Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
śrutvā tu vacanaṃ bhīṣmo vāsudevasya dhīmataḥ |
kiṃcidunnāmya vadanaṃ prāñjalirvākyamabravīt || 1 ||
[Analyze grammar]

namaste bhagavanviṣṇo lokānāṃ nidhanodbhava |
tvaṃ hi kartā hṛṣīkeśa saṃhartā cāparājitaḥ || 2 ||
[Analyze grammar]

viśvakarmannamaste'stu viśvātmanviśvasaṃbhava |
apavargo'si bhūtānāṃ pañcānāṃ parataḥ sthitaḥ || 3 ||
[Analyze grammar]

namaste triṣu lokeṣu namaste paratastriṣu |
yogeśvara namaste'stu tvaṃ hi sarvaparāyaṇam || 4 ||
[Analyze grammar]

matsaṃśritaṃ yadāttha tvaṃ vacaḥ puruṣasattama |
tena paśyāmi te divyānbhāvānhi triṣu vartmasu || 5 ||
[Analyze grammar]

tacca paśyāmi tattvena yatte rūpaṃ sanātanam |
sapta mārgā niruddhāste vāyoramitatejasaḥ || 6 ||
[Analyze grammar]

divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā |
diśo bhujau raviścakṣurvīrye śakraḥ pratiṣṭhitaḥ || 7 ||
[Analyze grammar]

atasīpuṣpasaṃkāśaṃ pītavāsasamacyutam |
vapurhyanumimīmaste meghasyeva savidyutaḥ || 8 ||
[Analyze grammar]

tvatprapannāya bhaktāya gatimiṣṭāṃ jigīṣave |
yacchreyaḥ puṇḍarīkākṣa taddhyāyasva surottama || 9 ||
[Analyze grammar]

vāsudeva uvāca |
yataḥ khalu parā bhaktirmayi te puruṣarṣabha |
tato vapurmayā divyaṃ tava rājanpradarśitam || 10 ||
[Analyze grammar]

na hyabhaktāya rājendra bhaktāyānṛjave na ca |
darśayāmyahamātmānaṃ na cādāntāya bhārata || 11 ||
[Analyze grammar]

bhavāṃstu mama bhaktaśca nityaṃ cārjavamāsthitaḥ |
dame tapasi satye ca dāne ca nirataḥ śuciḥ || 12 ||
[Analyze grammar]

arhastvaṃ bhīṣma māṃ draṣṭuṃ tapasā svena pārthiva |
tava hyupasthitā lokā yebhyo nāvartate punaḥ || 13 ||
[Analyze grammar]

pañcāśataṃ ṣaṭca kurupravīra śeṣaṃ dinānāṃ tava jīvitasya |
tataḥ śubhaiḥ karmaphalodayaistvaṃ sameṣyase bhīṣma vimucya deham || 14 ||
[Analyze grammar]

ete hi devā vasavo vimānānyāsthāya sarve jvalitāgnikalpāḥ |
antarhitāstvāṃ pratipālayanti kāṣṭhāṃ prapadyantamudakpataṃgam || 15 ||
[Analyze grammar]

vyāvṛttamātre bhagavatyudīcīṃ sūrye diśaṃ kālavaśātprapanne |
gantāsi lokānpuruṣapravīra nāvartate yānupalabhya vidvān || 16 ||
[Analyze grammar]

amuṃ ca lokaṃ tvayi bhīṣma yāte jñānāni naṅkṣyantyakhilena vīra |
ataḥ sma sarve tvayi saṃnikarṣaṃ samāgatā dharmavivecanāya || 17 ||
[Analyze grammar]

tajjñātiśokopahataśrutāya satyābhisaṃdhāya yudhiṣṭhirāya |
prabrūhi dharmārthasamādhiyuktamarthyaṃ vaco'syāpanudāsya śokam || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 51

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: