Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
indratīrthaṃ tato gatvā yadūnāṃ pravaro balī |
viprebhyo dhanaratnāni dadau snātvā yathāvidhi || 1 ||
[Analyze grammar]

tatra hyamararājo'sāvīje kratuśatena ha |
bṛhaspateśca deveśaḥ pradadau vipulaṃ dhanam || 2 ||
[Analyze grammar]

nirargalānsajārūthyānsarvānvividhadakṣiṇān |
ājahāra kratūṃstatra yathoktānvedapāragaiḥ || 3 ||
[Analyze grammar]

tānkratūnbharataśreṣṭha śatakṛtvo mahādyutiḥ |
pūrayāmāsa vidhivattataḥ khyātaḥ śatakratuḥ || 4 ||
[Analyze grammar]

tasya nāmnā ca tattīrthaṃ śivaṃ puṇyaṃ sanātanam |
indratīrthamiti khyātaṃ sarvapāpapramocanam || 5 ||
[Analyze grammar]

upaspṛśya ca tatrāpi vidhivanmusalāyudhaḥ |
brāhmaṇānpūjayitvā ca pānācchādanabhojanaiḥ |
śubhaṃ tīrthavaraṃ tasmādrāmatīrthaṃ jagāma ha || 6 ||
[Analyze grammar]

yatra rāmo mahābhāgo bhārgavaḥ sumahātapāḥ |
asakṛtpṛthivīṃ sarvāṃ hatakṣatriyapuṃgavām || 7 ||
[Analyze grammar]

upādhyāyaṃ puraskṛtya kaśyapaṃ munisattamam |
ayajadvājapeyena so'śvamedhaśatena ca |
pradadau dakṣiṇārthaṃ ca pṛthivīṃ vai sasāgarām || 8 ||
[Analyze grammar]

rāmo dattvā dhanaṃ tatra dvijebhyo janamejaya |
upaspṛśya yathānyāyaṃ pūjayitvā tathā dvijān || 9 ||
[Analyze grammar]

puṇye tīrthe śubhe deśe vasu dattvā śubhānanaḥ |
munīṃścaivābhivādyātha yamunātīrthamāgamat || 10 ||
[Analyze grammar]

yatrānayāmāsa tadā rājasūyaṃ mahīpate |
putro'ditermahābhāgo varuṇo vai sitaprabhaḥ || 11 ||
[Analyze grammar]

tatra nirjitya saṃgrāme mānuṣāndaivatāṃstathā |
varaṃ kratuṃ samājahre varuṇaḥ paravīrahā || 12 ||
[Analyze grammar]

tasminkratuvare vṛtte saṃgrāmaḥ samajāyata |
devānāṃ dānavānāṃ ca trailokyasya kṣayāvahaḥ || 13 ||
[Analyze grammar]

rājasūye kratuśreṣṭhe nivṛtte janamejaya |
jāyate sumahāghoraḥ saṃgrāmaḥ kṣatriyānprati || 14 ||
[Analyze grammar]

sīrāyudhastadā rāmastasmiṃstīrthavare tadā |
tatra snātvā ca dattvā ca dvijebhyo vasu mādhavaḥ || 15 ||
[Analyze grammar]

vanamālī tato hṛṣṭaḥ stūyamāno dvijātibhiḥ |
tasmādādityatīrthaṃ ca jagāma kamalekṣaṇaḥ || 16 ||
[Analyze grammar]

yatreṣṭvā bhagavāñjyotirbhāskaro rājasattama |
jyotiṣāmādhipatyaṃ ca prabhāvaṃ cābhyapadyata || 17 ||
[Analyze grammar]

tasyā nadyāstu tīre vai sarve devāḥ savāsavāḥ |
viśvedevāḥ samaruto gandharvāpsarasaśca ha || 18 ||
[Analyze grammar]

dvaipāyanaḥ śukaścaiva kṛṣṇaśca madhusūdanaḥ |
yakṣāśca rākṣasāścaiva piśācāśca viśāṃ pate || 19 ||
[Analyze grammar]

ete cānye ca bahavo yogasiddhāḥ sahasraśaḥ |
tasmiṃstīrthe sarasvatyāḥ śive puṇye paraṃtapa || 20 ||
[Analyze grammar]

tatra hatvā purā viṣṇurasurau madhukaiṭabhau |
āpluto bharataśreṣṭha tīrthapravara uttame || 21 ||
[Analyze grammar]

dvaipāyanaśca dharmātmā tatraivāplutya bhārata |
saṃprāptaḥ paramaṃ yogaṃ siddhiṃ ca paramāṃ gataḥ || 22 ||
[Analyze grammar]

asito devalaścaiva tasminneva mahātapāḥ |
paramaṃ yogamāsthāya ṛṣiryogamavāptavān || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 48

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: