Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

nārada uvāca |
karṇasya bāhuvīryeṇa praśrayeṇa damena ca |
tutoṣa bhṛguśārdūlo guruśuśrūṣayā tathā || 1 ||
[Analyze grammar]

tasmai sa vidhivatkṛtsnaṃ brahmāstraṃ sanivartanam |
provācākhilamavyagraṃ tapasvī sutapasvine || 2 ||
[Analyze grammar]

viditāstrastataḥ karṇo ramamāṇo''śrame bhṛgoḥ |
cakāra vai dhanurvede yatnamadbhutavikramaḥ || 3 ||
[Analyze grammar]

tataḥ kadācidrāmastu carannāśramamantikāt |
karṇena sahito dhīmānupavāsena karśitaḥ || 4 ||
[Analyze grammar]

suṣvāpa jāmadagnyo vai visrambhotpannasauhṛdaḥ |
karṇasyotsaṅga ādhāya śiraḥ klāntamanā guruḥ || 5 ||
[Analyze grammar]

atha kṛmiḥ śleṣmamayo māṃsaśoṇitabhojanaḥ |
dāruṇo dāruṇasparśaḥ karṇasyābhyāśamāgamat || 6 ||
[Analyze grammar]

sa tasyorumathāsādya bibheda rudhirāśanaḥ |
na cainamaśakatkṣeptuṃ hantuṃ vāpi gurorbhayāt || 7 ||
[Analyze grammar]

saṃdaśyamāno'pi tathā kṛmiṇā tena bhārata |
guruprabodhaśaṅkī ca tamupaikṣata sūtajaḥ || 8 ||
[Analyze grammar]

karṇastu vedanāṃ dhairyādasahyāṃ vinigṛhya tām |
akampannavyathaṃścaiva dhārayāmāsa bhārgavam || 9 ||
[Analyze grammar]

yadā tu rudhireṇāṅge parispṛṣṭo bhṛgūdvahaḥ |
tadābudhyata tejasvī saṃtaptaścedamabravīt || 10 ||
[Analyze grammar]

aho'smyaśucitāṃ prāptaḥ kimidaṃ kriyate tvayā |
kathayasva bhayaṃ tyaktvā yāthātathyamidaṃ mama || 11 ||
[Analyze grammar]

tasya karṇastadācaṣṭa kṛmiṇā paribhakṣaṇam |
dadarśa rāmastaṃ cāpi kṛmiṃ sūkarasaṃnibham || 12 ||
[Analyze grammar]

aṣṭapādaṃ tīkṣṇadaṃṣṭraṃ sūcībhiriva saṃvṛtam |
romabhiḥ saṃniruddhāṅgamalarkaṃ nāma nāmataḥ || 13 ||
[Analyze grammar]

sa dṛṣṭamātro rāmeṇa kṛmiḥ prāṇānavāsṛjat |
tasminnevāsṛksaṃklinne tadadbhutamivābhavat || 14 ||
[Analyze grammar]

tato'ntarikṣe dadṛśe viśvarūpaḥ karālavān |
rākṣaso lohitagrīvaḥ kṛṣṇāṅgo meghavāhanaḥ || 15 ||
[Analyze grammar]

sa rāmaṃ prāñjalirbhūtvā babhāṣe pūrṇamānasaḥ |
svasti te bhṛguśārdūla gamiṣyāmi yathāgatam || 16 ||
[Analyze grammar]

mokṣito narakādasmi bhavatā munisattama |
bhadraṃ ca te'stu nandiśca priyaṃ me bhavatā kṛtam || 17 ||
[Analyze grammar]

tamuvāca mahābāhurjāmadagnyaḥ pratāpavān |
kastvaṃ kasmācca narakaṃ pratipanno bravīhi tat || 18 ||
[Analyze grammar]

so'bravīdahamāsaṃ prāggṛtso nāma mahāsuraḥ |
purā devayuge tāta bhṛgostulyavayā iva || 19 ||
[Analyze grammar]

so'haṃ bhṛgoḥ sudayitāṃ bhāryāmapaharaṃ balāt |
maharṣerabhiśāpena kṛmibhūto'pataṃ bhuvi || 20 ||
[Analyze grammar]

abravīttu sa māṃ krodhāttava pūrvapitāmahaḥ |
mūtraśleṣmāśanaḥ pāpa nirayaṃ pratipatsyase || 21 ||
[Analyze grammar]

śāpasyānto bhavedbrahmannityevaṃ tamathābruvam |
bhavitā bhārgave rāma iti māmabravīdbhṛguḥ || 22 ||
[Analyze grammar]

so'hametāṃ gatiṃ prāpto yathā nakuśalaṃ tathā |
tvayā sādho samāgamya vimuktaḥ pāpayonitaḥ || 23 ||
[Analyze grammar]

evamuktvā namaskṛtya yayau rāmaṃ mahāsuraḥ |
rāmaḥ karṇaṃ tu sakrodhamidaṃ vacanamabravīt || 24 ||
[Analyze grammar]

atiduḥkhamidaṃ mūḍha na jātu brāhmaṇaḥ sahet |
kṣatriyasyaiva te dhairyaṃ kāmayā satyamucyatām || 25 ||
[Analyze grammar]

tamuvāca tataḥ karṇaḥ śāpabhītaḥ prasādayan |
brahmakṣatrāntare sūtaṃ jātaṃ māṃ viddhi bhārgava || 26 ||
[Analyze grammar]

rādheyaḥ karṇa iti māṃ pravadanti janā bhuvi |
prasādaṃ kuru me brahmannastralubdhasya bhārgava || 27 ||
[Analyze grammar]

pitā gururna saṃdeho vedavidyāpradaḥ prabhuḥ |
ato bhārgava ityuktaṃ mayā gotraṃ tavāntike || 28 ||
[Analyze grammar]

tamuvāca bhṛguśreṣṭhaḥ saroṣaḥ prahasanniva |
bhūmau nipatitaṃ dīnaṃ vepamānaṃ kṛtāñjalim || 29 ||
[Analyze grammar]

yasmānmithyopacarito astralobhādiha tvayā |
tasmādetaddhi te mūḍha brahmāstraṃ pratibhāsyati || 30 ||
[Analyze grammar]

anyatra vadhakālātte sadṛśena sameyuṣaḥ |
abrāhmaṇe na hi brahma dhruvaṃ tiṣṭhetkadācana || 31 ||
[Analyze grammar]

gacchedānīṃ na te sthānamanṛtasyeha vidyate |
na tvayā sadṛśo yuddhe bhavitā kṣatriyo bhuvi || 32 ||
[Analyze grammar]

evamuktastu rāmeṇa nyāyenopajagāma saḥ |
duryodhanamupāgamya kṛtāstro'smīti cābravīt || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: