Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
uṣitvā tatra rāmastu saṃpūjyāśramavāsinaḥ |
tathā maṅkaṇake prītiṃ śubhāṃ cakre halāyudhaḥ || 1 ||
[Analyze grammar]

dattvā dānaṃ dvijātibhyo rajanīṃ tāmupoṣya ca |
pūjito munisaṃghaiśca prātarutthāya lāṅgalī || 2 ||
[Analyze grammar]

anujñāpya munīnsarvānspṛṣṭvā toyaṃ ca bhārata |
prayayau tvarito rāmastīrthahetormahābalaḥ || 3 ||
[Analyze grammar]

tata auśanasaṃ tīrthamājagāma halāyudhaḥ |
kapālamocanaṃ nāma yatra mukto mahāmuniḥ || 4 ||
[Analyze grammar]

mahatā śirasā rājangrastajaṅgho mahodaraḥ |
rākṣasasya mahārāja rāmakṣiptasya vai purā || 5 ||
[Analyze grammar]

tatra pūrvaṃ tapastaptaṃ kāvyena sumahātmanā |
yatrāsya nītirakhilā prādurbhūtā mahātmanaḥ |
tatrasthaścintayāmāsa daityadānavavigraham || 6 ||
[Analyze grammar]

tatprāpya ca balo rājaṃstīrthapravaramuttamam |
vidhivaddhi dadau vittaṃ brāhmaṇānāṃ mahātmanām || 7 ||
[Analyze grammar]

janamejaya uvāca |
kapālamocanaṃ brahmankathaṃ yatra mahāmuniḥ |
muktaḥ kathaṃ cāsya śiro lagnaṃ kena ca hetunā || 8 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
purā vai daṇḍakāraṇye rāghaveṇa mahātmanā |
vasatā rājaśārdūla rākṣasāstatra hiṃsitāḥ || 9 ||
[Analyze grammar]

janasthāne śiraśchinnaṃ rākṣasasya durātmanaḥ |
kṣureṇa śitadhāreṇa tatpapāta mahāvane || 10 ||
[Analyze grammar]

mahodarasya tallagnaṃ jaṅghāyāṃ vai yadṛcchayā |
vane vicarato rājannasthi bhittvāsphurattadā || 11 ||
[Analyze grammar]

sa tena lagnena tadā dvijātirna śaśāka ha |
abhigantuṃ mahāprājñastīrthānyāyatanāni ca || 12 ||
[Analyze grammar]

sa pūtinā visravatā vedanārto mahāmuniḥ |
jagāma sarvatīrthāni pṛthivyāmiti naḥ śrutam || 13 ||
[Analyze grammar]

sa gatvā saritaḥ sarvāḥ samudrāṃśca mahātapāḥ |
kathayāmāsa tatsarvamṛṣīṇāṃ bhāvitātmanām || 14 ||
[Analyze grammar]

āplutaḥ sarvatīrtheṣu na ca mokṣamavāptavān |
sa tu śuśrāva viprendro munīnāṃ vacanaṃ mahat || 15 ||
[Analyze grammar]

sarasvatyāstīrthavaraṃ khyātamauśanasaṃ tadā |
sarvapāpapraśamanaṃ siddhakṣetramanuttamam || 16 ||
[Analyze grammar]

sa tu gatvā tatastatra tīrthamauśanasaṃ dvijaḥ |
tata auśanase tīrthe tasyopaspṛśatastadā |
tacchiraścaraṇaṃ muktvā papātāntarjale tadā || 17 ||
[Analyze grammar]

tataḥ sa virujo rājanpūtātmā vītakalmaṣaḥ |
ājagāmāśramaṃ prītaḥ kṛtakṛtyo mahodaraḥ || 18 ||
[Analyze grammar]

so'tha gatvāśramaṃ puṇyaṃ vipramukto mahātapāḥ |
kathayāmāsa tatsarvamṛṣīṇāṃ bhāvitātmanām || 19 ||
[Analyze grammar]

te śrutvā vacanaṃ tasya tatastīrthasya mānada |
kapālamocanamiti nāma cakruḥ samāgatāḥ || 20 ||
[Analyze grammar]

tatra dattvā bahūndāyānviprānsaṃpūjya mādhavaḥ |
jagāma vṛṣṇipravaro ruṣaṅgorāśramaṃ tadā || 21 ||
[Analyze grammar]

yatra taptaṃ tapo ghoramārṣṭiṣeṇena bhārata |
brāhmaṇyaṃ labdhavāṃstatra viśvāmitro mahāmuniḥ || 22 ||
[Analyze grammar]

tato haladharaḥ śrīmānbrāhmaṇaiḥ parivāritaḥ |
jagāma yatra rājendra ruṣaṅgustanumatyajat || 23 ||
[Analyze grammar]

ruṣaṅgurbrāhmaṇo vṛddhastaponityaśca bhārata |
dehanyāse kṛtamanā vicintya bahudhā bahu || 24 ||
[Analyze grammar]

tataḥ sarvānupādāya tanayānvai mahātapāḥ |
ruṣaṅgurabravīttatra nayadhvaṃ mā pṛthūdakam || 25 ||
[Analyze grammar]

vijñāyātītavayasaṃ ruṣaṅguṃ te tapodhanāḥ |
taṃ vai tīrthamupāninyuḥ sarasvatyāstapodhanam || 26 ||
[Analyze grammar]

sa taiḥ putraistadā dhīmānānīto vai sarasvatīm |
puṇyāṃ tīrthaśatopetāṃ viprasaṃghairniṣevitām || 27 ||
[Analyze grammar]

sa tatra vidhinā rājannāplutaḥ sumahātapāḥ |
jñātvā tīrthaguṇāṃścaiva prāhedamṛṣisattamaḥ |
suprītaḥ puruṣavyāghra sarvānputrānupāsataḥ || 28 ||
[Analyze grammar]

sarasvatyuttare tīre yastyajedātmanastanum |
pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet || 29 ||
[Analyze grammar]

tatrāplutya sa dharmātmā upaspṛśya halāyudhaḥ |
dattvā caiva bahūndāyānviprāṇāṃ vipravatsalaḥ || 30 ||
[Analyze grammar]

sasarja yatra bhagavāṃllokāṃllokapitāmahaḥ |
yatrārṣṭiṣeṇaḥ kauravya brāhmaṇyaṃ saṃśitavrataḥ |
tapasā mahatā rājanprāptavānṛṣisattamaḥ || 31 ||
[Analyze grammar]

sindhudvīpaśca rājarṣirdevāpiśca mahātapāḥ |
brāhmaṇyaṃ labdhavānyatra viśvāmitro mahāmuniḥ |
mahātapasvī bhagavānugratejā mahātapāḥ || 32 ||
[Analyze grammar]

tatrājagāma balavānbalabhadraḥ pratāpavān || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 38

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: