Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
evaṃ duryodhane rājangarjamāne muhurmuhuḥ |
yudhiṣṭhirasya saṃkruddho vāsudevo'bravīdidam || 1 ||
[Analyze grammar]

yadi nāma hyayaṃ yuddhe varayettvāṃ yudhiṣṭhira |
arjunaṃ nakulaṃ vāpi sahadevamathāpi vā || 2 ||
[Analyze grammar]

kimidaṃ sāhasaṃ rājaṃstvayā vyāhṛtamīdṛśam |
ekameva nihatyājau bhava rājā kuruṣviti || 3 ||
[Analyze grammar]

etena hi kṛtā yogyā varṣāṇīha trayodaśa |
āyase puruṣe rājanbhīmasenajighāṃsayā || 4 ||
[Analyze grammar]

kathaṃ nāma bhavetkāryamasmābhirbharatarṣabha |
sāhasaṃ kṛtavāṃstvaṃ tu hyanukrośānnṛpottama || 5 ||
[Analyze grammar]

nānyamasyānupaśyāmi pratiyoddhāramāhave |
ṛte vṛkodarātpārthātsa ca nātikṛtaśramaḥ || 6 ||
[Analyze grammar]

tadidaṃ dyūtamārabdhaṃ punareva yathā purā |
viṣamaṃ śakuneścaiva tava caiva viśāṃ pate || 7 ||
[Analyze grammar]

balī bhīmaḥ samarthaśca kṛtī rājā suyodhanaḥ |
balavānvā kṛtī veti kṛtī rājanviśiṣyate || 8 ||
[Analyze grammar]

so'yaṃ rājaṃstvayā śatruḥ same pathi niveśitaḥ |
nyastaścātmā suviṣame kṛcchramāpāditā vayam || 9 ||
[Analyze grammar]

ko nu sarvānvinirjitya śatrūnekena vairiṇā |
paṇitvā caikapāṇena rocayedevamāhavam || 10 ||
[Analyze grammar]

na hi paśyāmi taṃ loke gadāhastaṃ narottamam |
yudhyedduryodhanaṃ saṃkhye kṛtitvāddhi viśeṣayet || 11 ||
[Analyze grammar]

phalgunaṃ vā bhavantaṃ vā mādrīputrāvathāpi vā |
na samarthānahaṃ manye gadāhastasya saṃyuge || 12 ||
[Analyze grammar]

sa kathaṃ vadase śatruṃ yudhyasva gadayeti ha |
ekaṃ ca no nihatyājau bhava rājeti bhārata || 13 ||
[Analyze grammar]

vṛkodaraṃ samāsādya saṃśayo vijaye hi naḥ |
nyāyato yudhyamānānāṃ kṛtī hyeṣa mahābalaḥ || 14 ||
[Analyze grammar]

bhīma uvāca |
madhusūdana mā kārṣīrviṣādaṃ yadunandana |
adya pāraṃ gamiṣyāmi vairasya bhṛśadurgamam || 15 ||
[Analyze grammar]

ahaṃ suyodhanaṃ saṃkhye haniṣyāmi na saṃśayaḥ |
vijayo vai dhruvaṃ kṛṣṇa dharmarājasya dṛśyate || 16 ||
[Analyze grammar]

adhyardhena guṇeneyaṃ gadā gurutarī mama |
na tathā dhārtarāṣṭrasya mā kārṣīrmādhava vyathām || 17 ||
[Analyze grammar]

sāmarānapi lokāṃstrīnnānāśastradharānyudhi |
yodhayeyaṃ raṇe hṛṣṭaḥ kimutādya suyodhanam || 18 ||
[Analyze grammar]

saṃjaya uvāca |
tathā saṃbhāṣamāṇaṃ tu vāsudevo vṛkodaram |
hṛṣṭaḥ saṃpūjayāmāsa vacanaṃ cedamabravīt || 19 ||
[Analyze grammar]

tvāmāśritya mahābāho dharmarājo yudhiṣṭhiraḥ |
nihatāriḥ svakāṃ dīptāṃ śriyaṃ prāpto na saṃśayaḥ || 20 ||
[Analyze grammar]

tvayā vinihatāḥ sarve dhṛtarāṣṭrasutā raṇe |
rājāno rājaputrāśca nāgāśca vinipātitāḥ || 21 ||
[Analyze grammar]

kaliṅgā māgadhāḥ prācyā gāndhārāḥ kuravastathā |
tvāmāsādya mahāyuddhe nihatāḥ pāṇḍunandana || 22 ||
[Analyze grammar]

hatvā duryodhanaṃ cāpi prayacchorvīṃ sasāgarām |
dharmarājāya kaunteya yathā viṣṇuḥ śacīpateḥ || 23 ||
[Analyze grammar]

tvāṃ ca prāpya raṇe pāpo dhārtarāṣṭro vinaṅkṣyati |
tvamasya sakthinī bhaṅktvā pratijñāṃ pārayiṣyasi || 24 ||
[Analyze grammar]

yatnena tu sadā pārtha yoddhavyo dhṛtarāṣṭrajaḥ |
kṛtī ca balavāṃścaiva yuddhaśauṇḍaśca nityadā || 25 ||
[Analyze grammar]

tatastu sātyakī rājanpūjayāmāsa pāṇḍavam |
vividhābhiśca tāṃ vāgbhiḥ pūjayāmāsa mādhavaḥ || 26 ||
[Analyze grammar]

pāñcālāḥ pāṇḍaveyāśca dharmarājapurogamāḥ |
tadvaco bhīmasenasya sarva evābhyapūjayan || 27 ||
[Analyze grammar]

tato bhīmabalo bhīmo yudhiṣṭhiramathābravīt |
sṛñjayaiḥ saha tiṣṭhantaṃ tapantamiva bhāskaram || 28 ||
[Analyze grammar]

ahametena saṃgamya saṃyuge yoddhumutsahe |
na hi śakto raṇe jetuṃ māmeṣa puruṣādhamaḥ || 29 ||
[Analyze grammar]

adya krodhaṃ vimokṣyāmi nihitaṃ hṛdaye bhṛśam |
suyodhane dhārtarāṣṭre khāṇḍave'gnimivārjunaḥ || 30 ||
[Analyze grammar]

śalyamadyoddhariṣyāmi tava pāṇḍava hṛcchayam |
nihatya gadayā pāpamadya rājansukhī bhava || 31 ||
[Analyze grammar]

adya kīrtimayīṃ mālāṃ pratimokṣye tavānagha |
prāṇāñśriyaṃ ca rājyaṃ ca mokṣyate'dya suyodhanaḥ || 32 ||
[Analyze grammar]

rājā ca dhṛtarāṣṭro'dya śrutvā putraṃ mayā hatam |
smariṣyatyaśubhaṃ karma yattacchakunibuddhijam || 33 ||
[Analyze grammar]

ityuktvā bharataśreṣṭho gadāmudyamya vīryavān |
udatiṣṭhata yuddhāya śakro vṛtramivāhvayan || 34 ||
[Analyze grammar]

tamekākinamāsādya dhārtarāṣṭraṃ mahābalam |
niryūthamiva mātaṅgaṃ samahṛṣyanta pāṇḍavāḥ || 35 ||
[Analyze grammar]

tamudyatagadaṃ dṛṣṭvā kailāsamiva śṛṅgiṇam |
bhīmasenastadā rājanduryodhanamathābravīt || 36 ||
[Analyze grammar]

rājñāpi dhṛtarāṣṭreṇa tvayā cāsmāsu yatkṛtam |
smara tadduṣkṛtaṃ karma yadvṛttaṃ vāraṇāvate || 37 ||
[Analyze grammar]

draupadī ca parikliṣṭā sabhāmadhye rajasvalā |
dyūte yadvijito rājā śakunerbuddhiniścayāt || 38 ||
[Analyze grammar]

yāni cānyāni duṣṭātmanpāpāni kṛtavānasi |
anāgaḥsu ca pārtheṣu tasya paśya mahatphalam || 39 ||
[Analyze grammar]

tvatkṛte nihataḥ śete śaratalpe mahāyaśāḥ |
gāṅgeyo bharataśreṣṭhaḥ sarveṣāṃ naḥ pitāmahaḥ || 40 ||
[Analyze grammar]

hato droṇaśca karṇaśca hataḥ śalyaḥ pratāpavān |
vairasya cādikartāsau śakunirnihato yudhi || 41 ||
[Analyze grammar]

bhrātaraste hatāḥ śūrāḥ putrāśca sahasainikāḥ |
rājānaśca hatāḥ śūrāḥ samareṣvanivartinaḥ || 42 ||
[Analyze grammar]

ete cānye ca nihatā bahavaḥ kṣatriyarṣabhāḥ |
prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ || 43 ||
[Analyze grammar]

avaśiṣṭastvamevaikaḥ kulaghno'dhamapūruṣaḥ |
tvāmapyadya haniṣyāmi gadayā nātra saṃśayaḥ || 44 ||
[Analyze grammar]

adya te'haṃ raṇe darpaṃ sarvaṃ nāśayitā nṛpa |
rājyāśāṃ vipulāṃ rājanpāṇḍaveṣu ca duṣkṛtam || 45 ||
[Analyze grammar]

duryodhana uvāca |
kiṃ katthitena bahudhā yudhyasvādya mayā saha |
adya te'haṃ vineṣyāmi yuddhaśraddhāṃ vṛkodara || 46 ||
[Analyze grammar]

kiṃ na paśyasi māṃ pāpa gadāyuddhe vyavasthitam |
himavacchikharākārāṃ pragṛhya mahatīṃ gadām || 47 ||
[Analyze grammar]

gadinaṃ ko'dya māṃ pāpa jetumutsahate ripuḥ |
nyāyato yudhyamānasya deveṣvapi puraṃdaraḥ || 48 ||
[Analyze grammar]

mā vṛthā garja kaunteya śāradābhramivājalam |
darśayasva balaṃ yuddhe yāvattatte'dya vidyate || 49 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā pāñcālāḥ sahasṛñjayāḥ |
sarve saṃpūjayāmāsustadvaco vijigīṣavaḥ || 50 ||
[Analyze grammar]

taṃ mattamiva mātaṅgaṃ talaśabdena mānavāḥ |
bhūyaḥ saṃharṣayāmāsū rājanduryodhanaṃ nṛpam || 51 ||
[Analyze grammar]

bṛṃhanti kuñjarāstatra hayā heṣanti cāsakṛt |
śastrāṇi saṃpradīpyante pāṇḍavānāṃ jayaiṣiṇām || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 32

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: