Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
karṇastu samavāpyaitadastraṃ bhārgavanandanāt |
duryodhanena sahito mumude bharatarṣabha || 1 ||
[Analyze grammar]

tataḥ kadācidrājānaḥ samājagmuḥ svayaṃvare |
kaliṅgaviṣaye rājanrājñaścitrāṅgadasya ca || 2 ||
[Analyze grammar]

śrīmadrājapuraṃ nāma nagaraṃ tatra bhārata |
rājānaḥ śataśastatra kanyārthaṃ samupāgaman || 3 ||
[Analyze grammar]

śrutvā duryodhanastatra sametānsarvapārthivān |
rathena kāñcanāṅgena karṇena sahito yayau || 4 ||
[Analyze grammar]

tataḥ svayaṃvare tasminsaṃpravṛtte mahotsave |
samāpeturnṛpatayaḥ kanyārthe nṛpasattama || 5 ||
[Analyze grammar]

śiśupālo jarāsaṃdho bhīṣmako vakra eva ca |
kapotaromā nīlaśca rukmī ca dṛḍhavikramaḥ || 6 ||
[Analyze grammar]

sṛgālaśca mahārāja strīrājyādhipatiśca yaḥ |
aśokaḥ śatadhanvā ca bhojo vīraśca nāmataḥ || 7 ||
[Analyze grammar]

ete cānye ca bahavo dakṣiṇāṃ diśamāśritāḥ |
mlecchācāryāśca rājānaḥ prācyodīcyāśca bhārata || 8 ||
[Analyze grammar]

kāñcanāṅgadinaḥ sarve baddhajāmbūnadasrajaḥ |
sarve bhāsvaradehāśca vyāghrā iva madotkaṭāḥ || 9 ||
[Analyze grammar]

tataḥ samupaviṣṭeṣu teṣu rājasu bhārata |
viveśa raṅgaṃ sā kanyā dhātrīvarṣadharānvitā || 10 ||
[Analyze grammar]

tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata |
atyakrāmaddhārtarāṣṭraṃ sā kanyā varavarṇinī || 11 ||
[Analyze grammar]

duryodhanastu kauravyo nāmarṣayata laṅghanam |
pratyaṣedhacca tāṃ kanyāmasatkṛtya narādhipān || 12 ||
[Analyze grammar]

sa vīryamadamattatvādbhīṣmadroṇāvupāśritaḥ |
rathamāropya tāṃ kanyāmājuhāva narādhipān || 13 ||
[Analyze grammar]

tamanvayādrathī khaḍgī bhaddhagodhāṅgulitravān |
karṇaḥ śastrabhṛtāṃ śreṣṭhaḥ pṛṣṭhataḥ puruṣarṣabha || 14 ||
[Analyze grammar]

tato vimardaḥ sumahānrājñāmāsīdyudhiṣṭhira |
saṃnahyatāṃ tanutrāṇi rathānyojayatāmapi || 15 ||
[Analyze grammar]

te'bhyadhāvanta saṃkruddhāḥ karṇaduryodhanāvubhau |
śaravarṣāṇi muñcanto meghāḥ parvatayoriva || 16 ||
[Analyze grammar]

karṇasteṣāmāpatatāmekaikena kṣureṇa ha |
dhanūṃṣi saśarāvāpānyapātayata bhūtale || 17 ||
[Analyze grammar]

tato vidhanuṣaḥ kāṃścitkāṃścidudyatakārmukān |
kāṃścidudvahato bāṇānrathaśaktigadāstathā || 18 ||
[Analyze grammar]

lāghavādākulīkṛtya karṇaḥ praharatāṃ varaḥ |
hatasūtāṃśca bhūyiṣṭhānavajigye narādhipān || 19 ||
[Analyze grammar]

te svayaṃ tvarayanto'śvānyāhi yāhīti vādinaḥ |
vyapeyuste raṇaṃ hitvā rājāno bhagnamānasāḥ || 20 ||
[Analyze grammar]

duryodhanastu karṇena pālyamāno'bhyayāttadā |
hṛṣṭaḥ kanyāmupādāya nagaraṃ nāgasāhvayam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 4

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: