Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
hate duryodhane caiva hate sainye ca sarvaśaḥ |
dhṛtarāṣṭro mahārājaḥ śrutvā kimakaronmune || 1 ||
[Analyze grammar]

tathaiva kauravo rājā dharmaputro mahāmanāḥ |
kṛpaprabhṛtayaścaiva kimakurvata te trayaḥ || 2 ||
[Analyze grammar]

aśvatthāmnaḥ śrutaṃ karma śāpaścānyonyakāritaḥ |
vṛttāntamuttaraṃ brūhi yadabhāṣata saṃjayaḥ || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
hate putraśate dīnaṃ chinnaśākhamiva drumam |
putraśokābhisaṃtaptaṃ dhṛtarāṣṭraṃ mahīpatim || 4 ||
[Analyze grammar]

dhyānamūkatvamāpannaṃ cintayā samabhiplutam |
abhigamya mahāprājñaḥ saṃjayo vākyamabravīt || 5 ||
[Analyze grammar]

kiṃ śocasi mahārāja nāsti śoke sahāyatā |
akṣauhiṇyo hatāścāṣṭau daśa caiva viśāṃ pate |
nirjaneyaṃ vasumatī śūnyā saṃprati kevalā || 6 ||
[Analyze grammar]

nānādigbhyaḥ samāgamya nānādeśyā narādhipāḥ |
sahitāstava putreṇa sarve vai nidhanaṃ gatāḥ || 7 ||
[Analyze grammar]

pitṝṇāṃ putrapautrāṇāṃ jñātīnāṃ suhṛdāṃ tathā |
gurūṇāṃ cānupūrvyeṇa pretakāryāṇi kāraya || 8 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tacchrutvā karuṇaṃ vākyaṃ putrapautravadhārditaḥ |
papāta bhuvi durdharṣo vātāhata iva drumaḥ || 9 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
hataputro hatāmātyo hatasarvasuhṛjjanaḥ |
duḥkhaṃ nūnaṃ bhaviṣyāmi vicaranpṛthivīmimām || 10 ||
[Analyze grammar]

kiṃ nu bandhuvihīnasya jīvitena mamādya vai |
lūnapakṣasya iva me jarājīrṇasya pakṣiṇaḥ || 11 ||
[Analyze grammar]

hṛtarājyo hatasuhṛddhatacakṣuśca vai tathā |
na bhrājiṣye mahāprājña kṣīṇaraśmirivāṃśumān || 12 ||
[Analyze grammar]

na kṛtaṃ suhṛdāṃ vākyaṃ jāmadagnyasya jalpataḥ |
nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca || 13 ||
[Analyze grammar]

sabhāmadhye tu kṛṣṇena yacchreyo'bhihitaṃ mama |
alaṃ vaireṇa te rājanputraḥ saṃgṛhyatāmiti || 14 ||
[Analyze grammar]

tacca vākyamakṛtvāhaṃ bhṛśaṃ tapyāmi durmatiḥ |
na hi śrotāsmi bhīṣmasya dharmayuktaṃ prabhāṣitam || 15 ||
[Analyze grammar]

duryodhanasya ca tathā vṛṣabhasyeva nardataḥ |
duḥśāsanavadhaṃ śrutvā karṇasya ca viparyayam |
droṇasūryoparāgaṃ ca hṛdayaṃ me vidīryate || 16 ||
[Analyze grammar]

na smarāmyātmanaḥ kiṃcitpurā saṃjaya duṣkṛtam |
yasyedaṃ phalamadyeha mayā mūḍhena bhujyate || 17 ||
[Analyze grammar]

nūnaṃ hyapakṛtaṃ kiṃcinmayā pūrveṣu janmasu |
yena māṃ duḥkhabhāgeṣu dhātā karmasu yuktavān || 18 ||
[Analyze grammar]

pariṇāmaśca vayasaḥ sarvabandhukṣayaśca me |
suhṛnmitravināśaśca daivayogādupāgataḥ |
ko'nyo'sti duḥkhitataro mayā loke pumāniha || 19 ||
[Analyze grammar]

tanmāmadyaiva paśyantu pāṇḍavāḥ saṃśitavratam |
vivṛtaṃ brahmalokasya dīrghamadhvānamāsthitam || 20 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tasya lālapyamānasya bahuśokaṃ vicinvataḥ |
śokāpahaṃ narendrasya saṃjayo vākyamabravīt || 21 ||
[Analyze grammar]

śokaṃ rājanvyapanuda śrutāste vedaniścayāḥ |
śāstrāgamāśca vividhā vṛddhebhyo nṛpasattama |
sṛñjaye putraśokārte yadūcurmunayaḥ purā || 22 ||
[Analyze grammar]

tathā yauvanajaṃ darpamāsthite te sute nṛpa |
na tvayā suhṛdāṃ vākyaṃ bruvatāmavadhāritam |
svārthaśca na kṛtaḥ kaścillubdhena phalagṛddhinā || 23 ||
[Analyze grammar]

tava duḥśāsano mantrī rādheyaśca durātmavān |
śakuniścaiva duṣṭātmā citrasenaśca durmatiḥ |
śalyaśca yena vai sarvaṃ śalyabhūtaṃ kṛtaṃ jagat || 24 ||
[Analyze grammar]

kuruvṛddhasya bhīṣmasya gāndhāryā vidurasya ca |
na kṛtaṃ vacanaṃ tena tava putreṇa bhārata || 25 ||
[Analyze grammar]

na dharmaḥ satkṛtaḥ kaścinnityaṃ yuddhamiti bruvan |
kṣapitāḥ kṣatriyāḥ sarve śatrūṇāṃ vardhitaṃ yaśaḥ || 26 ||
[Analyze grammar]

madhyastho hi tvamapyāsīrna kṣamaṃ kiṃciduktavān |
dhūrdhareṇa tvayā bhārastulayā na samaṃ dhṛtaḥ || 27 ||
[Analyze grammar]

ādāveva manuṣyeṇa vartitavyaṃ yathā kṣamam |
yathā nātītamarthaṃ vai paścāttāpena yujyate || 28 ||
[Analyze grammar]

putragṛddhyā tvayā rājanpriyaṃ tasya cikīrṣatā |
paścāttāpamidaṃ prāptaṃ na tvaṃ śocitumarhasi || 29 ||
[Analyze grammar]

madhu yaḥ kevalaṃ dṛṣṭvā prapātaṃ nānupaśyati |
sa bhraṣṭo madhulobhena śocatyeva yathā bhavān || 30 ||
[Analyze grammar]

arthānna śocanprāpnoti na śocanvindate sukham |
na śocañśriyamāpnoti na śocanvindate param || 31 ||
[Analyze grammar]

svayamutpādayitvāgniṃ vastreṇa pariveṣṭayet |
dahyamāno manastāpaṃ bhajate na sa paṇḍitaḥ || 32 ||
[Analyze grammar]

tvayaiva sasutenāyaṃ vākyavāyusamīritaḥ |
lobhājyena ca saṃsikto jvalitaḥ pārthapāvakaḥ || 33 ||
[Analyze grammar]

tasminsamiddhe patitāḥ śalabhā iva te sutāḥ |
tānkeśavārcirnirdagdhānna tvaṃ śocitumarhasi || 34 ||
[Analyze grammar]

yaccāśrupātakalilaṃ vadanaṃ vahase nṛpa |
aśāstradṛṣṭametaddhi na praśaṃsanti paṇḍitāḥ || 35 ||
[Analyze grammar]

visphuliṅgā iva hyetāndahanti kila mānavān |
jahīhi manyuṃ buddhyā vai dhārayātmānamātmanā || 36 ||
[Analyze grammar]

evamāśvāsitastena saṃjayena mahātmanā |
viduro bhūya evāha buddhipūrvaṃ paraṃtapa || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 1

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: