Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
saptasārasvataṃ kasmātkaśca maṅkaṇako muniḥ |
kathaṃ siddhaśca bhagavānkaścāsya niyamo'bhavat || 1 ||
[Analyze grammar]

kasya vaṃśe samutpannaḥ kiṃ cādhītaṃ dvijottama |
etadicchāmyahaṃ śrotuṃ vidhivaddvijasattama || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
rājansapta sarasvatyo yābhirvyāptamidaṃ jagat |
āhūtā balavadbhirhi tatra tatra sarasvatī || 3 ||
[Analyze grammar]

suprabhā kāñcanākṣī ca viśālā mānasahradā |
sarasvatī oghavatī suveṇurvimalodakā || 4 ||
[Analyze grammar]

pitāmahasya mahato vartamāne mahītale |
vitate yajñavāṭe vai sameteṣu dvijātiṣu || 5 ||
[Analyze grammar]

puṇyāhaghoṣairvimalairvedānāṃ ninadaistathā |
deveṣu caiva vyagreṣu tasminyajñavidhau tadā || 6 ||
[Analyze grammar]

tatra caiva mahārāja dīkṣite prapitāmahe |
yajatastatra satreṇa sarvakāmasamṛddhinā || 7 ||
[Analyze grammar]

manasā cintitā hyarthā dharmārthakuśalaistadā |
upatiṣṭhanti rājendra dvijātīṃstatra tatra ha || 8 ||
[Analyze grammar]

jaguśca tatra gandharvā nanṛtuścāpsarogaṇāḥ |
vāditrāṇi ca divyāni vādayāmāsurañjasā || 9 ||
[Analyze grammar]

tasya yajñasya saṃpattyā tutuṣurdevatā api |
vismayaṃ paramaṃ jagmuḥ kimu mānuṣayonayaḥ || 10 ||
[Analyze grammar]

vartamāne tathā yajñe puṣkarasthe pitāmahe |
abruvannṛṣayo rājannāyaṃ yajño mahāphalaḥ |
na dṛśyate saricchreṣṭhā yasmādiha sarasvatī || 11 ||
[Analyze grammar]

tacchrutvā bhagavānprītaḥ sasmārātha sarasvatīm |
pitāmahena yajatā āhūtā puṣkareṣu vai |
suprabhā nāma rājendra nāmnā tatra sarasvatī || 12 ||
[Analyze grammar]

tāṃ dṛṣṭvā munayastuṣṭā vegayuktāṃ sarasvatīm |
pitāmahaṃ mānayantīṃ kratuṃ te bahu menire || 13 ||
[Analyze grammar]

evameṣā saricchreṣṭhā puṣkareṣu sarasvatī |
pitāmahārthaṃ saṃbhūtā tuṣṭyarthaṃ ca manīṣiṇām || 14 ||
[Analyze grammar]

naimiṣe munayo rājansamāgamya samāsate |
tatra citrāḥ kathā hyāsanvedaṃ prati janeśvara || 15 ||
[Analyze grammar]

tatra te munayo hyāsannānāsvādhyāyavedinaḥ |
te samāgamya munayaḥ sasmarurvai sarasvatīm || 16 ||
[Analyze grammar]

sā tu dhyātā mahārāja ṛṣibhiḥ satrayājibhiḥ |
samāgatānāṃ rājendra sahāyārthaṃ mahātmanām |
ājagāma mahābhāgā tatra puṇyā sarasvatī || 17 ||
[Analyze grammar]

naimiṣe kāñcanākṣī tu munīnāṃ satrayājinām |
āgatā saritāṃ śreṣṭhā tatra bhārata pūjitā || 18 ||
[Analyze grammar]

gayasya yajamānasya gayeṣveva mahākratum |
āhūtā saritāṃ śreṣṭhā gayayajñe sarasvatī || 19 ||
[Analyze grammar]

viśālāṃ tu gayeṣvāhurṛṣayaḥ saṃśitavratāḥ |
saritsā himavatpārśvātprasūtā śīghragāminī || 20 ||
[Analyze grammar]

auddālakestathā yajñe yajatastatra bhārata |
samete sarvataḥ sphīte munīnāṃ maṇḍale tadā || 21 ||
[Analyze grammar]

uttare kosalābhāge puṇye rājanmahātmanaḥ |
auddālakena yajatā pūrvaṃ dhyātā sarasvatī || 22 ||
[Analyze grammar]

ājagāma saricchreṣṭhā taṃ deśamṛṣikāraṇāt |
pūjyamānā munigaṇairvalkalājinasaṃvṛtaiḥ |
manohradeti vikhyātā sā hi tairmanasā hṛtā || 23 ||
[Analyze grammar]

suveṇurṛṣabhadvīpe puṇye rājarṣisevite |
kurośca yajamānasya kurukṣetre mahātmanaḥ |
ājagāma mahābhāgā saricchreṣṭhā sarasvatī || 24 ||
[Analyze grammar]

oghavatyapi rājendra vasiṣṭhena mahātmanā |
samāhūtā kurukṣetre divyatoyā sarasvatī || 25 ||
[Analyze grammar]

dakṣeṇa yajatā cāpi gaṅgādvāre sarasvatī |
vimalodā bhagavatī brahmaṇā yajatā punaḥ |
samāhūtā yayau tatra puṇye haimavate girau || 26 ||
[Analyze grammar]

ekībhūtāstatastāstu tasmiṃstīrthe samāgatāḥ |
saptasārasvataṃ tīrthaṃ tatastatprathitaṃ bhuvi || 27 ||
[Analyze grammar]

iti sapta sarasvatyo nāmataḥ parikīrtitāḥ |
saptasārasvataṃ caiva tīrthaṃ puṇyaṃ tathā smṛtam || 28 ||
[Analyze grammar]

śṛṇu maṅkaṇakasyāpi kaumārabrahmacāriṇaḥ |
āpagāmavagāḍhasya rājanprakrīḍitaṃ mahat || 29 ||
[Analyze grammar]

dṛṣṭvā yadṛcchayā tatra striyamambhasi bhārata |
snāyantīṃ rucirāpāṅgīṃ digvāsasamaninditām |
sarasvatyāṃ mahārāja caskande vīryamambhasi || 30 ||
[Analyze grammar]

tadretaḥ sa tu jagrāha kalaśe vai mahātapāḥ |
saptadhā pravibhāgaṃ tu kalaśasthaṃ jagāma ha |
tatrarṣayaḥ sapta jātā jajñire marutāṃ gaṇāḥ || 31 ||
[Analyze grammar]

vāyuvego vāyubalo vāyuhā vāyumaṇḍalaḥ |
vāyujvālo vāyuretā vāyucakraśca vīryavān |
evamete samutpannā marutāṃ janayiṣṇavaḥ || 32 ||
[Analyze grammar]

idamanyacca rājendra śṛṇvāścaryataraṃ bhuvi |
maharṣeścaritaṃ yādṛktriṣu lokeṣu viśrutam || 33 ||
[Analyze grammar]

purā maṅkaṇakaḥ siddhaḥ kuśāgreṇeti naḥ śrutam |
kṣataḥ kila kare rājaṃstasya śākaraso'sravat |
sa vi śākarasaṃ dṛṣṭvā harṣāviṣṭaḥ pranṛttavān || 34 ||
[Analyze grammar]

tatastasminpranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat |
pranṛttamubhayaṃ vīra tejasā tasya mohitam || 35 ||
[Analyze grammar]

brahmādibhiḥ surai rājannṛṣibhiśca tapodhanaiḥ |
vijñapto vai mahādeva ṛṣerarthe narādhipa |
nāyaṃ nṛtyedyathā deva tathā tvaṃ kartumarhasi || 36 ||
[Analyze grammar]

tato devo muniṃ dṛṣṭvā harṣāviṣṭamatīva ha |
surāṇāṃ hitakāmārthaṃ mahādevo'bhyabhāṣata || 37 ||
[Analyze grammar]

bho bho brāhmaṇa dharmajña kimarthaṃ narinartsi vai |
harṣasthānaṃ kimarthaṃ vai tavedaṃ munisattama |
tapasvino dharmapathe sthitasya dvijasattama || 38 ||
[Analyze grammar]

ṛṣiruvāca |
kiṃ na paśyasi me brahmankarācchākarasaṃ srutam |
yaṃ dṛṣṭvā vai pranṛtto'haṃ harṣeṇa mahatā vibho || 39 ||
[Analyze grammar]

taṃ prahasyābravīddevo muniṃ rāgeṇa mohitam |
ahaṃ na vismayaṃ vipra gacchāmīti prapaśya mām || 40 ||
[Analyze grammar]

evamuktvā muniśreṣṭhaṃ mahādevena dhīmatā |
aṅgulyagreṇa rājendra svāṅguṣṭhastāḍito'bhavat || 41 ||
[Analyze grammar]

tato bhasma kṣatādrājannirgataṃ himasaṃnibham |
taddṛṣṭvā vrīḍito rājansa muniḥ pādayorgataḥ || 42 ||
[Analyze grammar]

ṛṣiruvāca |
nānyaṃ devādahaṃ manye rudrātparataraṃ mahat |
surāsurasya jagato gatistvamasi śūladhṛk || 43 ||
[Analyze grammar]

tvayā sṛṣṭamidaṃ viśvaṃ vadantīha manīṣiṇaḥ |
tvāmeva sarvaṃ viśati punareva yugakṣaye || 44 ||
[Analyze grammar]

devairapi na śakyastvaṃ parijñātuṃ kuto mayā |
tvayi sarve sma dṛśyante surā brahmādayo'nagha || 45 ||
[Analyze grammar]

sarvastvamasi devānāṃ kartā kārayitā ca ha |
tvatprasādātsurāḥ sarve modantīhākutobhayāḥ || 46 ||
[Analyze grammar]

evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato'bravīt |
bhagavaṃstvatprasādādvai tapo me na kṣarediti || 47 ||
[Analyze grammar]

tato devaḥ prītamanāstamṛṣiṃ punarabravīt |
tapaste vardhatāṃ vipra matprasādātsahasradhā |
āśrame ceha vatsyāmi tvayā sārdhamahaṃ sadā || 48 ||
[Analyze grammar]

saptasārasvate cāsminyo māmarciṣyate naraḥ |
na tasya durlabhaṃ kiṃcidbhaviteha paratra ca |
sārasvataṃ ca lokaṃ te gamiṣyanti na saṃśayaḥ || 49 ||
[Analyze grammar]

etanmaṅkaṇakasyāpi caritaṃ bhūritejasaḥ |
sa hi putraḥ sajanyāyāmutpanno mātariśvanā || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 37

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: