daṇḍanītiriti proktā trīṃllokānanuvartate || 78 ||
[Analyze grammar]

ṣāḍguṇyaguṇasāraiṣā sthāsyatyagre mahātmasu |
mahattvāttasya daṇḍasya nītirvispaṣṭalakṣaṇā || 79 ||
[Analyze grammar]

nayacāraśca vipulo yena sarvamidaṃ tatam |
āgamaśca purāṇānāṃ maharṣīṇāṃ ca saṃbhavaḥ || 80 ||
[Analyze grammar]

tīrthavaṃśaśca vaṃśaśca nakṣatrāṇāṃ yudhiṣṭhira |
sakalaṃ cāturāśramyaṃ cāturhotraṃ tathaiva ca || 81 ||
[Analyze grammar]

cāturvarṇyaṃ tathaivātra cāturvedyaṃ ca varṇitam |
itihāsopavedāśca nyāyaḥ kṛtsnaśca varṇitaḥ || 82 ||
[Analyze grammar]

tapo jñānamahiṃsā ca satyāsatye nayaḥ paraḥ |
vṛddhopasevā dānaṃ ca śaucamutthānameva ca || 83 ||
[Analyze grammar]

sarvabhūtānukampā ca sarvamatropavarṇitam |
bhuvi vācogataṃ yacca tacca sarvaṃ samarpitam || 84 ||
[Analyze grammar]

tasminpaitāmahe śāstre pāṇḍavaitadasaṃśayam |
dharmārthakāmamokṣāśca sakalā hyatra śabditāḥ || 85 ||
[Analyze grammar]

tatastāṃ bhagavānnītiṃ pūrvaṃ jagrāha śaṃkaraḥ |
bahurūpo viśālākṣaḥ śivaḥ sthāṇurumāpatiḥ || 86 ||
[Analyze grammar]

yugānāmāyuṣo hrāsaṃ vijñāya bhagavāñśivaḥ |
saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam || 87 ||
[Analyze grammar]

vaiśālākṣamiti proktaṃ tadindraḥ pratyapadyata |
daśādhyāyasahasrāṇi subrahmaṇyo mahātapāḥ || 88 ||
[Analyze grammar]

bhagavānapi tacchāstraṃ saṃcikṣepa puraṃdaraḥ |
sahasraiḥ pañcabhistāta yaduktaṃ bāhudantakam || 89 ||
[Analyze grammar]

adhyāyānāṃ sahasraistu tribhireva bṛhaspatiḥ |
saṃcikṣepeśvaro buddhyā bārhaspatyaṃ taducyate || 90 ||
[Analyze grammar]

adhyāyānāṃ sahasreṇa kāvyaḥ saṃkṣepamabravīt |
tacchāstramamitaprajño yogācāryo mahātapāḥ || 91 ||
[Analyze grammar]

evaṃ lokānurodhena śāstrametanmaharṣibhiḥ |
saṃkṣiptamāyurvijñāya martyānāṃ hrāsi pāṇḍava || 92 ||
[Analyze grammar]

atha devāḥ samāgamya viṣṇumūcuḥ prajāpatim |
eko yo'rhati martyebhyaḥ śraiṣṭhyaṃ taṃ vai samādiśa || 93 ||
[Analyze grammar]

tataḥ saṃcintya bhagavāndevo nārāyaṇaḥ prabhuḥ |
taijasaṃ vai virajasaṃ so'sṛjanmānasaṃ sutam || 94 ||
[Analyze grammar]

virajāstu mahābhāga vibhutvaṃ bhuvi naicchata |
nyāsāyaivābhavadbuddhiḥ praṇītā tasya pāṇḍava || 95 ||
[Analyze grammar]

kīrtimāṃstasya putro'bhūtso'pi pañcātigo'bhavat |
kardamastasya ca sutaḥ so'pyatapyanmahattapaḥ || 96 ||
[Analyze grammar]

prajāpateḥ kardamasya anaṅgo nāma vai sutaḥ |
prajānāṃ rakṣitā sādhurdaṇḍanītiviśāradaḥ || 97 ||
[Analyze grammar]

anaṅgaputro'tibalo nītimānadhigamya vai |
abhipede mahīrājyamathendriyavaśo'bhavat || 98 ||
[Analyze grammar]

mṛtyostu duhitā rājansunīthā nāma mānasī |
prakhyātā triṣu lokeṣu yā sā venamajījanat || 99 ||
[Analyze grammar]

taṃ prajāsu vidharmāṇaṃ rāgadveṣavaśānugam |
mantrapūtaiḥ kuśairjaghnurṛṣayo brahmavādinaḥ || 100 ||
[Analyze grammar]

mamanthurdakṣiṇaṃ corumṛṣayastasya mantrataḥ |
tato'sya vikṛto jajñe hrasvāṅgaḥ puruṣo bhuvi || 101 ||
[Analyze grammar]

dagdhasthāṇupratīkāśo raktākṣaḥ kṛṣṇamūrdhajaḥ |
niṣīdetyevamūcustamṛṣayo brahmavādinaḥ || 102 ||
[Analyze grammar]

tasmānniṣādāḥ saṃbhūtāḥ krūrāḥ śailavanāśrayāḥ |
ye cānye vindhyanilayā mlecchāḥ śatasahasraśaḥ || 103 ||
[Analyze grammar]

bhūyo'sya dakṣiṇaṃ pāṇiṃ mamanthuste maharṣayaḥ |
tataḥ puruṣa utpanno rūpeṇendra ivāparaḥ || 104 ||
[Analyze grammar]

kavacī baddhanistriṃśaḥ saśaraḥ saśarāsanaḥ |
vedavedāṅgaviccaiva dhanurvede ca pāragaḥ || 105 ||
[Analyze grammar]

taṃ daṇḍanītiḥ sakalā śritā rājannarottamam |
tataḥ sa prāñjalirvainyo maharṣīṃstānuvāca ha || 106 ||
[Analyze grammar]

susūkṣmā me samutpannā buddhirdharmārthadarśinī |
anayā kiṃ mayā kāryaṃ tanme tattvena śaṃsata || 107 ||
[Analyze grammar]

yanmāṃ bhavanto vakṣyanti kāryamarthasamanvitam |
tadahaṃ vai kariṣyāmi nātra kāryā vicāraṇā || 108 ||
[Analyze grammar]

tamūcuratha devāste te caiva paramarṣayaḥ |
niyato yatra dharmo vai tamaśaṅkaḥ samācara || 109 ||
[Analyze grammar]

priyāpriye parityajya samaḥ sarveṣu jantuṣu |
kāmakrodhau ca lobhaṃ ca mānaṃ cotsṛjya dūrataḥ || 110 ||
[Analyze grammar]

yaśca dharmātpravicalelloke kaścana mānavaḥ |
nigrāhyaste sa bāhubhyāṃ śaśvaddharmamavekṣataḥ || 111 ||
[Analyze grammar]

pratijñāṃ cādhirohasva manasā karmaṇā girā |
pālayiṣyāmyahaṃ bhaumaṃ brahma ityeva cāsakṛt || 112 ||
[Analyze grammar]

yaścātra dharmanītyukto daṇḍanītivyapāśrayaḥ |
tamaśaṅkaḥ kariṣyāmi svavaśo na kadācana || 113 ||
[Analyze grammar]

adaṇḍyā me dvijāśceti pratijānīṣva cābhibho |
lokaṃ ca saṃkarātkṛtsnāttrātāsmīti paraṃtapa || 114 ||
[Analyze grammar]

vainyastatastānuvāca devānṛṣipurogamān |
brāhmaṇā me sahāyāścedevamastu surarṣabhāḥ || 115 ||
[Analyze grammar]

evamastviti vainyastu tairukto brahmavādibhiḥ |
purodhāścābhavattasya śukro brahmamayo nidhiḥ || 116 ||
[Analyze grammar]

mantriṇo vālakhilyāstu sārasvatyo gaṇo hyabhūt |
maharṣirbhagavāngargastasya sāṃvatsaro'bhavat || 117 ||
[Analyze grammar]

ātmanāṣṭama ityeva śrutireṣā parā nṛṣu |
utpannau bandinau cāsya tatpūrvau sūtamāgadhau || 118 ||
[Analyze grammar]

samatāṃ vasudhāyāśca sa samyagupapādayat |
vaiṣamyaṃ hi paraṃ bhūmerāsīditi ha naḥ śrutam || 119 ||
[Analyze grammar]

sa viṣṇunā ca devena śakreṇa vibudhaiḥ saha |
ṛṣibhiśca prajāpālye brahmaṇā cābhiṣecitaḥ || 120 ||
[Analyze grammar]

taṃ sākṣātpṛthivī bheje ratnānyādāya pāṇḍava |
sāgaraḥ saritāṃ bhartā himavāṃścācalottamaḥ || 121 ||
[Analyze grammar]

śakraśca dhanamakṣayyaṃ prādāttasya yudhiṣṭhira |
rukmaṃ cāpi mahāmeruḥ svayaṃ kanakaparvataḥ || 122 ||
[Analyze grammar]

yakṣarākṣasabhartā ca bhagavānnaravāhanaḥ |
dharme cārthe ca kāme ca samarthaṃ pradadau dhanam || 123 ||
[Analyze grammar]

hayā rathāśca nāgāśca koṭiśaḥ puruṣāstathā |
prādurbabhūvurvainyasya cintanādeva pāṇḍava |
na jarā na ca durbhikṣaṃ nādhayo vyādhayastathā || 124 ||
[Analyze grammar]

sarīsṛpebhyaḥ stenebhyo na cānyonyātkadācana |
bhayamutpadyate tatra tasya rājño'bhirakṣaṇāt || 125 ||
[Analyze grammar]

teneyaṃ pṛthivī dugdhā sasyāni daśa sapta ca |
yakṣarākṣasanāgaiścāpīpsitaṃ yasya yasya yat || 126 ||
[Analyze grammar]

tena dharmottaraścāyaṃ kṛto loko mahātmanā |
rañjitāśca prajāḥ sarvāstena rājeti śabdyate || 127 ||
[Analyze grammar]

brāhmaṇānāṃ kṣatatrāṇāttataḥ kṣatriya ucyate |
prathitā dhanataśceyaṃ pṛthivī sādhubhiḥ smṛtā || 128 ||
[Analyze grammar]

sthāpanaṃ cākarodviṣṇuḥ svayameva sanātanaḥ |
nātivartiṣyate kaścidrājaṃstvāmiti pārthiva || 129 ||
[Analyze grammar]

tapasā bhagavānviṣṇurāviveśa ca bhūmipam |
devavannaradevānāṃ namate yajjagannṛpa || 130 ||
[Analyze grammar]

daṇḍanītyā ca satataṃ rakṣitaṃ taṃ nareśvara |
nādharṣayattataḥ kaściccāranityācca darśanāt || 131 ||
[Analyze grammar]

ātmanā karaṇaiścaiva samasyeha mahīkṣitaḥ |
ko heturyadvaśe tiṣṭhelloko daivādṛte guṇāt || 132 ||
[Analyze grammar]

viṣṇorlalāṭātkamalaṃ sauvarṇamabhavattadā |
śrīḥ saṃbhūtā yato devī patnī dharmasya dhīmataḥ || 133 ||
[Analyze grammar]

śriyaḥ sakāśādarthaśca jāto dharmeṇa pāṇḍava |
atha dharmastathaivārthaḥ śrīśca rājye pratiṣṭhitā || 134 ||
[Analyze grammar]

sukṛtasya kṣayāccaiva svarlokādetya medinīm |
pārthivo jāyate tāta daṇḍanītivaśānugaḥ || 135 ||
[Analyze grammar]

mahattvena ca saṃyukto vaiṣṇavena naro bhuvi |
buddhyā bhavati saṃyukto māhātmyaṃ cādhigacchati || 136 ||
[Analyze grammar]

sthāpanāmatha devānāṃ na kaścidativartate |
tiṣṭhatyekasya ca vaśe taṃ cedanuvidhīyate || 137 ||
[Analyze grammar]

śubhaṃ hi karma rājendra śubhatvāyopakalpate |
tulyasyaikasya yasyāyaṃ loko vacasi tiṣṭhati || 138 ||
[Analyze grammar]

yo hyasya mukhamadrākṣītsomya so'sya vaśānugaḥ |
subhagaṃ cārthavantaṃ ca rūpavantaṃ ca paśyati || 139 ||
[Analyze grammar]

tato jagati rājendra satataṃ śabditaṃ budhaiḥ |
devāśca naradevāśca tulyā iti viśāṃ pate || 140 ||
[Analyze grammar]

etatte sarvamākhyātaṃ mahattvaṃ prati rājasu |
kārtsnyena bharataśreṣṭha kimanyadiha vartatām || 141 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 59

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: