Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
vedāhaṃ tāta śāstrāṇi aparāṇi parāṇi ca |
ubhayaṃ vedavacanaṃ kuru karma tyajeti ca || 1 ||
[Analyze grammar]

ākulāni ca śāstrāṇi hetubhiścitritāni ca |
niścayaścaiva yanmātro vedāhaṃ taṃ yathāvidhi || 2 ||
[Analyze grammar]

tvaṃ tu kevalamastrajño vīravratamanuṣṭhitaḥ |
śāstrārthaṃ tattvato gantuṃ na samarthaḥ kathaṃcana || 3 ||
[Analyze grammar]

śāstrārthasūkṣmadarśī yo dharmaniścayakovidaḥ |
tenāpyevaṃ na vācyo'haṃ yadi dharmaṃ prapaśyasi || 4 ||
[Analyze grammar]

bhrātṛsauhṛdamāsthāya yaduktaṃ vacanaṃ tvayā |
nyāyyaṃ yuktaṃ ca kaunteya prīto'haṃ tena te'rjuna || 5 ||
[Analyze grammar]

yuddhadharmeṣu sarveṣu kriyāṇāṃ naipuṇeṣu ca |
na tvayā sadṛśaḥ kaścittriṣu lokeṣu vidyate || 6 ||
[Analyze grammar]

dharmasūkṣmaṃ tu yadvākyaṃ tatra duṣprataraṃ tvayā |
dhanaṃjaya na me buddhimabhiśaṅkitumarhasi || 7 ||
[Analyze grammar]

yuddhaśāstravideva tvaṃ na vṛddhāḥ sevitāstvayā |
samāsavistaravidāṃ na teṣāṃ vetsi niścayam || 8 ||
[Analyze grammar]

tapastyāgo vidhiriti niścayastāta dhīmatām |
paraṃ paraṃ jyāya eṣāṃ saiṣā naiḥśreyasī gatiḥ || 9 ||
[Analyze grammar]

na tvetanmanyase pārtha na jyāyo'sti dhanāditi |
atra te vartayiṣyāmi yathā naitatpradhānataḥ || 10 ||
[Analyze grammar]

tapaḥsvādhyāyaśīlā hi dṛśyante dhārmikā janāḥ |
ṛṣayastapasā yuktā yeṣāṃ lokāḥ sanātanāḥ || 11 ||
[Analyze grammar]

ajātaśmaśravo dhīrāstathānye vanavāsinaḥ |
anantā adhanā eva svādhyāyena divaṃ gatāḥ || 12 ||
[Analyze grammar]

uttareṇa tu panthānamāryā viṣayanigrahāt |
abuddhijaṃ tamastyaktvā lokāṃstyāgavatāṃ gatāḥ || 13 ||
[Analyze grammar]

dakṣiṇena tu panthānaṃ yaṃ bhāsvantaṃ prapaśyasi |
ete kriyāvatāṃ lokā ye śmaśānāni bhejire || 14 ||
[Analyze grammar]

anirdeśyā gatiḥ sā tu yāṃ prapaśyanti mokṣiṇaḥ |
tasmāttyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaḥ praveditum || 15 ||
[Analyze grammar]

anusṛtya tu śāstrāṇi kavayaḥ samavasthitāḥ |
apīha syādapīha syātsārāsāradidṛkṣayā || 16 ||
[Analyze grammar]

vedavādānatikramya śāstrāṇyāraṇyakāni ca |
vipāṭya kadalīskandhaṃ sāraṃ dadṛśire na te || 17 ||
[Analyze grammar]

athaikāntavyudāsena śarīre pañcabhautike |
icchādveṣasamāyuktamātmānaṃ prāhuriṅgitaiḥ || 18 ||
[Analyze grammar]

agrāhyaścakṣuṣā so'pi anirdeśyaṃ ca tadgirā |
karmahetupuraskāraṃ bhūteṣu parivartate || 19 ||
[Analyze grammar]

kalyāṇagocaraṃ kṛtvā manastṛṣṇāṃ nigṛhya ca |
karmasaṃtatimutsṛjya syānnirālambanaḥ sukhī || 20 ||
[Analyze grammar]

asminnevaṃ sūkṣmagamye mārge sadbhirniṣevite |
kathamarthamanarthāḍhyamarjuna tvaṃ praśaṃsasi || 21 ||
[Analyze grammar]

pūrvaśāstravido hyevaṃ janāḥ paśyanti bhārata |
kriyāsu niratā nityaṃ dāne yajñe ca karmaṇi || 22 ||
[Analyze grammar]

bhavanti sudurāvartā hetumanto'pi paṇḍitāḥ |
dṛḍhapūrvaśrutā mūḍhā naitadastīti vādinaḥ || 23 ||
[Analyze grammar]

amṛtasyāvamantāro vaktāro janasaṃsadi |
caranti vasudhāṃ kṛtsnāṃ vāvadūkā bahuśrutāḥ || 24 ||
[Analyze grammar]

yānvayaṃ nābhijānīmaḥ kastāñjñātumihārhati |
evaṃ prājñānsataścāpi mahataḥ śāstravittamān || 25 ||
[Analyze grammar]

tapasā mahadāpnoti buddhyā vai vindate mahat |
tyāgena sukhamāpnoti sadā kaunteya dharmavit || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 19

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: