Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
etatte rājadharmāṇāṃ navanītaṃ yudhiṣṭhira |
bṛhaspatirhi bhagavānnānyaṃ dharmaṃ praśaṃsati || 1 ||
[Analyze grammar]

viśālākṣaśca bhagavānkāvyaścaiva mahātapāḥ |
sahasrākṣo mahendraśca tathā prācetaso manuḥ || 2 ||
[Analyze grammar]

bharadvājaśca bhagavāṃstathā gauraśirā muniḥ |
rājaśāstrapraṇetāro brahmaṇyā brahmavādinaḥ || 3 ||
[Analyze grammar]

rakṣāmeva praśaṃsanti dharmaṃ dharmabhṛtāṃ vara |
rājñāṃ rājīvatāmrākṣa sādhanaṃ cātra vai śṛṇu || 4 ||
[Analyze grammar]

cāraśca praṇidhiścaiva kāle dānamamatsaraḥ |
yuktyādānaṃ na cādānamayogena yudhiṣṭhira || 5 ||
[Analyze grammar]

satāṃ saṃgrahaṇaṃ śauryaṃ dākṣyaṃ satyaṃ prajāhitam |
anārjavairārjavaiśca śatrupakṣasya bhedanam || 6 ||
[Analyze grammar]

sādhūnāmaparityāgaḥ kulīnānāṃ ca dhāraṇam |
nicayaśca niceyānāṃ sevā buddhimatāmapi || 7 ||
[Analyze grammar]

balānāṃ harṣaṇaṃ nityaṃ prajānāmanvavekṣaṇam |
kāryeṣvakhedaḥ kośasya tathaiva ca vivardhanam || 8 ||
[Analyze grammar]

puraguptiraviśvāsaḥ paurasaṃghātabhedanam |
ketanānāṃ ca jīrṇānāmavekṣā caiva sīdatām || 9 ||
[Analyze grammar]

dvividhasya ca daṇḍasya prayogaḥ kālacoditaḥ |
arimadhyasthamitrāṇāṃ yathāvaccānvavekṣaṇam || 10 ||
[Analyze grammar]

upajāpaśca bhṛtyānāmātmanaḥ paradarśanāt |
aviśvāsaḥ svayaṃ caiva parasyāśvāsanaṃ tathā || 11 ||
[Analyze grammar]

nītidharmānusaraṇaṃ nityamutthānameva ca |
ripūṇāmanavajñānaṃ nityaṃ cānāryavarjanam || 12 ||
[Analyze grammar]

utthānaṃ hi narendrāṇāṃ bṛhaspatirabhāṣata |
rājadharmasya yanmūlaṃ ślokāṃścātra nibodha me || 13 ||
[Analyze grammar]

utthānenāmṛtaṃ labdhamutthānenāsurā hatāḥ |
utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca || 14 ||
[Analyze grammar]

utthānadhīraḥ puruṣo vāgdhīrānadhitiṣṭhati |
utthānadhīraṃ vāgdhīrā ramayanta upāsate || 15 ||
[Analyze grammar]

utthānahīno rājā hi buddhimānapi nityaśaḥ |
dharṣaṇīyo ripūṇāṃ syādbhujaṃga iva nirviṣaḥ || 16 ||
[Analyze grammar]

na ca śatruravajñeyo durbalo'pi balīyasā |
alpo'pi hi dahatyagnirviṣamalpaṃ hinasti ca || 17 ||
[Analyze grammar]

ekāśvenāpi saṃbhūtaḥ śatrurdurgasamāśritaḥ |
taṃ taṃ tāpayate deśamapi rājñaḥ samṛddhinaḥ || 18 ||
[Analyze grammar]

rājño rahasyaṃ yadvākyaṃ jayārthaṃ lokasaṃgrahaḥ |
hṛdi yaccāsya jihmaṃ syātkāraṇārthaṃ ca yadbhavet || 19 ||
[Analyze grammar]

yaccāsya kāryaṃ vṛjinamārjavenaiva dhāryate |
dambhanārthāya lokasya dharmiṣṭhāmācaretkriyām || 20 ||
[Analyze grammar]

rājyaṃ hi sumahattantraṃ durdhāryamakṛtātmabhiḥ |
na śakyaṃ mṛdunā voḍhumāghātasthānamuttamam || 21 ||
[Analyze grammar]

rājyaṃ sarvāmiṣaṃ nityamārjaveneha dhāryate |
tasmānmiśreṇa satataṃ vartitavyaṃ yudhiṣṭhira || 22 ||
[Analyze grammar]

yadyapyasya vipattiḥ syādrakṣamāṇasya vai prajāḥ |
so'pyasya vipulo dharma evaṃvṛttā hi bhūmipāḥ || 23 ||
[Analyze grammar]

eṣa te rājadharmāṇāṃ leśaḥ samanuvarṇitaḥ |
bhūyaste yatra saṃdehastadbrūhi vadatāṃ vara || 24 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato vyāsaśca bhagavāndevasthāno'śmanā saha |
vāsudevaḥ kṛpaścaiva sātyakiḥ saṃjayastathā || 25 ||
[Analyze grammar]

sādhu sādhviti saṃhṛṣṭāḥ puṣyamāṇairivānanaiḥ |
astuvaṃste naravyāghraṃ bhīṣmaṃ dharmabhṛtāṃ varam || 26 ||
[Analyze grammar]

tato dīnamanā bhīṣmamuvāca kurusattamaḥ |
netrābhyāmaśrupūrṇābhyāṃ pādau tasya śanaiḥ spṛśan || 27 ||
[Analyze grammar]

śva idānīṃ svasaṃdehaṃ prakṣyāmi tvā pitāmaha |
upaiti savitāpyastaṃ rasamāpīya pārthivam || 28 ||
[Analyze grammar]

tato dvijātīnabhivādya keśavaḥ kṛpaśca te caiva yudhiṣṭhirādayaḥ |
pradakṣiṇīkṛtya mahānadīsutaṃ tato rathānāruruhurmudā yutāḥ || 29 ||
[Analyze grammar]

dṛṣadvatīṃ cāpyavagāhya suvratāḥ kṛtodakāryāḥ kṛtajapyamaṅgalāḥ |
upāsya saṃdhyāṃ vidhivatparaṃtapāstataḥ puraṃ te viviśurgajāhvayam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 58

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: