Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tasminprayāte durdharṣe yadūnāmṛṣabhastataḥ |
abravītpuṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram || 1 ||
[Analyze grammar]

eṣa pāṇḍava te bhrātā putraśokamapārayan |
jighāṃsurdrauṇimākrande yāti bhārata bhārataḥ || 2 ||
[Analyze grammar]

bhīmaḥ priyaste sarvebhyo bhrātṛbhyo bharatarṣabha |
taṃ kṛcchragatamadya tvaṃ kasmānnābhyavapadyase || 3 ||
[Analyze grammar]

yattadācaṣṭa putrāya droṇaḥ parapuraṃjayaḥ |
astraṃ brahmaśiro nāma dahedyatpṛthivīmapi || 4 ||
[Analyze grammar]

tanmahātmā mahābhāgaḥ ketuḥ sarvadhanuṣmatām |
pratyapādayadācāryaḥ prīyamāṇo dhanaṃjayam || 5 ||
[Analyze grammar]

tatputro'syaivamevainamanvayācadamarṣaṇaḥ |
tataḥ provāca putrāya nātihṛṣṭamanā iva || 6 ||
[Analyze grammar]

viditaṃ cāpalaṃ hyāsīdātmajasya mahātmanaḥ |
sarvadharmavidācāryo nānviṣatsatataṃ sutam || 7 ||
[Analyze grammar]

paramāpadgatenāpi na sma tāta tvayā raṇe |
idamastraṃ prayoktavyaṃ mānuṣeṣu viśeṣataḥ || 8 ||
[Analyze grammar]

ityuktavānguruḥ putraṃ droṇaḥ paścādathoktavān |
na tvaṃ jātu satāṃ mārge sthāteti puruṣarṣabha || 9 ||
[Analyze grammar]

sa tadājñāya duṣṭātmā piturvacanamapriyam |
nirāśaḥ sarvakalyāṇaiḥ śocanparyapatanmahīm || 10 ||
[Analyze grammar]

tatastadā kuruśreṣṭha vanasthe tvayi bhārata |
avasaddvārakāmetya vṛṣṇibhiḥ paramārcitaḥ || 11 ||
[Analyze grammar]

sa kadācitsamudrānte vasandrāravatīmanu |
eka ekaṃ samāgamya māmuvāca hasanniva || 12 ||
[Analyze grammar]

yattadugraṃ tapaḥ kṛṣṇa caransatyaparākramaḥ |
agastyādbhāratācāryaḥ pratyapadyata me pitā || 13 ||
[Analyze grammar]

astraṃ brahmaśiro nāma devagandharvapūjitam |
tadadya mayi dāśārha yathā pitari me tathā || 14 ||
[Analyze grammar]

asmattastadupādāya divyamastraṃ yadūttama |
mamāpyastraṃ prayaccha tvaṃ cakraṃ ripuharaṃ raṇe || 15 ||
[Analyze grammar]

sa rājanprīyamāṇena mayāpyuktaḥ kṛtāñjaliḥ |
yācamānaḥ prayatnena matto'straṃ bharatarṣabha || 16 ||
[Analyze grammar]

devadānavagandharvamanuṣyapatagoragāḥ |
na samā mama vīryasya śatāṃśenāpi piṇḍitāḥ || 17 ||
[Analyze grammar]

idaṃ dhanuriyaṃ śaktiridaṃ cakramiyaṃ gadā |
yadyadicchasi cedastraṃ mattastattaddadāni te || 18 ||
[Analyze grammar]

yacchaknoṣi samudyantuṃ prayoktumapi vā raṇe |
tadgṛhāṇa vināstreṇa yanme dātumabhīpsasi || 19 ||
[Analyze grammar]

sa sunābhaṃ sahasrāraṃ vajranābhamayasmayam |
vavre cakraṃ mahābāho spardhamāno mayā saha || 20 ||
[Analyze grammar]

gṛhāṇa cakramityukto mayā tu tadanantaram |
jagrāhopetya sahasā cakraṃ savyena pāṇinā |
na caitadaśakatsthānātsaṃcālayitumacyuta || 21 ||
[Analyze grammar]

atha taddakṣiṇenāpi grahītumupacakrame |
sarvayatnena tenāpi gṛhṇannetadakalpayat || 22 ||
[Analyze grammar]

tataḥ sarvabalenāpi yaccaitanna śaśāka saḥ |
uddhartuṃ vā cālayituṃ drauṇiḥ paramadurmanāḥ |
kṛtvā yatnaṃ paraṃ śrāntaḥ sa nyavartata bhārata || 23 ||
[Analyze grammar]

nivṛttamatha taṃ tasmādabhiprāyādvicetasam |
ahamāmantrya susnigdhamaśvatthāmānamabruvam || 24 ||
[Analyze grammar]

yaḥ sa devamanuṣyeṣu pramāṇaṃ paramaṃ gataḥ |
gāṇḍīvadhanvā śvetāśvaḥ kapipravaraketanaḥ || 25 ||
[Analyze grammar]

yaḥ sākṣāddevadeveśaṃ śitikaṇṭhamumāpatim |
dvaṃdvayuddhe parājiṣṇustoṣayāmāsa śaṃkaram || 26 ||
[Analyze grammar]

yasmātpriyataro nāsti mamānyaḥ puruṣo bhuvi |
nādeyaṃ yasya me kiṃcidapi dārāḥ sutāstathā || 27 ||
[Analyze grammar]

tenāpi suhṛdā brahmanpārthenākliṣṭakarmaṇā |
noktapūrvamidaṃ vākyaṃ yattvaṃ māmabhibhāṣase || 28 ||
[Analyze grammar]

brahmacaryaṃ mahadghoraṃ cīrtvā dvādaśavārṣikam |
himavatpārśvamabhyetya yo mayā tapasārcitaḥ || 29 ||
[Analyze grammar]

samānavratacāriṇyāṃ rukmiṇyāṃ yo'nvajāyata |
sanatkumārastejasvī pradyumno nāma me sutaḥ || 30 ||
[Analyze grammar]

tenāpyetanmahaddivyaṃ cakramapratimaṃ mama |
na prārthitamabhūnmūḍha yadidaṃ prārthitaṃ tvayā || 31 ||
[Analyze grammar]

rāmeṇātibalenaitannoktapūrvaṃ kadācana |
na gadena na sāmbena yadidaṃ prārthitaṃ tvayā || 32 ||
[Analyze grammar]

dvārakāvāsibhiścānyairvṛṣṇyandhakamahārathaiḥ |
noktapūrvamidaṃ jātu yadidaṃ prārthitaṃ tvayā || 33 ||
[Analyze grammar]

bhāratācāryaputraḥ sanmānitaḥ sarvayādavaiḥ |
cakreṇa rathināṃ śreṣṭha kiṃ nu tāta yuyutsase || 34 ||
[Analyze grammar]

evamukto mayā drauṇirmāmidaṃ pratyuvāca ha |
prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayetyuta || 35 ||
[Analyze grammar]

tataste prārthitaṃ cakraṃ devadānavapūjitam |
ajeyaḥ syāmiti vibho satyametadbravīmi te || 36 ||
[Analyze grammar]

tvatto'haṃ durlabhaṃ kāmamanavāpyaiva keśava |
pratiyāsyāmi govinda śivenābhivadasva mām || 37 ||
[Analyze grammar]

etatsunābhaṃ vṛṣṇīnāmṛṣabheṇa tvayā dhṛtam |
cakramapraticakreṇa bhuvi nānyo'bhipadyate || 38 ||
[Analyze grammar]

etāvaduktvā drauṇirmāṃ yugyamaśvāndhanāni ca |
ādāyopayayau bālo ratnāni vividhāni ca || 39 ||
[Analyze grammar]

sa saṃrambhī durātmā ca capalaḥ krūra eva ca |
veda cāstraṃ brahmaśirastasmādrakṣyo vṛkodaraḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 12

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: