Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
vātikānāṃ sakāśāttu śrutvā duryodhanaṃ hatam |
hataśiṣṭāstato rājankauravāṇāṃ mahārathāḥ || 1 ||
[Analyze grammar]

vinirbhinnāḥ śitairbāṇairgadātomaraśaktibhiḥ |
aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ |
tvaritā javanairaśvairāyodhanamupāgaman || 2 ||
[Analyze grammar]

tatrāpaśyanmahātmānaṃ dhārtarāṣṭraṃ nipātitam |
prabhagnaṃ vāyuvegena mahāśālaṃ yathā vane || 3 ||
[Analyze grammar]

bhūmau viveṣṭamānaṃ taṃ rudhireṇa samukṣitam |
mahāgajamivāraṇye vyādhena vinipātitam || 4 ||
[Analyze grammar]

vivartamānaṃ bahuśo rudhiraughapariplutam |
yadṛcchayā nipatitaṃ cakramādityagocaram || 5 ||
[Analyze grammar]

mahāvātasamutthena saṃśuṣkamiva sāgaram |
pūrṇacandramiva vyomni tuṣārāvṛtamaṇḍalam || 6 ||
[Analyze grammar]

reṇudhvastaṃ dīrghabhujaṃ mātaṅgasamavikramam |
vṛtaṃ bhūtagaṇairghoraiḥ kravyādaiśca samantataḥ |
yathā dhanaṃ lipsamānairbhṛtyairnṛpatisattamam || 7 ||
[Analyze grammar]

bhrukuṭīkṛtavaktrāntaṃ krodhādudvṛttacakṣuṣam |
sāmarṣaṃ taṃ naravyāghraṃ vyāghraṃ nipatitaṃ yathā || 8 ||
[Analyze grammar]

te tu dṛṣṭvā maheṣvāsā bhūtale patitaṃ nṛpam |
mohamabhyāgamansarve kṛpaprabhṛtayo rathāḥ || 9 ||
[Analyze grammar]

avatīrya rathebhyastu prādravanrājasaṃnidhau |
duryodhanaṃ ca saṃprekṣya sarve bhūmāvupāviśan || 10 ||
[Analyze grammar]

tato drauṇirmahārāja bāṣpapūrṇekṣaṇaḥ śvasan |
uvāca bharataśreṣṭhaṃ sarvalokeśvareśvaram || 11 ||
[Analyze grammar]

na nūnaṃ vidyate'sahyaṃ mānuṣye kiṃcideva hi |
yatra tvaṃ puruṣavyāghra śeṣe pāṃsuṣu rūṣitaḥ || 12 ||
[Analyze grammar]

bhūtvā hi nṛpatiḥ pūrvaṃ samājñāpya ca medinīm |
kathameko'dya rājendra tiṣṭhase nirjane vane || 13 ||
[Analyze grammar]

duḥśāsanaṃ na paśyāmi nāpi karṇaṃ mahāratham |
nāpi tānsuhṛdaḥ sarvānkimidaṃ bharatarṣabha || 14 ||
[Analyze grammar]

duḥkhaṃ nūnaṃ kṛtāntasya gatiṃ jñātuṃ kathaṃcana |
lokānāṃ ca bhavānyatra śete pāṃsuṣu rūṣitaḥ || 15 ||
[Analyze grammar]

eṣa mūrdhāvasiktānāmagre gatvā paraṃtapaḥ |
satṛṇaṃ grasate pāṃsuṃ paśya kālasya paryayam || 16 ||
[Analyze grammar]

kva te tadamalaṃ chatraṃ vyajanaṃ kva ca pārthiva |
sā ca te mahatī senā kva gatā pārthivottama || 17 ||
[Analyze grammar]

durvijñeyā gatirnūnaṃ kāryāṇāṃ kāraṇāntare |
yadvai lokagururbhūtvā bhavānetāṃ daśāṃ gataḥ || 18 ||
[Analyze grammar]

adhruvā sarvamartyeṣu dhruvaṃ śrīrupalakṣyate |
bhavato vyasanaṃ dṛṣṭvā śakravispardhino bhṛśam || 19 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā duḥkhitasya viśeṣataḥ |
uvāca rājanputraste prāptakālamidaṃ vacaḥ || 20 ||
[Analyze grammar]

vimṛjya netre pāṇibhyāṃ śokajaṃ bāṣpamutsṛjan |
kṛpādīnsa tadā vīrānsarvāneva narādhipaḥ || 21 ||
[Analyze grammar]

īdṛśo martyadharmo'yaṃ dhātrā nirdiṣṭa ucyate |
vināśaḥ sarvabhūtānāṃ kālaparyāyakāritaḥ || 22 ||
[Analyze grammar]

so'yaṃ māṃ samanuprāptaḥ pratyakṣaṃ bhavatāṃ hi yaḥ |
pṛthivīṃ pālayitvāhametāṃ niṣṭhāmupāgataḥ || 23 ||
[Analyze grammar]

diṣṭyā nāhaṃ parāvṛtto yuddhe kasyāṃcidāpadi |
diṣṭyāhaṃ nihataḥ pāpaiśchalenaiva viśeṣataḥ || 24 ||
[Analyze grammar]

utsāhaśca kṛto nityaṃ mayā diṣṭyā yuyutsatā |
diṣṭyā cāsmi hato yuddhe nihatajñātibāndhavaḥ || 25 ||
[Analyze grammar]

diṣṭyā ca vo'haṃ paśyāmi muktānasmājjanakṣayāt |
svastiyuktāṃśca kalyāṃśca tanme priyamanuttamam || 26 ||
[Analyze grammar]

mā bhavanto'nutapyantāṃ sauhṛdānnidhanena me |
yadi vedāḥ pramāṇaṃ vo jitā lokā mayākṣayāḥ || 27 ||
[Analyze grammar]

manyamānaḥ prabhāvaṃ ca kṛṣṇasyāmitatejasaḥ |
tena na cyāvitaścāhaṃ kṣatradharmātsvanuṣṭhitāt || 28 ||
[Analyze grammar]

sa mayā samanuprāpto nāsmi śocyaḥ kathaṃcana |
kṛtaṃ bhavadbhiḥ sadṛśamanurūpamivātmanaḥ |
yatitaṃ vijaye nityaṃ daivaṃ tu duratikramam || 29 ||
[Analyze grammar]

etāvaduktvā vacanaṃ bāṣpavyākulalocanaḥ |
tūṣṇīṃ babhūva rājendra rujāsau vihvalo bhṛśam || 30 ||
[Analyze grammar]

tathā tu dṛṣṭvā rājānaṃ bāṣpaśokasamanvitam |
drauṇiḥ krodhena jajvāla yathā vahnirjagatkṣaye || 31 ||
[Analyze grammar]

sa tu krodhasamāviṣṭaḥ pāṇau pāṇiṃ nipīḍya ca |
bāṣpavihvalayā vācā rājānamidamabravīt || 32 ||
[Analyze grammar]

pitā me nihataḥ kṣudraiḥ sunṛśaṃsena karmaṇā |
na tathā tena tapyāmi yathā rājaṃstvayādya vai || 33 ||
[Analyze grammar]

śṛṇu cedaṃ vaco mahyaṃ satyena vadataḥ prabho |
iṣṭāpūrtena dānena dharmeṇa sukṛtena ca || 34 ||
[Analyze grammar]

adyāhaṃ sarvapāñcālānvāsudevasya paśyataḥ |
sarvopāyairhi neṣyāmi pretarājaniveśanam |
anujñāṃ tu mahārāja bhavānme dātumarhati || 35 ||
[Analyze grammar]

iti śrutvā tu vacanaṃ droṇaputrasya kauravaḥ |
manasaḥ prītijananaṃ kṛpaṃ vacanamabravīt |
ācārya śīghraṃ kalaśaṃ jalapūrṇaṃ samānaya || 36 ||
[Analyze grammar]

sa tadvacanamājñāya rājño brāhmaṇasattamaḥ |
kalaśaṃ pūrṇamādāya rājño'ntikamupāgamat || 37 ||
[Analyze grammar]

tamabravīnmahārāja putrastava viśāṃ pate |
mamājñayā dvijaśreṣṭha droṇaputro'bhiṣicyatām |
senāpatyena bhadraṃ te mama cedicchasi priyam || 38 ||
[Analyze grammar]

rājño niyogādyoddhavyaṃ brāhmaṇena viśeṣataḥ |
vartatā kṣatradharmeṇa hyevaṃ dharmavido viduḥ || 39 ||
[Analyze grammar]

rājñastu vacanaṃ śrutvā kṛpaḥ śāradvatastataḥ |
drauṇiṃ rājño niyogena senāpatye'bhyaṣecayat || 40 ||
[Analyze grammar]

so'bhiṣikto mahārāja pariṣvajya nṛpottamam |
prayayau siṃhanādena diśaḥ sarvā vinādayan || 41 ||
[Analyze grammar]

duryodhano'pi rājendra śoṇitaughapariplutaḥ |
tāṃ niśāṃ pratipede'tha sarvabhūtabhayāvahām || 42 ||
[Analyze grammar]

apakramya tu te tūrṇaṃ tasmādāyodhanānnṛpa |
śokasaṃvignamanasaścintādhyānaparābhavan || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 64

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: