Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
kathamārṣṭiṣeṇo bhagavānvipulaṃ taptavāṃstapaḥ |
sindhudvīpaḥ kathaṃ cāpi brāhmaṇyaṃ labdhavāṃstadā || 1 ||
[Analyze grammar]

devāpiśca kathaṃ brahmanviśvāmitraśca sattama |
tanmamācakṣva bhagavanparaṃ kautūhalaṃ hi me || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
purā kṛtayuge rājannārṣṭiṣeṇo dvijottamaḥ |
vasangurukule nityaṃ nityamadhyayane rataḥ || 3 ||
[Analyze grammar]

tasya rājangurukule vasato nityameva ha |
samāptiṃ nāgamadvidyā nāpi vedā viśāṃ pate || 4 ||
[Analyze grammar]

sa nirviṇṇastato rājaṃstapastepe mahātapāḥ |
tato vai tapasā tena prāpya vedānanuttamān || 5 ||
[Analyze grammar]

sa vidvānvedayuktaśca siddhaścāpyṛṣisattamaḥ |
tatra tīrthe varānprādāttrīneva sumahātapāḥ || 6 ||
[Analyze grammar]

asmiṃstīrthe mahānadyā adyaprabhṛti mānavaḥ |
āpluto vājimedhasya phalaṃ prāpnoti puṣkalam || 7 ||
[Analyze grammar]

adyaprabhṛti naivātra bhayaṃ vyālādbhaviṣyati |
api cālpena yatnena phalaṃ prāpsyati puṣkalam || 8 ||
[Analyze grammar]

evamuktvā mahātejā jagāma tridivaṃ muniḥ |
evaṃ siddhaḥ sa bhagavānārṣṭiṣeṇaḥ pratāpavān || 9 ||
[Analyze grammar]

tasminneva tadā tīrthe sindhudvīpaḥ pratāpavān |
devāpiśca mahārāja brāhmaṇyaṃ prāpaturmahat || 10 ||
[Analyze grammar]

tathā ca kauśikastāta taponityo jitendriyaḥ |
tapasā vai sutaptena brāhmaṇatvamavāptavān || 11 ||
[Analyze grammar]

gādhirnāma mahānāsītkṣatriyaḥ prathito bhuvi |
tasya putro'bhavadrājanviśvāmitraḥ pratāpavān || 12 ||
[Analyze grammar]

sa rājā kauśikastāta mahāyogyabhavatkila |
sa putramabhiṣicyātha viśvāmitraṃ mahātapāḥ || 13 ||
[Analyze grammar]

dehanyāse manaścakre tamūcuḥ praṇatāḥ prajāḥ |
na gantavyaṃ mahāprājña trāhi cāsmānmahābhayāt || 14 ||
[Analyze grammar]

evamuktaḥ pratyuvāca tato gādhiḥ prajāstadā |
viśvasya jagato goptā bhaviṣyati suto mama || 15 ||
[Analyze grammar]

ityuktvā tu tato gādhirviśvāmitraṃ niveśya ca |
jagāma tridivaṃ rājanviśvāmitro'bhavannṛpaḥ |
na ca śaknoti pṛthivīṃ yatnavānapi rakṣitum || 16 ||
[Analyze grammar]

tataḥ śuśrāva rājā sa rākṣasebhyo mahābhayam |
niryayau nagarāccāpi caturaṅgabalānvitaḥ || 17 ||
[Analyze grammar]

sa gatvā dūramadhvānaṃ vasiṣṭhāśramamabhyayāt |
tasya te sainikā rājaṃścakrustatrānayānbahūn || 18 ||
[Analyze grammar]

tatastu bhagavānvipro vasiṣṭho''śramamabhyayāt |
dadṛśe ca tataḥ sarvaṃ bhajyamānaṃ mahāvanam || 19 ||
[Analyze grammar]

tasya kruddho mahārāja vasiṣṭho munisattamaḥ |
sṛjasva śabarānghorāniti svāṃ gāmuvāca ha || 20 ||
[Analyze grammar]

tathoktā sāsṛjaddhenuḥ puruṣānghoradarśanān |
te ca tadbalamāsādya babhañjuḥ sarvatodiśam || 21 ||
[Analyze grammar]

taddṛṣṭvā vidrutaṃ sainyaṃ viśvāmitrastu gādhijaḥ |
tapaḥ paraṃ manyamānastapasyeva mano dadhe || 22 ||
[Analyze grammar]

so'smiṃstīrthavare rājansarasvatyāḥ samāhitaḥ |
niyamaiścopavāsaiśca karśayandehamātmanaḥ || 23 ||
[Analyze grammar]

jalāhāro vāyubhakṣaḥ parṇāhāraśca so'bhavat |
tathā sthaṇḍilaśāyī ca ye cānye niyamāḥ pṛthak || 24 ||
[Analyze grammar]

asakṛttasya devāstu vratavighnaṃ pracakrire |
na cāsya niyamādbuddhirapayāti mahātmanaḥ || 25 ||
[Analyze grammar]

tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ |
tejasā bhāskarākāro gādhijaḥ samapadyata || 26 ||
[Analyze grammar]

tapasā tu tathā yuktaṃ viśvāmitraṃ pitāmahaḥ |
amanyata mahātejā varado varamasya tat || 27 ||
[Analyze grammar]

sa tu vavre varaṃ rājansyāmahaṃ brāhmaṇastviti |
tatheti cābravīdbrahmā sarvalokapitāmahaḥ || 28 ||
[Analyze grammar]

sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ |
vicacāra mahīṃ kṛtsnāṃ kṛtakāmaḥ suropamaḥ || 29 ||
[Analyze grammar]

tasmiṃstīrthavare rāmaḥ pradāya vividhaṃ vasu |
payasvinīstathā dhenūryānāni śayanāni ca || 30 ||
[Analyze grammar]

tathā vastrāṇyalaṃkāraṃ bhakṣyaṃ peyaṃ ca śobhanam |
adadānmudito rājanpūjayitvā dvijottamān || 31 ||
[Analyze grammar]

yayau rājaṃstato rāmo bakasyāśramamantikāt |
yatra tepe tapastīvraṃ dālbhyo baka iti śrutiḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 39

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: