Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 45
vaiśaṃpāyana uvāca |
śṛṇu mātṛgaṇānrājankumārānucarānimān |
kīrtyamānānmayā vīra sapatnagaṇasūdanān || 1 ||
[Analyze grammar]
yaśasvinīnāṃ mātṝṇāṃ śṛṇu nāmāni bhārata |
yābhirvyāptāstrayo lokāḥ kalyāṇībhiścarācarāḥ || 2 ||
[Analyze grammar]
prabhāvatī viśālākṣī palitā gonasī tathā |
śrīmatī bahulā caiva tathaiva bahuputrikā || 3 ||
[Analyze grammar]
apsujātā ca gopālī bṛhadambālikā tathā |
jayāvatī mālatikā dhruvaratnā bhayaṃkarī || 4 ||
[Analyze grammar]
vasudāmā sudāmā ca viśokā nandinī tathā |
ekacūḍā mahācūḍā cakranemiśca bhārata || 5 ||
[Analyze grammar]
uttejanī jayatsenā kamalākṣyatha śobhanā |
śatruṃjayā tathā caiva krodhanā śalabhī kharī || 6 ||
[Analyze grammar]
mādhavī śubhavaktrā ca tīrthanemiśca bhārata |
gītapriyā ca kalyāṇī kadrulā cāmitāśanā || 7 ||
[Analyze grammar]
meghasvanā bhogavatī subhrūśca kanakāvatī |
alātākṣī vīryavatī vidyujjihvā ca bhārata || 8 ||
[Analyze grammar]
padmāvatī sunakṣatrā kandarā bahuyojanā |
saṃtānikā ca kauravya kamalā ca mahābalā || 9 ||
[Analyze grammar]
sudāmā bahudāmā ca suprabhā ca yaśasvinī |
nṛtyapriyā ca rājendra śatolūkhalamekhalā || 10 ||
[Analyze grammar]
śataghaṇṭā śatānandā bhaganandā ca bhāminī |
vapuṣmatī candraśītā bhadrakālī ca bhārata || 11 ||
[Analyze grammar]
saṃkārikā niṣkuṭikā bhramā catvaravāsinī |
sumaṅgalā svastimatī vṛddhikāmā jayapriyā || 12 ||
[Analyze grammar]
dhanadā suprasādā ca bhavadā ca jaleśvarī |
eḍī bheḍī sameḍī ca vetālajananī tathā |
kaṇḍūtiḥ kālikā caiva devamitrā ca bhārata || 13 ||
[Analyze grammar]
lambasī ketakī caiva citrasenā tathā balā |
kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa || 14 ||
[Analyze grammar]
kuṇḍārikā kokalikā kaṇḍarā ca śatodarī |
utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā || 15 ||
[Analyze grammar]
manojavā kaṇṭakinī praghasā pūtanā tathā |
khaśayā curvyuṭirvāmā krośanātha taḍitprabhā || 16 ||
[Analyze grammar]
maṇḍodarī ca tuṇḍā ca koṭarā meghavāsinī |
subhagā lambinī lambā vasucūḍā vikatthanī || 17 ||
[Analyze grammar]
ūrdhvaveṇīdharā caiva piṅgākṣī lohamekhalā |
pṛthuvaktrā madhurikā madhukumbhā tathaiva ca || 18 ||
[Analyze grammar]
pakṣālikā manthanikā jarāyurjarjarānanā |
khyātā dahadahā caiva tathā dhamadhamā nṛpa || 19 ||
[Analyze grammar]
khaṇḍakhaṇḍā ca rājendra pūṣaṇā maṇikuṇḍalā |
amocā caiva kauravya tathā lambapayodharā || 20 ||
[Analyze grammar]
veṇuvīṇādharā caiva piṅgākṣī lohamekhalā |
śaśolūkamukhī kṛṣṇā kharajaṅghā mahājavā || 21 ||
[Analyze grammar]
śiśumāramukhī śvetā lohitākṣī vibhīṣaṇā |
jaṭālikā kāmacarī dīrghajihvā balotkaṭā || 22 ||
[Analyze grammar]
kāleḍikā vāmanikā mukuṭā caiva bhārata |
lohitākṣī mahākāyā haripiṇḍī ca bhūmipa || 23 ||
[Analyze grammar]
ekākṣarā sukusumā kṛṣṇakarṇī ca bhārata |
kṣurakarṇī catuṣkarṇī karṇaprāvaraṇā tathā || 24 ||
[Analyze grammar]
catuṣpathaniketā ca gokarṇī mahiṣānanā |
kharakarṇī mahākarṇī bherīsvanamahāsvanā || 25 ||
[Analyze grammar]
śaṅkhakumbhasvanā caiva bhaṅgadā ca mahābalā |
gaṇā ca sugaṇā caiva tathābhītyatha kāmadā || 26 ||
[Analyze grammar]
catuṣpatharatā caiva bhūtitīrthānyagocarā |
paśudā vittadā caiva sukhadā ca mahāyaśāḥ |
payodā gomahiṣadā suviṣāṇā ca bhārata || 27 ||
[Analyze grammar]
pratiṣṭhā supratiṣṭhā ca rocamānā surocanā |
gokarṇī ca sukarṇī ca sasirā stherikā tathā |
ekacakrā megharavā meghamālā virocanā || 28 ||
[Analyze grammar]
etāścānyāśca bahavo mātaro bharatarṣabha |
kārttikeyānuyāyinyo nānārūpāḥ sahasraśaḥ || 29 ||
[Analyze grammar]
dīrghanakhyo dīrghadantyo dīrghatuṇḍyaśca bhārata |
saralā madhurāścaiva yauvanasthāḥ svalaṃkṛtāḥ || 30 ||
[Analyze grammar]
māhātmyena ca saṃyuktāḥ kāmarūpadharāstathā |
nirmāṃsagātryaḥ śvetāśca tathā kāñcanasaṃnibhāḥ || 31 ||
[Analyze grammar]
kṛṣṇameghanibhāścānyā dhūmrāśca bharatarṣabha |
aruṇābhā mahābhāgā dīrghakeśyaḥ sitāmbarāḥ || 32 ||
[Analyze grammar]
ūrdhvaveṇīdharāścaiva piṅgākṣyo lambamekhalāḥ |
lambodaryo lambakarṇāstathā lambapayodharāḥ || 33 ||
[Analyze grammar]
tāmrākṣyastāmravarṇāśca haryakṣyaśca tathāparāḥ |
varadāḥ kāmacāriṇyo nityapramuditāstathā || 34 ||
[Analyze grammar]
yāmyo raudryastathā saumyāḥ kauberyo'tha mahābalāḥ |
vāruṇyo'tha ca māhendryastathāgneyyaḥ paraṃtapa || 35 ||
[Analyze grammar]
vāyavyaścātha kaumāryo brāhmyaśca bharatarṣabha |
rūpeṇāpsarasāṃ tulyā jave vāyusamāstathā || 36 ||
[Analyze grammar]
parapuṣṭopamā vākye tatharddhyā dhanadopamāḥ |
śakravīryopamāścaiva dīptyā vahnisamāstathā || 37 ||
[Analyze grammar]
vṛkṣacatvaravāsinyaścatuṣpathaniketanāḥ |
guhāśmaśānavāsinyaḥ śailaprasravaṇālayāḥ || 38 ||
[Analyze grammar]
nānābharaṇadhāriṇyo nānāmālyāmbarāstathā |
nānāvicitraveṣāśca nānābhāṣāstathaiva ca || 39 ||
[Analyze grammar]
ete cānye ca bahavo gaṇāḥ śatrubhayaṃkarāḥ |
anujagmurmahātmānaṃ tridaśendrasya saṃmate || 40 ||
[Analyze grammar]
tataḥ śaktyastramadadadbhagavānpākaśāsanaḥ |
guhāya rājaśārdūla vināśāya suradviṣām || 41 ||
[Analyze grammar]
mahāsvanāṃ mahāghaṇṭāṃ dyotamānāṃ sitaprabhām |
taruṇādityavarṇāṃ ca patākāṃ bharatarṣabha || 42 ||
[Analyze grammar]
dadau paśupatistasmai sarvabhūtamahācamūm |
ugrāṃ nānāpraharaṇāṃ tapovīryabalānvitām || 43 ||
[Analyze grammar]
viṣṇurdadau vaijayantīṃ mālāṃ balavivardhinīm |
umā dadau cārajasī vāsasī sūryasaprabhe || 44 ||
[Analyze grammar]
gaṅgā kamaṇḍaluṃ divyamamṛtodbhavamuttamam |
dadau prītyā kumārāya daṇḍaṃ caiva bṛhaspatiḥ || 45 ||
[Analyze grammar]
garuḍo dayitaṃ putraṃ mayūraṃ citrabarhiṇam |
aruṇastāmracūḍaṃ ca pradadau caraṇāyudham || 46 ||
[Analyze grammar]
pāśaṃ tu varuṇo rājā balavīryasamanvitam |
kṛṣṇājinaṃ tathā brahmā brahmaṇyāya dadau prabhuḥ |
samareṣu jayaṃ caiva pradadau lokabhāvanaḥ || 47 ||
[Analyze grammar]
senāpatyamanuprāpya skando devagaṇasya ha |
śuśubhe jvalito'rciṣmāndvitīya iva pāvakaḥ |
tataḥ pāriṣadaiścaiva mātṛbhiśca samanvitaḥ || 48 ||
[Analyze grammar]
sā senā nairṛtī bhīmā saghaṇṭocchritaketanā |
sabherīśaṅkhamurajā sāyudhā sapatākinī |
śāradī dyaurivābhāti jyotirbhirupaśobhitā || 49 ||
[Analyze grammar]
tato devanikāyāste bhūtasenāgaṇāstathā |
vādayāmāsuravyagrā bherīśaṅkhāṃśca puṣkalān || 50 ||
[Analyze grammar]
paṭahāñjharjharāṃścaiva kṛkacāngoviṣāṇikān |
āḍambarāngomukhāṃśca ḍiṇḍimāṃśca mahāsvanān || 51 ||
[Analyze grammar]
tuṣṭuvuste kumāraṃ ca sarve devāḥ savāsavāḥ |
jaguśca devagandharvā nanṛtuścāpsarogaṇāḥ || 52 ||
[Analyze grammar]
tataḥ prīto mahāsenastridaśebhyo varaṃ dadau |
ripūnhantāsmi samare ye vo vadhacikīrṣavaḥ || 53 ||
[Analyze grammar]
pratigṛhya varaṃ devāstasmādvibudhasattamāt |
prītātmāno mahātmāno menire nihatānripūn || 54 ||
[Analyze grammar]
sarveṣāṃ bhūtasaṃghānāṃ harṣānnādaḥ samutthitaḥ |
apūrayata lokāṃstrīnvare datte mahātmanā || 55 ||
[Analyze grammar]
sa niryayau mahāseno mahatyā senayā vṛtaḥ |
vadhāya yudhi daityānāṃ rakṣārthaṃ ca divaukasām || 56 ||
[Analyze grammar]
vyavasāyo jayo dharmaḥ siddhirlakṣmīrdhṛtiḥ smṛtiḥ |
mahāsenasya sainyānāmagre jagmurnarādhipa || 57 ||
[Analyze grammar]
sa tayā bhīmayā devaḥ śūlamudgarahastayā |
gadāmusalanārācaśaktitomarahastayā |
dṛptasiṃhaninādinyā vinadya prayayau guhaḥ || 58 ||
[Analyze grammar]
taṃ dṛṣṭvā sarvadaiteyā rākṣasā dānavāstathā |
vyadravanta diśaḥ sarvā bhayodvignāḥ samantataḥ |
abhyadravanta devāstānvividhāyudhapāṇayaḥ || 59 ||
[Analyze grammar]
dṛṣṭvā ca sa tataḥ kruddhaḥ skandastejobalānvitaḥ |
śaktyastraṃ bhagavānbhīmaṃ punaḥ punaravāsṛjat |
ādadhaccātmanastejo haviṣeddha ivānalaḥ || 60 ||
[Analyze grammar]
abhyasyamāne śaktyastre skandenāmitatejasā |
ulkājvālā mahārāja papāta vasudhātale || 61 ||
[Analyze grammar]
saṃhrādayantaśca tathā nirghātāścāpatankṣitau |
yathāntakālasamaye sughorāḥ syustathā nṛpa || 62 ||
[Analyze grammar]
kṣiptā hyekā tathā śaktiḥ sughorānalasūnunā |
tataḥ koṭyo viniṣpetuḥ śaktīnāṃ bharatarṣabha || 63 ||
[Analyze grammar]
sa śaktyastreṇa saṃgrāme jaghāna bhagavānprabhuḥ |
daityendraṃ tārakaṃ nāma mahābalaparākramam |
vṛtaṃ daityāyutairvīrairbalibhirdaśabhirnṛpa || 64 ||
[Analyze grammar]
mahiṣaṃ cāṣṭabhiḥ padmairvṛtaṃ saṃkhye nijaghnivān |
tripādaṃ cāyutaśatairjaghāna daśabhirvṛtam || 65 ||
[Analyze grammar]
hradodaraṃ nikharvaiśca vṛtaṃ daśabhirīśvaraḥ |
jaghānānucaraiḥ sārdhaṃ vividhāyudhapāṇibhiḥ || 66 ||
[Analyze grammar]
tatrākurvanta vipulaṃ nādaṃ vadhyatsu śatruṣu |
kumārānucarā rājanpūrayanto diśo daśa || 67 ||
[Analyze grammar]
śaktyastrasya tu rājendra tato'rcirbhiḥ samantataḥ |
dagdhāḥ sahasraśo daityā nādaiḥ skandasya cāpare || 68 ||
[Analyze grammar]
patākayāvadhūtāśca hatāḥ kecitsuradviṣaḥ |
kecidghaṇṭāravatrastā nipeturvasudhātale |
kecitpraharaṇaiśchinnā vinipeturgatāsavaḥ || 69 ||
[Analyze grammar]
evaṃ suradviṣo'nekānbalavānātatāyinaḥ |
jaghāna samare vīraḥ kārttikeyo mahābalaḥ || 70 ||
[Analyze grammar]
bāṇo nāmātha daiteyo baleḥ putro mahābalaḥ |
krauñcaṃ parvatamāsādya devasaṃghānabādhata || 71 ||
[Analyze grammar]
tamabhyayānmahāsenaḥ suraśatrumudāradhīḥ |
sa kārttikeyasya bhayātkrauñcaṃ śaraṇameyivān || 72 ||
[Analyze grammar]
tataḥ krauñcaṃ mahāmanyuḥ krauñcanādanināditam |
śaktyā bibheda bhagavānkārttikeyo'gnidattayā || 73 ||
[Analyze grammar]
saśālaskandhasaralaṃ trastavānaravāraṇam |
pulinatrastavihagaṃ viniṣpatitapannagam || 74 ||
[Analyze grammar]
golāṅgūlarkṣasaṃghaiśca dravadbhiranunāditam |
kuraṅgagatinirghoṣamudbhrāntasṛmarācitam || 75 ||
[Analyze grammar]
viniṣpatadbhiḥ śarabhaiḥ siṃhaiśca sahasā drutaiḥ |
śocyāmapi daśāṃ prāpto rarājaiva sa parvataḥ || 76 ||
[Analyze grammar]
vidyādharāḥ samutpetustasya śṛṅganivāsinaḥ |
kiṃnarāśca samudvignāḥ śaktipātaravoddhatāḥ || 77 ||
[Analyze grammar]
tato daityā viniṣpetuḥ śataśo'tha sahasraśaḥ |
pradīptātparvataśreṣṭhādvicitrābharaṇasrajaḥ || 78 ||
[Analyze grammar]
tānnijaghnuratikramya kumārānucarā mṛdhe |
bibheda śaktyā krauñcaṃ ca pāvakiḥ paravīrahā || 79 ||
[Analyze grammar]
bahudhā caikadhā caiva kṛtvātmānaṃ mahātmanā |
śaktiḥ kṣiptā raṇe tasya pāṇimeti punaḥ punaḥ || 80 ||
[Analyze grammar]
evaṃprabhāvo bhagavānato bhūyaśca pāvakiḥ |
krauñcastena vinirbhinno daityāśca śataśo hatāḥ || 81 ||
[Analyze grammar]
tataḥ sa bhagavāndevo nihatya vibudhadviṣaḥ |
sabhājyamāno vibudhaiḥ paraṃ harṣamavāpa ha || 82 ||
[Analyze grammar]
tato dundubhayo rājanneduḥ śaṅkhāśca bhārata |
mumucurdevayoṣāśca puṣpavarṣamanuttamam || 83 ||
[Analyze grammar]
divyagandhamupādāya vavau puṇyaśca mārutaḥ |
gandharvāstuṣṭuvuścainaṃ yajvānaśca maharṣayaḥ || 84 ||
[Analyze grammar]
kecidenaṃ vyavasyanti pitāmahasutaṃ prabhum |
sanatkumāraṃ sarveṣāṃ brahmayoniṃ tamagrajam || 85 ||
[Analyze grammar]
kecinmaheśvarasutaṃ kecitputraṃ vibhāvasoḥ |
umāyāḥ kṛttikānāṃ ca gaṅgāyāśca vadantyuta || 86 ||
[Analyze grammar]
ekadhā ca dvidhā caiva caturdhā ca mahābalam |
yogināmīśvaraṃ devaṃ śataśo'tha sahasraśaḥ || 87 ||
[Analyze grammar]
etatte kathitaṃ rājankārttikeyābhiṣecanam |
śṛṇu caiva sarasvatyāstīrthavaṃśasya puṇyatām || 88 ||
[Analyze grammar]
babhūva tīrthapravaraṃ hateṣu suraśatruṣu |
kumāreṇa mahārāja triviṣṭapamivāparam || 89 ||
[Analyze grammar]
aiśvaryāṇi ca tatrastho dadāvīśaḥ pṛthakpṛthak |
tadā nairṛtamukhyebhyastrailokye pāvakātmajaḥ || 90 ||
[Analyze grammar]
evaṃ sa bhagavāṃstasmiṃstīrthe daityakulāntakaḥ |
abhiṣikto mahārāja devasenāpatiḥ suraiḥ || 91 ||
[Analyze grammar]
aujasaṃ nāma tattīrthaṃ yatra pūrvamapāṃ patiḥ |
abhiṣiktaḥ suragaṇairvaruṇo bharatarṣabha || 92 ||
[Analyze grammar]
tasmiṃstīrthavare snātvā skandaṃ cābhyarcya lāṅgalī |
brāhmaṇebhyo dadau rukmaṃ vāsāṃsyābharaṇāni ca || 93 ||
[Analyze grammar]
uṣitvā rajanīṃ tatra mādhavaḥ paravīrahā |
pūjya tīrthavaraṃ tacca spṛṣṭvā toyaṃ ca lāṅgalī |
hṛṣṭaḥ prītamanāścaiva hyabhavanmādhavottamaḥ || 94 ||
[Analyze grammar]
etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi |
yathābhiṣikto bhagavānskando devaiḥ samāgataiḥ || 95 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 45
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!