Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tataḥ kṛṣṇasya tadvākyaṃ dharmārthasahitaṃ hitam |
śrutvā śāṃtanavo bhīṣmaḥ pratyuvāca kṛtāñjaliḥ || 1 ||
[Analyze grammar]

lokanātha mahābāho śiva nārāyaṇācyuta |
tava vākyamabhiśrutya harṣeṇāsmi pariplutaḥ || 2 ||
[Analyze grammar]

kiṃ cāhamabhidhāsyāmi vākpate tava saṃnidhau |
yadā vācogataṃ sarvaṃ tava vāci samāhitam || 3 ||
[Analyze grammar]

yaddhi kiṃcitkṛtaṃ loke kartavyaṃ kriyate ca yat |
tvattastanniḥsṛtaṃ deva lokā buddhimayā hi te || 4 ||
[Analyze grammar]

kathayeddevalokaṃ yo devarājasamīpataḥ |
dharmakāmārthaśāstrāṇāṃ so'rthānbrūyāttavāgrataḥ || 5 ||
[Analyze grammar]

śarābhighātādvyathitaṃ mano me madhusūdana |
gātrāṇi cāvasīdanti na ca buddhiḥ prasīdati || 6 ||
[Analyze grammar]

na ca me pratibhā kācidasti kiṃcitprabhāṣitum |
pīḍyamānasya govinda viṣānalasamaiḥ śaraiḥ || 7 ||
[Analyze grammar]

balaṃ medhāḥ prajarati prāṇāḥ saṃtvarayanti ca |
marmāṇi paritapyante bhrāntaṃ cetastathaiva ca || 8 ||
[Analyze grammar]

daurbalyātsajjate vāṅme sa kathaṃ vaktumutsahe |
sādhu me tvaṃ prasīdasva dāśārhakulanandana || 9 ||
[Analyze grammar]

tatkṣamasva mahābāho na brūyāṃ kiṃcidacyuta |
tvatsaṃnidhau ca sīdeta vācaspatirapi bruvan || 10 ||
[Analyze grammar]

na diśaḥ saṃprajānāmi nākāśaṃ na ca medinīm |
kevalaṃ tava vīryeṇa tiṣṭhāmi madhusūdana || 11 ||
[Analyze grammar]

svayameva prabho tasmāddharmarājasya yaddhitam |
tadbravīhyāśu sarveṣāmāgamānāṃ tvamāgamaḥ || 12 ||
[Analyze grammar]

kathaṃ tvayi sthite loke śāśvate lokakartari |
prabrūyānmadvidhaḥ kaścidgurau śiṣya iva sthite || 13 ||
[Analyze grammar]

vāsudeva uvāca |
upapannamidaṃ vākyaṃ kauravāṇāṃ dhuraṃdhare |
mahāvīrye mahāsattve sthite sarvārthadarśini || 14 ||
[Analyze grammar]

yacca māmāttha gāṅgeya bāṇaghātarujaṃ prati |
gṛhāṇātra varaṃ bhīṣma matprasādakṛtaṃ vibho || 15 ||
[Analyze grammar]

na te glānirna te mūrchā na dāho na ca te rujā |
prabhaviṣyanti gāṅgeya kṣutpipāse na cāpyuta || 16 ||
[Analyze grammar]

jñānāni ca samagrāṇi pratibhāsyanti te'nagha |
na ca te kvacidāsaktirbuddheḥ prādurbhaviṣyati || 17 ||
[Analyze grammar]

sattvasthaṃ ca mano nityaṃ tava bhīṣma bhaviṣyati |
rajastamobhyāṃ rahitaṃ ghanairmukta ivoḍurāṭ || 18 ||
[Analyze grammar]

yadyacca dharmasaṃyuktamarthayuktamathāpi vā |
cintayiṣyasi tatrāgryā buddhistava bhaviṣyati || 19 ||
[Analyze grammar]

imaṃ ca rājaśārdūla bhūtagrāmaṃ caturvidham |
cakṣurdivyaṃ samāśritya drakṣyasyamitavikrama || 20 ||
[Analyze grammar]

caturvidhaṃ prajājālaṃ saṃyukto jñānacakṣuṣā |
bhīṣma drakṣyasi tattvena jale mīna ivāmale || 21 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tataste vyāsasahitāḥ sarva eva maharṣayaḥ |
ṛgyajuḥsāmasaṃyuktairvacobhiḥ kṛṣṇamarcayan || 22 ||
[Analyze grammar]

tataḥ sarvārtavaṃ divyaṃ puṣpavarṣaṃ nabhastalāt |
papāta yatra vārṣṇeyaḥ sagāṅgeyaḥ sapāṇḍavaḥ || 23 ||
[Analyze grammar]

vāditrāṇi ca divyāni jaguścāpsarasāṃ gaṇāḥ |
na cāhitamaniṣṭaṃ vā kiṃcittatra vyadṛśyata || 24 ||
[Analyze grammar]

vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuciḥ |
śāntāyāṃ diśi śāntāśca prāvadanmṛgapakṣiṇaḥ || 25 ||
[Analyze grammar]

tato muhūrtādbhagavānsahasrāṃśurdivākaraḥ |
dahanvanamivaikānte pratīcyāṃ pratyadṛśyata || 26 ||
[Analyze grammar]

tato maharṣayaḥ sarve samutthāya janārdanam |
bhīṣmamāmantrayāṃ cakrū rājānaṃ ca yudhiṣṭhiram || 27 ||
[Analyze grammar]

tataḥ praṇāmamakarotkeśavaḥ pāṇḍavastathā |
sātyakiḥ saṃjayaścaiva sa ca śāradvataḥ kṛpaḥ || 28 ||
[Analyze grammar]

tataste dharmaniratāḥ samyaktairabhipūjitāḥ |
śvaḥ sameṣyāma ityuktvā yatheṣṭaṃ tvaritā yayuḥ || 29 ||
[Analyze grammar]

tathaivāmantrya gāṅgeyaṃ keśavaste ca pāṇḍavāḥ |
pradakṣiṇamupāvṛtya rathānāruruhuḥ śubhān || 30 ||
[Analyze grammar]

tato rathaiḥ kāñcanadantakūbarairmahīdharābhaiḥ samadaiśca dantibhiḥ |
hayaiḥ suparṇairiva cāśugāmibhiḥ padātibhiścāttaśarāsanādibhiḥ || 31 ||
[Analyze grammar]

yayau rathānāṃ purato hi sā camūstathaiva paścādatimātrasāriṇī |
puraśca paścācca yathā mahānadī purarkṣavantaṃ girimetya narmadā || 32 ||
[Analyze grammar]

tataḥ purastādbhagavānniśākaraḥ samutthitastāmabhiharṣayaṃścamūm |
divākarāpītarasāstathauṣadhīḥ punaḥ svakenaiva guṇena yojayan || 33 ||
[Analyze grammar]

tataḥ puraṃ surapurasaṃnibhadyuti praviśya te yaduvṛṣapāṇḍavāstadā |
yathocitānbhavanavarānsamāviśañśramānvitā mṛgapatayo guhā iva || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 52

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: