Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tataḥ kruddhā mahārāja saubalasya padānugāḥ |
tyaktvā jīvitamākrande pāṇḍavānparyavārayan || 1 ||
[Analyze grammar]

tānarjunaḥ pratyagṛhṇātsahadevajaye dhṛtaḥ |
bhīmasenaśca tejasvī kruddhāśīviṣadarśanaḥ || 2 ||
[Analyze grammar]

śaktyṛṣṭiprāsahastānāṃ sahadevaṃ jighāṃsatām |
saṃkalpamakaronmoghaṃ gāṇḍīvena dhanaṃjayaḥ || 3 ||
[Analyze grammar]

pragṛhītāyudhānbāhūnyodhānāmabhidhāvatām |
bhallaiściccheda bībhatsuḥ śirāṃsyapi hayānapi || 4 ||
[Analyze grammar]

te hatāḥ pratyapadyanta vasudhāṃ vigatāsavaḥ |
tvaritā lokavīreṇa prahatāḥ savyasācinā || 5 ||
[Analyze grammar]

tato duryodhano rājā dṛṣṭvā svabalasaṃkṣayam |
hataśeṣānsamānīya kruddho rathaśatānvibho || 6 ||
[Analyze grammar]

kuñjarāṃśca hayāṃścaiva pādātāṃśca paraṃtapa |
uvāca sahitānsarvāndhārtarāṣṭra idaṃ vacaḥ || 7 ||
[Analyze grammar]

samāsādya raṇe sarvānpāṇḍavānsasuhṛdgaṇān |
pāñcālyaṃ cāpi sabalaṃ hatvā śīghraṃ nivartata || 8 ||
[Analyze grammar]

tasya te śirasā gṛhya vacanaṃ yuddhadurmadāḥ |
pratyudyayū raṇe pārthāṃstava putrasya śāsanāt || 9 ||
[Analyze grammar]

tānabhyāpatataḥ śīghraṃ hataśeṣānmahāraṇe |
śarairāśīviṣākāraiḥ pāṇḍavāḥ samavākiran || 10 ||
[Analyze grammar]

tatsainyaṃ bharataśreṣṭha muhūrtena mahātmabhiḥ |
avadhyata raṇaṃ prāpya trātāraṃ nābhyavindata |
pratiṣṭhamānaṃ tu bhayānnāvatiṣṭhata daṃśitam || 11 ||
[Analyze grammar]

aśvairviparidhāvadbhiḥ sainyena rajasā vṛte |
na prājñāyanta samare diśaśca pradiśastathā || 12 ||
[Analyze grammar]

tatastu pāṇḍavānīkānniḥsṛtya bahavo janāḥ |
abhyaghnaṃstāvakānyuddhe muhūrtādiva bhārata |
tato niḥśeṣamabhavattatsainyaṃ tava bhārata || 13 ||
[Analyze grammar]

akṣauhiṇyaḥ sametāstu tava putrasya bhārata |
ekādaśa hatā yuddhe tāḥ prabho pāṇḍusṛñjayaiḥ || 14 ||
[Analyze grammar]

teṣu rājasahasreṣu tāvakeṣu mahātmasu |
eko duryodhano rājannadṛśyata bhṛśaṃ kṣataḥ || 15 ||
[Analyze grammar]

tato vīkṣya diśaḥ sarvā dṛṣṭvā śūnyāṃ ca medinīm |
vihīnaḥ sarvayodhaiśca pāṇḍavānvīkṣya saṃyuge || 16 ||
[Analyze grammar]

muditānsarvasiddhārthānnardamānānsamantataḥ |
bāṇaśabdaravāṃścaiva śrutvā teṣāṃ mahātmanām || 17 ||
[Analyze grammar]

duryodhano mahārāja kaśmalenābhisaṃvṛtaḥ |
apayāne manaścakre vihīnabalavāhanaḥ || 18 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
nihate māmake sainye niḥśeṣe śibire kṛte |
pāṇḍavānāṃ balaṃ sūta kiṃ nu śeṣamabhūttadā |
etanme pṛcchato brūhi kuśalo hyasi saṃjaya || 19 ||
[Analyze grammar]

yacca duryodhano mandaḥ kṛtavāṃstanayo mama |
balakṣayaṃ tathā dṛṣṭvā sa ekaḥ pṛthivīpatiḥ || 20 ||
[Analyze grammar]

saṃjaya uvāca |
rathānāṃ dve sahasre tu sapta nāgaśatāni ca |
pañca cāśvasahasrāṇi pattīnāṃ ca śataṃ śatāḥ || 21 ||
[Analyze grammar]

etaccheṣamabhūdrājanpāṇḍavānāṃ mahadbalam |
parigṛhya hi yadyuddhe dhṛṣṭadyumno vyavasthitaḥ || 22 ||
[Analyze grammar]

ekākī bharataśreṣṭha tato duryodhano nṛpaḥ |
nāpaśyatsamare kaṃcitsahāyaṃ rathināṃ varaḥ || 23 ||
[Analyze grammar]

nardamānānparāṃścaiva svabalasya ca saṃkṣayam |
hataṃ svahayamutsṛjya prāṅmukhaḥ prādravadbhayāt || 24 ||
[Analyze grammar]

ekādaśacamūbhartā putro duryodhanastava |
gadāmādāya tejasvī padātiḥ prasthito hradam || 25 ||
[Analyze grammar]

nātidūraṃ tato gatvā padbhyāmeva narādhipaḥ |
sasmāra vacanaṃ kṣatturdharmaśīlasya dhīmataḥ || 26 ||
[Analyze grammar]

idaṃ nūnaṃ mahāprājño viduro dṛṣṭavānpurā |
mahadvaiśasamasmākaṃ kṣatriyāṇāṃ ca saṃyuge || 27 ||
[Analyze grammar]

evaṃ vicintayānastu pravivikṣurhradaṃ nṛpaḥ |
duḥkhasaṃtaptahṛdayo dṛṣṭvā rājanbalakṣayam || 28 ||
[Analyze grammar]

pāṇḍavāśca mahārāja dhṛṣṭadyumnapurogamāḥ |
abhyadhāvanta saṃkruddhāstava rājanbalaṃ prati || 29 ||
[Analyze grammar]

śaktyṛṣṭiprāsahastānāṃ balānāmabhigarjatām |
saṃkalpamakaronmoghaṃ gāṇḍīvena dhanaṃjayaḥ || 30 ||
[Analyze grammar]

tānhatvā niśitairbāṇaiḥ sāmātyānsaha bandhubhiḥ |
rathe śvetahaye tiṣṭhannarjuno bahvaśobhata || 31 ||
[Analyze grammar]

subalasya hate putre savājirathakuñjare |
mahāvanamiva chinnamabhavattāvakaṃ balam || 32 ||
[Analyze grammar]

anekaśatasāhasre bale duryodhanasya ha |
nānyo mahāratho rājañjīvamāno vyadṛśyata || 33 ||
[Analyze grammar]

droṇaputrādṛte vīrāttathaiva kṛtavarmaṇaḥ |
kṛpācca gautamādrājanpārthivācca tavātmajāt || 34 ||
[Analyze grammar]

dhṛṣṭadyumnastu māṃ dṛṣṭvā hasansātyakimabravīt |
kimanena gṛhītena nānenārtho'sti jīvatā || 35 ||
[Analyze grammar]

dhṛṣṭadyumnavacaḥ śrutvā śinernaptā mahārathaḥ |
udyamya niśitaṃ khaḍgaṃ hantuṃ māmudyatastadā || 36 ||
[Analyze grammar]

tamāgamya mahāprājñaḥ kṛṣṇadvaipāyano'bravīt |
mucyatāṃ saṃjayo jīvanna hantavyaḥ kathaṃcana || 37 ||
[Analyze grammar]

dvaipāyanavacaḥ śrutvā śinernaptā kṛtāñjaliḥ |
tato māmabravīnmuktvā svasti saṃjaya sādhaya || 38 ||
[Analyze grammar]

anujñātastvahaṃ tena nyastavarmā nirāyudhaḥ |
prātiṣṭhaṃ yena nagaraṃ sāyāhne rudhirokṣitaḥ || 39 ||
[Analyze grammar]

krośamātramapakrāntaṃ gadāpāṇimavasthitam |
ekaṃ duryodhanaṃ rājannapaśyaṃ bhṛśavikṣatam || 40 ||
[Analyze grammar]

sa tu māmaśrupūrṇākṣo nāśaknodabhivīkṣitum |
upapraikṣata māṃ dṛṣṭvā tadā dīnamavasthitam || 41 ||
[Analyze grammar]

taṃ cāhamapi śocantaṃ dṛṣṭvaikākinamāhave |
muhūrtaṃ nāśakaṃ vaktuṃ kiṃcidduḥkhapariplutaḥ || 42 ||
[Analyze grammar]

tato'smai tadahaṃ sarvamuktavāngrahaṇaṃ tadā |
dvaipāyanaprasādācca jīvato mokṣamāhave || 43 ||
[Analyze grammar]

muhūrtamiva ca dhyātvā pratilabhya ca cetanām |
bhrātṝṃśca sarvasainyāni paryapṛcchata māṃ tataḥ || 44 ||
[Analyze grammar]

tasmai tadahamācakṣaṃ sarvaṃ pratyakṣadarśivān |
bhrātṝṃśca nihatānsarvānsainyaṃ ca vinipātitam || 45 ||
[Analyze grammar]

trayaḥ kila rathāḥ śiṣṭāstāvakānāṃ narādhipa |
iti prasthānakāle māṃ kṛṣṇadvaipāyano'bravīt || 46 ||
[Analyze grammar]

sa dīrghamiva niḥśvasya viprekṣya ca punaḥ punaḥ |
aṃse māṃ pāṇinā spṛṣṭvā putraste paryabhāṣata || 47 ||
[Analyze grammar]

tvadanyo neha saṃgrāme kaścijjīvati saṃjaya |
dvitīyaṃ neha paśyāmi sasahāyāśca pāṇḍavāḥ || 48 ||
[Analyze grammar]

brūyāḥ saṃjaya rājānaṃ prajñācakṣuṣamīśvaram |
duryodhanastava sutaḥ praviṣṭo hradamityuta || 49 ||
[Analyze grammar]

suhṛdbhistādṛśairhīnaḥ putrairbhrātṛbhireva ca |
pāṇḍavaiśca hṛte rājye ko nu jīvati mādṛśaḥ || 50 ||
[Analyze grammar]

ācakṣethāḥ sarvamidaṃ māṃ ca muktaṃ mahāhavāt |
asmiṃstoyahrade suptaṃ jīvantaṃ bhṛśavikṣatam || 51 ||
[Analyze grammar]

evamuktvā mahārāja prāviśattaṃ hradaṃ nṛpaḥ |
astambhayata toyaṃ ca māyayā manujādhipaḥ || 52 ||
[Analyze grammar]

tasminhradaṃ praviṣṭe tu trīnrathāñśrāntavāhanān |
apaśyaṃ sahitānekastaṃ deśaṃ samupeyuṣaḥ || 53 ||
[Analyze grammar]

kṛpaṃ śāradvataṃ vīraṃ drauṇiṃ ca rathināṃ varam |
bhojaṃ ca kṛtavarmāṇaṃ sahitāñśaravikṣatān || 54 ||
[Analyze grammar]

te sarve māmabhiprekṣya tūrṇamaśvānacodayan |
upayāya ca māmūcurdiṣṭyā jīvasi saṃjaya || 55 ||
[Analyze grammar]

apṛcchaṃścaiva māṃ sarve putraṃ tava janādhipam |
kaccidduryodhano rājā sa no jīvati saṃjaya || 56 ||
[Analyze grammar]

ākhyātavānahaṃ tebhyastadā kuśalinaṃ nṛpam |
taccaiva sarvamācakṣaṃ yanmāṃ duryodhano'bravīt |
hradaṃ caivāhamācaṣṭa yaṃ praviṣṭo narādhipaḥ || 57 ||
[Analyze grammar]

aśvatthāmā tu tadrājanniśamya vacanaṃ mama |
taṃ hradaṃ vipulaṃ prekṣya karuṇaṃ paryadevayat || 58 ||
[Analyze grammar]

aho dhiṅna sa jānāti jīvato'smānnarādhipaḥ |
paryāptā hi vayaṃ tena saha yodhayituṃ parān || 59 ||
[Analyze grammar]

te tu tatra ciraṃ kālaṃ vilapya ca mahārathāḥ |
prādravanrathināṃ śreṣṭhā dṛṣṭvā pāṇḍusutānraṇe || 60 ||
[Analyze grammar]

te tu māṃ rathamāropya kṛpasya supariṣkṛtam |
senāniveśamājagmurhataśeṣāstrayo rathāḥ || 61 ||
[Analyze grammar]

tatra gulmāḥ paritrastāḥ sūrye cāstamite sati |
sarve vicukruśuḥ śrutvā putrāṇāṃ tava saṃkṣayam || 62 ||
[Analyze grammar]

tato vṛddhā mahārāja yoṣitāṃ rakṣaṇo narāḥ |
rājadārānupādāya prayayurnagaraṃ prati || 63 ||
[Analyze grammar]

tatra vikrośatīnāṃ ca rudatīnāṃ ca sarvaśaḥ |
prādurāsīnmahāñśabdaḥ śrutvā tadbalasaṃkṣayam || 64 ||
[Analyze grammar]

tatastā yoṣito rājankrandantyo vai muhurmuhuḥ |
kurarya iva śabdena nādayantyo mahītalam || 65 ||
[Analyze grammar]

ājaghnuḥ karajaiścāpi pāṇibhiśca śirāṃsyuta |
luluvuśca tadā keśānkrośantyastatra tatra ha || 66 ||
[Analyze grammar]

hāhākāravinādinyo vinighnantya urāṃsi ca |
krośantyastatra ruruduḥ krandamānā viśāṃ pate || 67 ||
[Analyze grammar]

tato duryodhanāmātyāḥ sāśrukaṇṭhā bhṛśāturāḥ |
rājadārānupādāya prayayurnagaraṃ prati || 68 ||
[Analyze grammar]

vetrajarjharahastāśca dvārādhyakṣā viśāṃ pate |
śayanīyāni śubhrāṇi spardhyāstaraṇavanti ca |
samādāya yayustūrṇaṃ nagaraṃ dārarakṣiṇaḥ || 69 ||
[Analyze grammar]

āsthāyāśvatarīyuktānsyandanānapare janāḥ |
svānsvāndārānupādāya prayayurnagaraṃ prati || 70 ||
[Analyze grammar]

adṛṣṭapūrvā yā nāryo bhāskareṇāpi veśmasu |
dadṛśustā mahārāja janā yāntīḥ puraṃ prati || 71 ||
[Analyze grammar]

tāḥ striyo bharataśreṣṭha saukumāryasamanvitāḥ |
prayayurnagaraṃ tūrṇaṃ hatasvajanabāndhavāḥ || 72 ||
[Analyze grammar]

ā gopālāvipālebhyo dravanto nagaraṃ prati |
yayurmanuṣyāḥ saṃbhrāntā bhīmasenabhayārditāḥ || 73 ||
[Analyze grammar]

api caiṣāṃ bhayaṃ tīvraṃ pārthebhyo'bhūtsudāruṇam |
prekṣamāṇāstadānyonyamādhāvannagaraṃ prati || 74 ||
[Analyze grammar]

tasmiṃstadā vartamāne vidrave bhṛśadāruṇe |
yuyutsuḥ śokasaṃmūḍhaḥ prāptakālamacintayat || 75 ||
[Analyze grammar]

jito duryodhanaḥ saṃkhye pāṇḍavairbhīmavikramaiḥ |
ekādaśacamūbhartā bhrātaraścāsya sūditāḥ |
hatāśca kuravaḥ sarve bhīṣmadroṇapuraḥsarāḥ || 76 ||
[Analyze grammar]

ahameko vimuktastu bhāgyayogādyadṛcchayā |
vidrutāni ca sarvāṇi śibirāṇi samantataḥ || 77 ||
[Analyze grammar]

duryodhanasya sacivā ye kecidavaśeṣitāḥ |
rājadārānupādāya vyadhāvannagaraṃ prati || 78 ||
[Analyze grammar]

prāptakālamahaṃ manye praveśaṃ taiḥ sahābhibho |
yudhiṣṭhiramanujñāpya bhīmasenaṃ tathaiva ca || 79 ||
[Analyze grammar]

etamarthaṃ mahābāhurubhayoḥ sa nyavedayat |
tasya prīto'bhavadrājā nityaṃ karuṇaveditā |
pariṣvajya mahābāhurvaiśyāputraṃ vyasarjayat || 80 ||
[Analyze grammar]

tataḥ sa rathamāsthāya drutamaśvānacodayat |
asaṃbhāvitavāṃścāpi rājadārānpuraṃ prati || 81 ||
[Analyze grammar]

taiścaiva sahitaḥ kṣipramastaṃ gacchati bhāskare |
praviṣṭo hāstinapuraṃ bāṣpakaṇṭho'śrulocanaḥ || 82 ||
[Analyze grammar]

apaśyata mahāprājñaṃ viduraṃ sāśrulocanam |
rājñaḥ samīpānniṣkrāntaṃ śokopahatacetasam || 83 ||
[Analyze grammar]

tamabravītsatyadhṛtiḥ praṇataṃ tvagrataḥ sthitam |
asminkurukṣaye vṛtte diṣṭyā tvaṃ putra jīvasi || 84 ||
[Analyze grammar]

vinā rājñaḥ praveśādvai kimasi tvamihāgataḥ |
etanme kāraṇaṃ sarvaṃ vistareṇa nivedaya || 85 ||
[Analyze grammar]

yuyutsuruvāca |
nihate śakunau tāta sajñātisutabāndhave |
hataśeṣaparīvāro rājā duryodhanastataḥ |
svakaṃ sa hayamutsṛjya prāṅmukhaḥ prādravadbhayāt || 86 ||
[Analyze grammar]

apakrānte tu nṛpatau skandhāvāraniveśanāt |
bhayavyākulitaṃ sarvaṃ prādravannagaraṃ prati || 87 ||
[Analyze grammar]

tato rājñaḥ kalatrāṇi bhrātṝṇāṃ cāsya sarvaśaḥ |
vāhaneṣu samāropya stryadhyakṣāḥ prādravanbhayāt || 88 ||
[Analyze grammar]

tato'haṃ samanujñāpya rājānaṃ sahakeśavam |
praviṣṭo hāstinapuraṃ rakṣaṃllokāddhi vācyatām || 89 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ vaiśyāputreṇa bhāṣitam |
prāptakālamiti jñātvā viduraḥ sarvadharmavit |
apūjayadameyātmā yuyutsuṃ vākyakovidam || 90 ||
[Analyze grammar]

prāptakālamidaṃ sarvaṃ bhavato bharatakṣaye |
adya tvamiha viśrāntaḥ śvo'bhigantā yudhiṣṭhiram || 91 ||
[Analyze grammar]

etāvaduktvā vacanaṃ viduraḥ sarvadharmavit |
yuyutsuṃ samanujñāpya praviveśa nṛpakṣayam |
yuyutsurapi tāṃ rātriṃ svagṛhe nyavasattadā || 92 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 28

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: