Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
avyāharati kaunteye dharmaputre yudhiṣṭhire |
guḍākeśo hṛṣīkeśamabhyabhāṣata pāṇḍavaḥ || 1 ||
[Analyze grammar]

jñātiśokābhisaṃtapto dharmarājaḥ paraṃtapaḥ |
eṣa śokārṇave magnastamāśvāsaya mādhava || 2 ||
[Analyze grammar]

sarve sma te saṃśayitāḥ punareva janārdana |
asya śokaṃ mahābāho praṇāśayitumarhasi || 3 ||
[Analyze grammar]

evamuktastu govindo vijayena mahātmanā |
paryavartata rājānaṃ puṇḍarīkekṣaṇo'cyutaḥ || 4 ||
[Analyze grammar]

anatikramaṇīyo hi dharmarājasya keśavaḥ |
bālyātprabhṛti govindaḥ prītyā cābhyadhiko'rjunāt || 5 ||
[Analyze grammar]

saṃpragṛhya mahābāhurbhujaṃ candanabhūṣitam |
śailastambhopamaṃ śauriruvācābhivinodayan || 6 ||
[Analyze grammar]

śuśubhe vadanaṃ tasya sudaṃṣṭraṃ cārulocanam |
vyākośamiva vispaṣṭaṃ padmaṃ sūryavibodhitam || 7 ||
[Analyze grammar]

mā kṛthāḥ puruṣavyāghra śokaṃ tvaṃ gātraśoṣaṇam |
na hi te sulabhā bhūyo ye hatāsminraṇājire || 8 ||
[Analyze grammar]

svapnalabdhā yathā lābhā vitathāḥ pratibodhane |
evaṃ te kṣatriyā rājanye vyatītā mahāraṇe || 9 ||
[Analyze grammar]

sarve hyabhimukhāḥ śūrā vigatā raṇaśobhinaḥ |
naiṣāṃ kaścitpṛṣṭhato vā palāyanvāpi pātitaḥ || 10 ||
[Analyze grammar]

sarve tyaktvātmanaḥ prāṇānyuddhvā vīrā mahāhave |
śastrapūtā divaṃ prāptā na tāñśocitumarhasi || 11 ||
[Analyze grammar]

atraivodāharantīmamitihāsaṃ purātanam |
sṛñjayaṃ putraśokārtaṃ yathāyaṃ prāha nāradaḥ || 12 ||
[Analyze grammar]

sukhaduḥkhairahaṃ tvaṃ ca prajāḥ sarvāśca sṛñjaya |
avimuktaṃ cariṣyāmastatra kā paridevanā || 13 ||
[Analyze grammar]

mahābhāgyaṃ paraṃ rājñāṃ kīrtyamānaṃ mayā śṛṇu |
gacchāvadhānaṃ nṛpate tato duḥkhaṃ prahāsyasi || 14 ||
[Analyze grammar]

mṛtānmahānubhāvāṃstvaṃ śrutvaiva tu mahīpatīn |
śrutvāpanaya saṃtāpaṃ śṛṇu vistaraśaśca me || 15 ||
[Analyze grammar]

āvikṣitaṃ maruttaṃ me mṛtaṃ sṛñjaya śuśruhi |
yasya sendrāḥ savaruṇā bṛhaspatipurogamāḥ |
devā viśvasṛjo rājño yajñamīyurmahātmanaḥ || 16 ||
[Analyze grammar]

yaḥ spardhāmanayacchakraṃ devarājaṃ śatakratum |
śakrapriyaiṣī yaṃ vidvānpratyācaṣṭa bṛhaspatiḥ |
saṃvarto yājayāmāsa yaṃ pīḍārthaṃ bṛhaspateḥ || 17 ||
[Analyze grammar]

yasminpraśāsati satāṃ nṛpatau nṛpasattama |
akṛṣṭapacyā pṛthivī vibabhau caityamālinī || 18 ||
[Analyze grammar]

āvikṣitasya vai satre viśve devāḥ sabhāsadaḥ |
marutaḥ pariveṣṭāraḥ sādhyāścāsanmahātmanaḥ || 19 ||
[Analyze grammar]

marudgaṇā maruttasya yatsomamapibanta te |
devānmanuṣyāngandharvānatyaricyanta dakṣiṇāḥ || 20 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ || 21 ||
[Analyze grammar]

suhotraṃ cedvaitithinaṃ mṛtaṃ sṛñjaya śuśruma |
yasmai hiraṇyaṃ vavṛṣe maghavānparivatsaram || 22 ||
[Analyze grammar]

satyanāmā vasumatī yaṃ prāpyāsījjanādhipa |
hiraṇyamavahannadyastasmiñjanapadeśvare || 23 ||
[Analyze grammar]

kūrmānkarkaṭakānnakrānmakarāñśiṃśukānapi |
nadīṣvapātayadrājanmaghavā lokapūjitaḥ || 24 ||
[Analyze grammar]

hairaṇyānpatitāndṛṣṭvā matsyānmakarakacchapān |
sahasraśo'tha śataśastato'smayata vaitithiḥ || 25 ||
[Analyze grammar]

taddhiraṇyamaparyantamāvṛttaṃ kurujāṅgale |
ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ || 26 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ |
adakṣiṇamayajvānaṃ śvaitya saṃśāmya mā śucaḥ || 27 ||
[Analyze grammar]

aṅgaṃ bṛhadrathaṃ caiva mṛtaṃ śuśruma sṛñjaya |
yaḥ sahasraṃ sahasrāṇāṃ śvetānaśvānavāsṛjat || 28 ||
[Analyze grammar]

sahasraṃ ca sahasrāṇāṃ kanyā hemavibhūṣitāḥ |
ījāno vitate yajñe dakṣiṇāmatyakālayat || 29 ||
[Analyze grammar]

śataṃ śatasahasrāṇāṃ vṛṣāṇāṃ hemamālinām |
gavāṃ sahasrānucaraṃ dakṣiṇāmatyakālayat || 30 ||
[Analyze grammar]

aṅgasya yajamānasya tadā viṣṇupade girau |
amādyadindraḥ somena dakṣiṇābhirdvijātayaḥ || 31 ||
[Analyze grammar]

yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ |
devānmanuṣyāngandharvānatyaricyanta dakṣiṇāḥ || 32 ||
[Analyze grammar]

na jāto janitā cānyaḥ pumānyastatpradāsyati |
yadaṅgaḥ pradadau vittaṃ somasaṃsthāsu saptasu || 33 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ || 34 ||
[Analyze grammar]

śibimauśīnaraṃ caiva mṛtaṃ śuśruma sṛñjaya |
ya imāṃ pṛthivīṃ kṛtsnāṃ carmavatsamaveṣṭayat || 35 ||
[Analyze grammar]

mahatā rathaghoṣeṇa pṛthivīmanunādayan |
ekacchatrāṃ mahīṃ cakre jaitreṇaikarathena yaḥ || 36 ||
[Analyze grammar]

yāvadadya gavāśvaṃ syādāraṇyaiḥ paśubhiḥ saha |
tāvatīḥ pradadau gāḥ sa śibirauśīnaro'dhvare || 37 ||
[Analyze grammar]

nodyantāraṃ dhuraṃ tasya kaṃcinmene prajāpatiḥ |
na bhūtaṃ na bhaviṣyantaṃ sarvarājasu bhārata |
anyatrauśīnarācchaibyādrājarṣerindravikramāt || 38 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ |
adakṣiṇamayajvānaṃ taṃ vai saṃśāmya mā śucaḥ || 39 ||
[Analyze grammar]

bharataṃ caiva dauḥṣantiṃ mṛtaṃ sṛñjaya śuśruma |
śākuntaliṃ maheṣvāsaṃ bhūridraviṇatejasam || 40 ||
[Analyze grammar]

yo baddhvā triṃśato hyaśvāndevebhyo yamunāmanu |
sarasvatīṃ viṃśatiṃ ca gaṅgāmanu caturdaśa || 41 ||
[Analyze grammar]

aśvamedhasahasreṇa rājasūyaśatena ca |
iṣṭavānsa mahātejā dauḥṣantirbharataḥ purā || 42 ||
[Analyze grammar]

bharatasya mahatkarma sarvarājasu pārthivāḥ |
khaṃ martyā iva bāhubhyāṃ nānugantumaśaknuvan || 43 ||
[Analyze grammar]

paraṃ sahasrādyo baddhvā hayānvedīṃ vicitya ca |
sahasraṃ yatra padmānāṃ kaṇvāya bharato dadau || 44 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ || 45 ||
[Analyze grammar]

rāmaṃ dāśarathiṃ caiva mṛtaṃ śuśruma sṛñjaya |
yo'nvakampata vai nityaṃ prajāḥ putrānivaurasān || 46 ||
[Analyze grammar]

vidhavā yasya viṣaye nānāthāḥ kāścanābhavan |
sarvasyāsītpitṛsamo rāmo rājyaṃ yadānvaśāt || 47 ||
[Analyze grammar]

kālavarṣāśca parjanyāḥ sasyāni rasavanti ca |
nityaṃ subhikṣamevāsīdrāme rājyaṃ praśāsati || 48 ||
[Analyze grammar]

prāṇino nāpsu majjanti nānarthe pāvako'dahat |
na vyālajaṃ bhayaṃ cāsīdrāme rājyaṃ praśāsati || 49 ||
[Analyze grammar]

āsanvarṣasahasrāṇi tathā putrasahasrikāḥ |
arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati || 50 ||
[Analyze grammar]

nānyonyena vivādo'bhūtstrīṇāmapi kuto nṛṇām |
dharmanityāḥ prajāścāsanrāme rājyaṃ praśāsati || 51 ||
[Analyze grammar]

nityapuṣpaphalāścaiva pādapā nirupadravāḥ |
sarvā droṇadughā gāvo rāme rājyaṃ praśāsati || 52 ||
[Analyze grammar]

sa caturdaśa varṣāṇi vane proṣya mahātapāḥ |
daśāśvamedhāñjārūthyānājahāra nirargalān || 53 ||
[Analyze grammar]

śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ |
daśa varṣasahasrāṇi rāmo rājyamakārayat || 54 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ || 55 ||
[Analyze grammar]

bhagīrathaṃ ca rājānaṃ mṛtaṃ śuśruma sṛñjaya |
yasyendro vitate yajñe somaṃ pītvā madotkaṭaḥ || 56 ||
[Analyze grammar]

asurāṇāṃ sahasrāṇi bahūni surasattamaḥ |
ajayadbāhuvīryeṇa bhagavānpākaśāsanaḥ || 57 ||
[Analyze grammar]

yaḥ sahasraṃ sahasrāṇāṃ kanyā hemavibhūṣitāḥ |
ījāno vitate yajñe dakṣiṇāmatyakālayat || 58 ||
[Analyze grammar]

sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ |
rathe rathe śataṃ nāgāḥ padmino hemamālinaḥ || 59 ||
[Analyze grammar]

sahasramaśvā ekaikaṃ hastinaṃ pṛṣṭhato'nvayuḥ |
gavāṃ sahasramaśve'śve sahasraṃ gavyajāvikam || 60 ||
[Analyze grammar]

upahvare nivasato yasyāṅke niṣasāda ha |
gaṅgā bhāgīrathī tasmādurvaśī hyabhavatpurā || 61 ||
[Analyze grammar]

bhūridakṣiṇamikṣvākuṃ yajamānaṃ bhagīratham |
trilokapathagā gaṅgā duhitṛtvamupeyuṣī || 62 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ || 63 ||
[Analyze grammar]

dilīpaṃ caivailavilaṃ mṛtaṃ śuśruma sṛñjaya |
yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ || 64 ||
[Analyze grammar]

imāṃ vai vasusaṃpannāṃ vasudhāṃ vasudhādhipaḥ |
dadau tasminmahāyajñe brāhmaṇebhyaḥ samāhitaḥ || 65 ||
[Analyze grammar]

tasyeha yajamānasya yajñe yajñe purohitaḥ |
sahasraṃ vāraṇānhaimāndakṣiṇāmatyakālayat || 66 ||
[Analyze grammar]

yasya yajñe mahānāsīdyūpaḥ śrīmānhiraṇmayaḥ |
taṃ devāḥ karma kurvāṇāḥ śakrajyeṣṭhā upāśrayan || 67 ||
[Analyze grammar]

caṣālo yasya sauvarṇastasminyūpe hiraṇmaye |
nanṛturdevagandharvāḥ ṣaṭsahasrāṇi saptadhā || 68 ||
[Analyze grammar]

avādayattatra vīṇāṃ madhye viśvāvasuḥ svayam |
sarvabhūtānyamanyanta mama vādayatītyayam || 69 ||
[Analyze grammar]

etadrājño dilīpasya rājāno nānucakrire |
yatstriyo hemasaṃpannāḥ pathi mattāḥ sma śerate || 70 ||
[Analyze grammar]

rājānamugradhanvānaṃ dilīpaṃ satyavādinam |
ye'paśyansumahātmānaṃ te'pi svargajito narāḥ || 71 ||
[Analyze grammar]

trayaḥ śabdā na jīryante dilīpasya niveśane |
svādhyāyaghoṣo jyāghoṣo dīyatāmiti caiva hi || 72 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ || 73 ||
[Analyze grammar]

māndhātāraṃ yauvanāśvaṃ mṛtaṃ śuśruma sṛñjaya |
yaṃ devā maruto garbhaṃ pituḥ pārśvādapāharan || 74 ||
[Analyze grammar]

saṃvṛddho yuvanāśvasya jaṭhare yo mahātmanaḥ |
pṛṣadājyodbhavaḥ śrīmāṃstrilokavijayī nṛpaḥ || 75 ||
[Analyze grammar]

yaṃ dṛṣṭvā piturutsaṅge śayānaṃ devarūpiṇam |
anyonyamabruvandevāḥ kamayaṃ dhāsyatīti vai || 76 ||
[Analyze grammar]

māmeva dhāsyatītyevamindro abhyavapadyata |
māndhāteti tatastasya nāma cakre śatakratuḥ || 77 ||
[Analyze grammar]

tatastu payaso dhārāṃ puṣṭihetormahātmanaḥ |
tasyāsye yauvanāśvasya pāṇirindrasya cāsravat || 78 ||
[Analyze grammar]

taṃ pibanpāṇimindrasya samāmahnā vyavardhata |
sa āsīddvādaśasamo dvādaśāhena pārthiva || 79 ||
[Analyze grammar]

tamiyaṃ pṛthivī sarvā ekāhnā samapadyata |
dharmātmānaṃ mahātmānaṃ śūramindrasamaṃ yudhi || 80 ||
[Analyze grammar]

ya āṅgāraṃ hi nṛpatiṃ maruttamasitaṃ gayam |
aṅgaṃ bṛhadrathaṃ caiva māndhātā samare'jayat || 81 ||
[Analyze grammar]

yauvanāśvo yadāṅgāraṃ samare samayodhayat |
visphārairdhanuṣo devā dyaurabhedīti menire || 82 ||
[Analyze grammar]

yataḥ sūrya udeti sma yatra ca pratitiṣṭhati |
sarvaṃ tadyauvanāśvasya māndhātuḥ kṣetramucyate || 83 ||
[Analyze grammar]

aśvamedhaśateneṣṭvā rājasūyaśatena ca |
adadādrohitānmatsyānbrāhmaṇebhyo mahīpatiḥ || 84 ||
[Analyze grammar]

hairaṇyānyojanotsedhānāyatāndaśayojanam |
atiriktāndvijātibhyo vyabhajannitare janāḥ || 85 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ || 86 ||
[Analyze grammar]

yayātiṃ nāhuṣaṃ caiva mṛtaṃ śuśruma sṛñjaya |
ya imāṃ pṛthivīṃ sarvāṃ vijitya sahasāgarām || 87 ||
[Analyze grammar]

śamyāpātenābhyatīyādvedībhiścitrayannṛpa |
ījānaḥ kratubhiḥ puṇyaiḥ paryagacchadvasuṃdharām || 88 ||
[Analyze grammar]

iṣṭvā kratusahasreṇa vājimedhaśatena ca |
tarpayāmāsa devendraṃ tribhiḥ kāñcanaparvataiḥ || 89 ||
[Analyze grammar]

vyūḍhe devāsure yuddhe hatvā daiteyadānavān |
vyabhajatpṛthivīṃ kṛtsnāṃ yayātirnahuṣātmajaḥ || 90 ||
[Analyze grammar]

anteṣu putrānnikṣipya yadudruhyupurogamān |
pūruṃ rājye'bhiṣicya sve sadāraḥ prasthito vanam || 91 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ || 92 ||
[Analyze grammar]

ambarīṣaṃ ca nābhāgaṃ mṛtaṃ śuśruma sṛñjaya |
yaṃ prajā vavrire puṇyaṃ goptāraṃ nṛpasattama || 93 ||
[Analyze grammar]

yaḥ sahasraṃ sahasrāṇāṃ rājñāmayuta yājinām |
ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ || 94 ||
[Analyze grammar]

naitatpūrve janāścakrurna kariṣyanti cāpare |
ityambarīṣaṃ nābhāgamanvamodanta dakṣiṇāḥ || 95 ||
[Analyze grammar]

śataṃ rājasahasrāṇi śataṃ rājaśatāni ca |
sarve'śvamedhairījānāste'bhyayurdakṣiṇāyanam || 96 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ || 97 ||
[Analyze grammar]

śaśabinduṃ caitrarathaṃ mṛtaṃ śuśruma sṛñjaya |
yasya bhāryāsahasrāṇāṃ śatamāsīnmahātmanaḥ || 98 ||
[Analyze grammar]

sahasraṃ tu sahasrāṇāṃ yasyāsañśāśabindavaḥ |
hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ || 99 ||
[Analyze grammar]

śataṃ kanyā rājaputramekaikaṃ pṛṣṭhato'nvayuḥ |
kanyāṃ kanyāṃ śataṃ nāgā nāgaṃ nāgaṃ śataṃ rathāḥ || 100 ||
[Analyze grammar]

rathaṃ rathaṃ śataṃ cāśvā deśajā hemamālinaḥ |
aśvamaśvaṃ śataṃ gāvo gāṃ gāṃ tadvadajāvikam || 101 ||
[Analyze grammar]

etaddhanamaparyantamaśvamedhe mahāmakhe |
śaśabindurmahārāja brāhmaṇebhyaḥ samādiśat || 102 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ || 103 ||
[Analyze grammar]

gayamāmūrtarayasaṃ mṛtaṃ śuśruma sṛñjaya |
yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano'bhavat || 104 ||
[Analyze grammar]

yasmai vahnirvarānprādāttato vavre varāngayaḥ |
dadato me'kṣayā cāstu dharme śraddhā ca vardhatām || 105 ||
[Analyze grammar]

mano me ramatāṃ satye tvatprasādāddhutāśana |
lebhe ca kāmāṃstānsarvānpāvakāditi naḥ śrutam || 106 ||
[Analyze grammar]

darśena paurṇamāsena cāturmāsyaiḥ punaḥ punaḥ |
ayajatsa mahātejāḥ sahasraṃ parivatsarān || 107 ||
[Analyze grammar]

śataṃ gavāṃ sahasrāṇi śatamaśvaśatāni ca |
utthāyotthāya vai prādātsahasraṃ parivatsarān || 108 ||
[Analyze grammar]

tarpayāmāsa somena devānvittairdvijānapi |
pitṝnsvadhābhiḥ kāmaiśca striyaḥ svāḥ puruṣarṣabha || 109 ||
[Analyze grammar]

sauvarṇāṃ pṛthivīṃ kṛtvā daśavyāmāṃ dvirāyatām |
dakṣiṇāmadadadrājā vājimedhamahāmakhe || 110 ||
[Analyze grammar]

yāvatyaḥ sikatā rājangaṅgāyāḥ puruṣarṣabha |
tāvatīreva gāḥ prādādāmūrtarayaso gayaḥ || 111 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ || 112 ||
[Analyze grammar]

rantidevaṃ ca sāṅkṛtyaṃ mṛtaṃ śuśruma sṛñjaya |
samyagārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ || 113 ||
[Analyze grammar]

annaṃ ca no bahu bhavedatithīṃśca labhemahi |
śraddhā ca no mā vyagamanmā ca yāciṣma kaṃcana || 114 ||
[Analyze grammar]

upātiṣṭhanta paśavaḥ svayaṃ taṃ saṃśitavratam |
grāmyāraṇyā mahātmānaṃ rantidevaṃ yaśasvinam || 115 ||
[Analyze grammar]

mahānadī carmarāśerutkledātsusruve yataḥ |
tataścarmaṇvatītyevaṃ vikhyātā sā mahānadī || 116 ||
[Analyze grammar]

brāhmaṇebhyo dadau niṣkānsadasi pratate nṛpaḥ |
tubhyaṃ tubhyaṃ niṣkamiti yatrākrośanti vai dvijāḥ |
sahasraṃ tubhyamityuktvā brāhmaṇānsma prapadyate || 117 ||
[Analyze grammar]

anvāhāryopakaraṇaṃ dravyopakaraṇaṃ ca yat |
ghaṭāḥ sthālyaḥ kaṭāhāśca pātryaśca piṭharā api |
na tatkiṃcidasauvarṇaṃ rantidevasya dhīmataḥ || 118 ||
[Analyze grammar]

sāṅkṛte rantidevasya yāṃ rātrimavasadgṛhe |
ālabhyanta śataṃ gāvaḥ sahasrāṇi ca viṃśatiḥ || 119 ||
[Analyze grammar]

tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ |
sūpabhūyiṣṭhamaśnīdhvaṃ nādya māṃsaṃ yathā purā || 120 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ || 121 ||
[Analyze grammar]

sagaraṃ ca mahātmānaṃ mṛtaṃ śuśruma sṛñjaya |
aikṣvākaṃ puruṣavyāghramatimānuṣavikramam || 122 ||
[Analyze grammar]

ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ pṛṣṭhato'nvayuḥ |
nakṣatrarājaṃ varṣānte vyabhre jyotirgaṇā iva || 123 ||
[Analyze grammar]

ekacchatrā mahī yasya praṇatā hyabhavatpurā |
yo'śvamedhasahasreṇa tarpayāmāsa devatāḥ || 124 ||
[Analyze grammar]

yaḥ prādātkāñcanastambhaṃ prāsādaṃ sarvakāñcanam |
pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam || 125 ||
[Analyze grammar]

dvijātibhyo'nurūpebhyaḥ kāmānuccāvacāṃstathā |
yasyādeśena tadvittaṃ vyabhajanta dvijātayaḥ || 126 ||
[Analyze grammar]

khānayāmāsa yaḥ kopātpṛthivīṃ sāgarāṅkitām |
yasya nāmnā samudraśca sāgaratvamupāgataḥ || 127 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ || 128 ||
[Analyze grammar]

rājānaṃ ca pṛthuṃ vainyaṃ mṛtaṃ śuśruma sṛñjaya |
yamabhyaṣiñcansaṃbhūya mahāraṇye maharṣayaḥ || 129 ||
[Analyze grammar]

prathayiṣyati vai lokānpṛthurityeva śabditaḥ |
kṣatācca nastrāyatīti sa tasmātkṣatriyaḥ smṛtaḥ || 130 ||
[Analyze grammar]

pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yadabruvan |
tato rājeti nāmāsya anurāgādajāyata || 131 ||
[Analyze grammar]

akṛṣṭapacyā pṛthivī puṭake puṭake madhu |
sarvā droṇadughā gāvo vainyasyāsanpraśāsataḥ || 132 ||
[Analyze grammar]

arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ |
yathābhikāmamavasankṣetreṣu ca gṛheṣu ca || 133 ||
[Analyze grammar]

āpaḥ saṃstambhire yasya samudrasya yiyāsataḥ |
saritaścānudīryanta dhvajasaṅgaśca nābhavat || 134 ||
[Analyze grammar]

hairaṇyāṃstrinalotsedhānparvatānekaviṃśatim |
brāhmaṇebhyo dadau rājā yo'śvamedhe mahāmakhe || 135 ||
[Analyze grammar]

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyataraścaiva mā putramanutapyathāḥ || 136 ||
[Analyze grammar]

kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ na me rājanvācamimāṃ śṛṇoṣi |
na cenmoghaṃ vipralaptaṃ mayedaṃ pathyaṃ mumūrṣoriva samyaguktam || 137 ||
[Analyze grammar]

sṛñjaya uvāca |
śṛṇomi te nārada vācametāṃ vicitrārthāṃ srajamiva puṇyagandhām |
rājarṣīṇāṃ puṇyakṛtāṃ mahātmanāṃ kīrtyā yuktāṃ śokanirṇāśanārtham || 138 ||
[Analyze grammar]

na te moghaṃ vipralaptaṃ maharṣe dṛṣṭvaiva tvāṃ nāradāhaṃ viśokaḥ |
śuśrūṣe te vacanaṃ brahmavādinna te tṛpyāmyamṛtasyeva pānāt || 139 ||
[Analyze grammar]

amoghadarśinmama cetprasādaṃ sutāghadagdhasya vibho prakuryāḥ |
mṛtasya saṃjīvanamadya me syāttava prasādātsutasaṃgamaśca || 140 ||
[Analyze grammar]

nārada uvāca |
yaste putro dayito'yaṃ viyātaḥ svarṇaṣṭhīvī yamadātparvataste |
punaste taṃ putramahaṃ dadāmi hiraṇyanābhaṃ varṣasahasriṇaṃ ca || 141 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 29

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: