Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tatastīrthavaraṃ rāmo yayau badarapācanam |
tapasvisiddhacaritaṃ yatra kanyā dhṛtavratā || 1 ||
[Analyze grammar]

bharadvājasya duhitā rūpeṇāpratimā bhuvi |
srucāvatī nāma vibho kumārī brahmacāriṇī || 2 ||
[Analyze grammar]

tapaścacāra sātyugraṃ niyamairbahubhirnṛpa |
bhartā me devarājaḥ syāditi niścitya bhāminī || 3 ||
[Analyze grammar]

samāstasyā vyatikrāntā bahvyaḥ kurukulodvaha |
carantyā niyamāṃstāṃstānstrībhistīvrānsuduścarān || 4 ||
[Analyze grammar]

tasyāstu tena vṛttena tapasā ca viśāṃ pate |
bhaktyā ca bhagavānprītaḥ parayā pākaśāsanaḥ || 5 ||
[Analyze grammar]

ājagāmāśramaṃ tasyāstridaśādhipatiḥ prabhuḥ |
āsthāya rūpaṃ viprarṣervasiṣṭhasya mahātmanaḥ || 6 ||
[Analyze grammar]

sā taṃ dṛṣṭvogratapasaṃ vasiṣṭhaṃ tapatāṃ varam |
ācārairmunibhirdṛṣṭaiḥ pūjayāmāsa bhārata || 7 ||
[Analyze grammar]

uvāca niyamajñā ca kalyāṇī sā priyaṃvadā |
bhagavanmuniśārdūla kimājñāpayasi prabho || 8 ||
[Analyze grammar]

sarvamadya yathāśakti tava dāsyāmi suvrata |
śakrabhaktyā tu te pāṇiṃ na dāsyāmi kathaṃcana || 9 ||
[Analyze grammar]

vrataiśca niyamaiścaiva tapasā ca tapodhana |
śakrastoṣayitavyo vai mayā tribhuvaneśvaraḥ || 10 ||
[Analyze grammar]

ityukto bhagavāndevaḥ smayanniva nirīkṣya tām |
uvāca niyamajñāṃ tāṃ sāntvayanniva bhārata || 11 ||
[Analyze grammar]

ugraṃ tapaścarasi vai viditā me'si suvrate |
yadarthamayamārambhastava kalyāṇi hṛdgataḥ || 12 ||
[Analyze grammar]

tacca sarvaṃ yathābhūtaṃ bhaviṣyati varānane |
tapasā labhyate sarvaṃ sarvaṃ tapasi tiṣṭhati || 13 ||
[Analyze grammar]

yāni sthānāni divyāni vibudhānāṃ śubhānane |
tapasā tāni prāpyāni tapomūlaṃ mahatsukham || 14 ||
[Analyze grammar]

iha kṛtvā tapo ghoraṃ dehaṃ saṃnyasya mānavāḥ |
devatvaṃ yānti kalyāṇi śṛṇu cedaṃ vaco mama || 15 ||
[Analyze grammar]

pacasvaitāni subhage badarāṇi śubhavrate |
pacetyuktvā sa bhagavāñjagāma balasūdanaḥ || 16 ||
[Analyze grammar]

āmantrya tāṃ tu kalyāṇīṃ tato japyaṃ jajāpa saḥ |
avidūre tatastasmādāśramāttīrtha uttame |
indratīrthe mahārāja triṣu lokeṣu viśrute || 17 ||
[Analyze grammar]

tasyā jijñāsanārthaṃ sa bhagavānpākaśāsanaḥ |
badarāṇāmapacanaṃ cakāra vibudhādhipaḥ || 18 ||
[Analyze grammar]

tataḥ sa prayatā rājanvāgyatā vigataklamā |
tatparā śucisaṃvītā pāvake samadhiśrayat |
apacadrājaśārdūla badarāṇi mahāvratā || 19 ||
[Analyze grammar]

tasyāḥ pacantyāḥ sumahānkālo'gātpuruṣarṣabha |
na ca sma tānyapacyanta dinaṃ ca kṣayamabhyagāt || 20 ||
[Analyze grammar]

hutāśanena dagdhaśca yastasyāḥ kāṣṭhasaṃcayaḥ |
akāṣṭhamagniṃ sā dṛṣṭvā svaśarīramathādahat || 21 ||
[Analyze grammar]

pādau prakṣipya sā pūrvaṃ pāvake cārudarśanā |
dagdhau dagdhau punaḥ pādāvupāvartayatānaghā || 22 ||
[Analyze grammar]

caraṇau dahyamānau ca nācintayadaninditā |
duḥkhaṃ kamalapatrākṣī maharṣeḥ priyakāmyayā || 23 ||
[Analyze grammar]

atha tatkarma dṛṣṭvāsyāḥ prītastribhuvaneśvaraḥ |
tataḥ saṃdarśayāmāsa kanyāyai rūpamātmanaḥ || 24 ||
[Analyze grammar]

uvāca ca suraśreṣṭhastāṃ kanyāṃ sudṛḍhavratām |
prīto'smi te śubhe bhaktyā tapasā niyamena ca || 25 ||
[Analyze grammar]

tasmādyo'bhimataḥ kāmaḥ sa te saṃpatsyate śubhe |
dehaṃ tyaktvā mahābhāge tridive mayi vatsyasi || 26 ||
[Analyze grammar]

idaṃ ca te tīrthavaraṃ sthiraṃ loke bhaviṣyati |
sarvapāpāpahaṃ subhru nāmnā badarapācanam |
vikhyātaṃ triṣu lokeṣu brahmarṣibhirabhiplutam || 27 ||
[Analyze grammar]

asminkhalu mahābhāge śubhe tīrthavare purā |
tyaktvā saptarṣayo jagmurhimavantamarundhatīm || 28 ||
[Analyze grammar]

tataste vai mahābhāgā gatvā tatra susaṃśitāḥ |
vṛttyarthaṃ phalamūlāni samāhartuṃ yayuḥ kila || 29 ||
[Analyze grammar]

teṣāṃ vṛttyarthināṃ tatra vasatāṃ himavadvane |
anāvṛṣṭiranuprāptā tadā dvādaśavārṣikī || 30 ||
[Analyze grammar]

te kṛtvā cāśramaṃ tatra nyavasanta tapasvinaḥ |
arundhatyapi kalyāṇī taponityābhavattadā || 31 ||
[Analyze grammar]

arundhatīṃ tato dṛṣṭvā tīvraṃ niyamamāsthitām |
athāgamattrinayanaḥ suprīto varadastadā || 32 ||
[Analyze grammar]

brāhmaṃ rūpaṃ tataḥ kṛtvā mahādevo mahāyaśāḥ |
tāmabhyetyābravīddevo bhikṣāmicchāmyahaṃ śubhe || 33 ||
[Analyze grammar]

pratyuvāca tataḥ sā taṃ brāhmaṇaṃ cārudarśanā |
kṣīṇo'nnasaṃcayo vipra badarāṇīha bhakṣaya |
tato'bravīnmahādevaḥ pacasvaitāni suvrate || 34 ||
[Analyze grammar]

ityuktā sāpacattāni brāhmaṇapriyakāmyayā |
adhiśritya samiddhe'gnau badarāṇi yaśasvinī || 35 ||
[Analyze grammar]

divyā manoramāḥ puṇyāḥ kathāḥ śuśrāva sā tadā |
atītā sā tvanāvṛṣṭirghorā dvādaśavārṣikī || 36 ||
[Analyze grammar]

anaśnantyāḥ pacantyāśca śṛṇvantyāśca kathāḥ śubhāḥ |
ahaḥsamaḥ sa tasyāstu kālo'tītaḥ sudāruṇaḥ || 37 ||
[Analyze grammar]

tataste munayaḥ prāptāḥ phalānyādāya parvatāt |
tataḥ sa bhagavānprītaḥ provācārundhatīṃ tadā || 38 ||
[Analyze grammar]

upasarpasva dharmajñe yathāpūrvamimānṛṣīn |
prīto'smi tava dharmajñe tapasā niyamena ca || 39 ||
[Analyze grammar]

tataḥ saṃdarśayāmāsa svarūpaṃ bhagavānharaḥ |
tato'bravīttadā tebhyastasyāstaccaritaṃ mahat || 40 ||
[Analyze grammar]

bhavadbhirhimavatpṛṣṭhe yattapaḥ samupārjitam |
asyāśca yattapo viprā na samaṃ tanmataṃ mama || 41 ||
[Analyze grammar]

anayā hi tapasvinyā tapastaptaṃ suduścaram |
anaśnantyā pacantyā ca samā dvādaśa pāritāḥ || 42 ||
[Analyze grammar]

tataḥ provāca bhagavāṃstāmevārundhatīṃ punaḥ |
varaṃ vṛṇīṣva kalyāṇi yatte'bhilaṣitaṃ hṛdi || 43 ||
[Analyze grammar]

sābravītpṛthutāmrākṣī devaṃ saptarṣisaṃsadi |
bhagavānyadi me prītastīrthaṃ syādidamuttamam |
siddhadevarṣidayitaṃ nāmnā badarapācanam || 44 ||
[Analyze grammar]

tathāsmindevadeveśa trirātramuṣitaḥ śuciḥ |
prāpnuyādupavāsena phalaṃ dvādaśavārṣikam |
evamastviti tāṃ coktvā haro yātastadā divam || 45 ||
[Analyze grammar]

ṛṣayo vismayaṃ jagmustāṃ dṛṣṭvā cāpyarundhatīm |
aśrāntāṃ cāvivarṇāṃ ca kṣutpipāsāsahāṃ satīm || 46 ||
[Analyze grammar]

evaṃ siddhiḥ parā prāptā arundhatyā viśuddhayā |
yathā tvayā mahābhāge madarthaṃ saṃśitavrate || 47 ||
[Analyze grammar]

viśeṣo hi tvayā bhadre vrate hyasminsamarpitaḥ |
tathā cedaṃ dadāmyadya niyamena sutoṣitaḥ || 48 ||
[Analyze grammar]

viśeṣaṃ tava kalyāṇi prayacchāmi varaṃ vare |
arundhatyā varastasyā yo datto vai mahātmanā || 49 ||
[Analyze grammar]

tasya cāhaṃ prasādena tava kalyāṇi tejasā |
pravakṣyāmyaparaṃ bhūyo varamatra yathāvidhi || 50 ||
[Analyze grammar]

yastvekāṃ rajanīṃ tīrthe vatsyate susamāhitaḥ |
sa snātvā prāpsyate lokāndehanyāsācca durlabhān || 51 ||
[Analyze grammar]

ityuktvā bhagavāndevaḥ sahasrākṣaḥ pratāpavān |
srucāvatīṃ tataḥ puṇyāṃ jagāma tridivaṃ punaḥ || 52 ||
[Analyze grammar]

gate vajradhare rājaṃstatra varṣaṃ papāta ha |
puṣpāṇāṃ bharataśreṣṭha divyānāṃ divyagandhinām || 53 ||
[Analyze grammar]

nedurdundubhayaścāpi samantātsumahāsvanāḥ |
mārutaśca vavau yuktyā puṇyagandho viśāṃ pate || 54 ||
[Analyze grammar]

utsṛjya tu śubhaṃ dehaṃ jagāmendrasya bhāryatām |
tapasogreṇa sā labdhvā tena reme sahācyuta || 55 ||
[Analyze grammar]

janamejaya uvāca |
kā tasyā bhagavanmātā kva saṃvṛddhā ca śobhanā |
śrotumicchāmyahaṃ brahmanparaṃ kautūhalaṃ hi me || 56 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
bhāradvājasya viprarṣeḥ skannaṃ reto mahātmanaḥ |
dṛṣṭvāpsarasamāyāntīṃ ghṛtācīṃ pṛthulocanām || 57 ||
[Analyze grammar]

sa tu jagrāha tadretaḥ kareṇa japatāṃ varaḥ |
tadāvapatparṇapuṭe tatra sā saṃbhavacchubhā || 58 ||
[Analyze grammar]

tasyāstu jātakarmādi kṛtvā sarvaṃ tapodhanaḥ |
nāma cāsyāḥ sa kṛtavānbhāradvājo mahāmuniḥ || 59 ||
[Analyze grammar]

srucāvatīti dharmātmā tadarṣigaṇasaṃsadi |
sa ca tāmāśrame nyasya jagāma himavadvanam || 60 ||
[Analyze grammar]

tatrāpyupaspṛśya mahānubhāvo vasūni dattvā ca mahādvijebhyaḥ |
jagāma tīrthaṃ susamāhitātmā śakrasya vṛṣṇipravarastadānīm || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 47

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: