Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tasminyuddhe mahārāja saṃpravṛtte sudāruṇe |
upaviṣṭeṣu sarveṣu pāṇḍaveṣu mahātmasu || 1 ||
[Analyze grammar]

tatastāladhvajo rāmastayoryuddha upasthite |
śrutvā tacchiṣyayo rājannājagāma halāyudhaḥ || 2 ||
[Analyze grammar]

taṃ dṛṣṭvā paramaprītāḥ pūjayitvā narādhipāḥ |
śiṣyayoḥ kauśalaṃ yuddhe paśya rāmeti cābruvan || 3 ||
[Analyze grammar]

abravīcca tadā rāmo dṛṣṭvā kṛṣṇaṃ ca pāṇḍavam |
duryodhanaṃ ca kauravyaṃ gadāpāṇimavasthitam || 4 ||
[Analyze grammar]

catvāriṃśadahānyadya dve ca me niḥsṛtasya vai |
puṣyeṇa saṃprayāto'smi śravaṇe punarāgataḥ |
śiṣyayorvai gadāyuddhaṃ draṣṭukāmo'smi mādhava || 5 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā pariṣvajya halāyudham |
svāgataṃ kuśalaṃ cāsmai paryapṛcchadyathātatham || 6 ||
[Analyze grammar]

kṛṣṇau cāpi maheṣvāsāvabhivādya halāyudham |
sasvajāte pariprītau priyamāṇau yaśasvinau || 7 ||
[Analyze grammar]

mādrīputrau tathā śūrau draupadyāḥ pañca cātmajāḥ |
abhivādya sthitā rājanrauhiṇeyaṃ mahābalam || 8 ||
[Analyze grammar]

bhīmaseno'tha balavānputrastava janādhipa |
tathaiva codyatagadau pūjayāmāsaturbalam || 9 ||
[Analyze grammar]

svāgatena ca te tatra pratipūjya punaḥ punaḥ |
paśya yuddhaṃ mahābāho iti te rāmamabruvan |
evamūcurmahātmānaṃ rauhiṇeyaṃ narādhipāḥ || 10 ||
[Analyze grammar]

pariṣvajya tadā rāmaḥ pāṇḍavānsṛñjayānapi |
apṛcchatkuśalaṃ sarvānpāṇḍavāṃścāmitaujasaḥ |
tathaiva te samāsādya papracchustamanāmayam || 11 ||
[Analyze grammar]

pratyabhyarcya halī sarvānkṣatriyāṃśca mahāmanāḥ |
kṛtvā kuśalasaṃyuktāṃ saṃvidaṃ ca yathāvayaḥ || 12 ||
[Analyze grammar]

janārdanaṃ sātyakiṃ ca premṇā sa pariṣasvaje |
mūrdhni caitāvupāghrāya kuśalaṃ paryapṛcchata || 13 ||
[Analyze grammar]

tau cainaṃ vidhivadrājanpūjayāmāsaturgurum |
brahmāṇamiva deveśamindropendrau mudā yutau || 14 ||
[Analyze grammar]

tato'bravīddharmasuto rauhiṇeyamariṃdamam |
idaṃ bhrātrormahāyuddhaṃ paśya rāmeti bhārata || 15 ||
[Analyze grammar]

teṣāṃ madhye mahābāhuḥ śrīmānkeśavapūrvajaḥ |
nyaviśatparamaprītaḥ pūjyamāno mahārathaiḥ || 16 ||
[Analyze grammar]

sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ |
divīva nakṣatragaṇaiḥ parikīrṇo niśākaraḥ || 17 ||
[Analyze grammar]

tatastayoḥ saṃnipātastumulo romaharṣaṇaḥ |
āsīdantakaro rājanvairasya tava putrayoḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 33

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: