Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
tasminpravṛtte saṃgrāme naravājigajakṣaye |
śakuniḥ saubalo rājansahadevaṃ samabhyayāt || 1 ||
[Analyze grammar]

tato'syāpatatastūrṇaṃ sahadevaḥ pratāpavān |
śaraughānpreṣayāmāsa pataṃgāniva śīghragān |
ulūkaśca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ || 2 ||
[Analyze grammar]

śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ |
sāyakānāṃ navatyā vai sahadevamavākirat || 3 ||
[Analyze grammar]

te śūrāḥ samare rājansamāsādya parasparam |
vivyadhurniśitairbāṇaiḥ kaṅkabarhiṇavājitaiḥ |
svarṇapuṅkhaiḥ śilādhautairā karṇātprahitaiḥ śaraiḥ || 4 ||
[Analyze grammar]

teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭirviśāṃ pate |
ācchādayaddiśaḥ sarvā dhārābhiriva toyadaḥ || 5 ||
[Analyze grammar]

tataḥ kruddho raṇe bhīmaḥ sahadevaśca bhārata |
ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau || 6 ||
[Analyze grammar]

tābhyāṃ śaraśataiśchannaṃ tadbalaṃ tava bhārata |
andhakāramivākāśamabhavattatra tatra ha || 7 ||
[Analyze grammar]

aśvairviparidhāvadbhiḥ śaracchannairviśāṃ pate |
tatra tatra kṛto mārgo vikarṣadbhirhatānbahūn || 8 ||
[Analyze grammar]

nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ |
varmabhirvinikṛttaiśca prāsaiśchinnaiśca māriṣa |
saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva || 9 ||
[Analyze grammar]

yodhāstatra mahārāja samāsādya parasparam |
vyacaranta raṇe kruddhā vinighnantaḥ parasparam || 10 ||
[Analyze grammar]

udvṛttanayanai roṣātsaṃdaṣṭauṣṭhapuṭairmukhaiḥ |
sakuṇḍalairmahī channā padmakiñjalkasaṃnibhaiḥ || 11 ||
[Analyze grammar]

bhujaiśchinnairmahārāja nāgarājakaropamaiḥ |
sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ || 12 ||
[Analyze grammar]

kabandhairutthitaiśchinnairnṛtyadbhiścāparairyudhi |
kravyādagaṇasaṃkīrṇā ghorābhūtpṛthivī vibho || 13 ||
[Analyze grammar]

alpāvaśiṣṭe sainye tu kauraveyānmahāhave |
prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam || 14 ||
[Analyze grammar]

etasminnantare śūraḥ saubaleyaḥ pratāpavān |
prāsena sahadevasya śirasi prāharadbhṛśam |
sa vihvalo mahārāja rathopastha upāviśat || 15 ||
[Analyze grammar]

sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān |
sarvasainyāni saṃkruddho vārayāmāsa bhārata || 16 ||
[Analyze grammar]

nirbibheda ca nārācaiḥ śataśo'tha sahasraśaḥ |
vinirbhidyākaroccaiva siṃhanādamariṃdama || 17 ||
[Analyze grammar]

tena śabdena vitrastāḥ sarve sahayavāraṇāḥ |
prādravansahasā bhītāḥ śakuneśca padānugāḥ || 18 ||
[Analyze grammar]

prabhagnānatha tāndṛṣṭvā rājā duryodhano'bravīt |
nivartadhvamadharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ || 19 ||
[Analyze grammar]

iha kīrtiṃ samādhāya pretya lokānsamaśnute |
prāṇāñjahāti yo vīro yudhi pṛṣṭhamadarśayan || 20 ||
[Analyze grammar]

evamuktāstu te rājñā saubalasya padānugāḥ |
pāṇḍavānabhyavartanta mṛtyuṃ kṛtvā nivartanam || 21 ||
[Analyze grammar]

dravadbhistatra rājendra kṛtaḥ śabdo'tidāruṇaḥ |
kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato'bhavat || 22 ||
[Analyze grammar]

tāṃstadāpatato dṛṣṭvā saubalasya padānugān |
pratyudyayurmahārāja pāṇḍavā vijaye vṛtāḥ || 23 ||
[Analyze grammar]

pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate |
śakuniṃ daśabhirviddhvā hayāṃścāsya tribhiḥ śaraiḥ |
dhanuściccheda ca śaraiḥ saubalasya hasanniva || 24 ||
[Analyze grammar]

athānyaddhanurādāya śakuniryuddhadurmadaḥ |
vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ || 25 ||
[Analyze grammar]

ulūko'pi mahārāja bhīmaṃ vivyādha saptabhiḥ |
sahadevaṃ ca saptatyā parīpsanpitaraṃ raṇe || 26 ||
[Analyze grammar]

taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ |
śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ || 27 ||
[Analyze grammar]

te hanyamānā bhīmena nārācaistailapāyitaiḥ |
sahadevaṃ raṇe kruddhāśchādayañśaravṛṣṭibhiḥ |
parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ || 28 ||
[Analyze grammar]

tato'syāpatataḥ śūraḥ sahadevaḥ pratāpavān |
ulūkasya mahārāja bhallenāpāharacchiraḥ || 29 ||
[Analyze grammar]

sa jagāma rathādbhūmiṃ sahadevena pātitaḥ |
rudhirāplutasarvāṅgo nandayanpāṇḍavānyudhi || 30 ||
[Analyze grammar]

putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata |
sāśrukaṇṭho viniḥśvasya kṣatturvākyamanusmaran || 31 ||
[Analyze grammar]

cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan |
sahadevaṃ samāsādya tribhirvivyādha sāyakaiḥ || 32 ||
[Analyze grammar]

tānapāsya śarānmuktāñśarasaṃghaiḥ pratāpavān |
sahadevo mahārāja dhanuściccheda saṃyuge || 33 ||
[Analyze grammar]

chinne dhanuṣi rājendra śakuniḥ saubalastadā |
pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot || 34 ||
[Analyze grammar]

tamāpatantaṃ sahasā ghorarūpaṃ viśāṃ pate |
dvidhā ciccheda samare saubalasya hasanniva || 35 ||
[Analyze grammar]

asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām |
prāhiṇotsahadevāya sā moghā nyapatadbhuvi || 36 ||
[Analyze grammar]

tataḥ śaktiṃ mahāghorāṃ kālarātrimivodyatām |
preṣayāmāsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ || 37 ||
[Analyze grammar]

tāmāpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ |
tridhā ciccheda samare sahadevo hasanniva || 38 ||
[Analyze grammar]

sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā |
śīryamāṇā yathā dīptā gaganādvai śatahradā || 39 ||
[Analyze grammar]

śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam |
dudruvustāvakāḥ sarve bhaye jāte sasaubalāḥ || 40 ||
[Analyze grammar]

athotkruṣṭaṃ mahaddhyāsītpāṇḍavairjitakāśibhiḥ |
dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan || 41 ||
[Analyze grammar]

tānvai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān |
śarairanekasāhasrairvārayāmāsa saṃyuge || 42 ||
[Analyze grammar]

tato gāndhārakairguptaṃ pṛṣṭhairaśvairjaye dhṛtam |
āsasāda raṇe yāntaṃ sahadevo'tha saubalam || 43 ||
[Analyze grammar]

svamaṃśamavaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa |
rathena kāñcanāṅgena sahadevaḥ samabhyayāt |
adhijyaṃ balavatkṛtvā vyākṣipansumahaddhanuḥ || 44 ||
[Analyze grammar]

sa saubalamabhidrutya gṛdhrapatraiḥ śilāśitaiḥ |
bhṛśamabhyahanatkruddhastottrairiva mahādvipam || 45 ||
[Analyze grammar]

uvāca cainaṃ medhāvī nigṛhya smārayanniva |
kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava || 46 ||
[Analyze grammar]

yattadā hṛṣyase mūḍha glahannakṣaiḥ sabhātale |
phalamadya prapadyasva karmaṇastasya durmate || 47 ||
[Analyze grammar]

nihatāste durātmāno ye'smānavahasanpurā |
duryodhanaḥ kulāṅgāraḥ śiṣṭastvaṃ tasya mātulaḥ || 48 ||
[Analyze grammar]

adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ |
vṛkṣātphalamivoddhṛtya laguḍena pramāthinā || 49 ||
[Analyze grammar]

evamuktvā mahārāja sahadevo mahābalaḥ |
saṃkruddho naraśārdūlo vegenābhijagāma ha || 50 ||
[Analyze grammar]

abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ |
vikṛṣya balavaccāpaṃ krodhena prahasanniva || 51 ||
[Analyze grammar]

śakuniṃ daśabhirviddhvā caturbhiścāsya vājinaḥ |
chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat || 52 ||
[Analyze grammar]

chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ |
tato viddhaśca bahubhiḥ sarvamarmasu sāyakaiḥ || 53 ||
[Analyze grammar]

tato bhūyo mahārāja sahadevaḥ pratāpavān |
śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām || 54 ||
[Analyze grammar]

tatastu kruddhaḥ subalasya putro mādrīsutaṃ sahadevaṃ vimarde |
prāsena jāmbūnadabhūṣaṇena jighāṃsureko'bhipapāta śīghram || 55 ||
[Analyze grammar]

mādrīsutastasya samudyataṃ taṃ prāsaṃ suvṛttau ca bhujau raṇāgre |
bhallaistribhiryugapatsaṃcakarta nanāda coccaistarasājimadhye || 56 ||
[Analyze grammar]

tasyāśukārī susamāhitena suvarṇapuṅkhena dṛḍhāyasena |
bhallena sarvāvaraṇātigena śiraḥ śarīrātpramamātha bhūyaḥ || 57 ||
[Analyze grammar]

śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena |
hṛtottamāṅgo yudhi pāṇḍavena papāta bhūmau subalasya putraḥ || 58 ||
[Analyze grammar]

sa tacchiro vegavatā śareṇa suvarṇapuṅkhena śilāśitena |
prāverayatkupitaḥ pāṇḍuputro yattatkurūṇāmanayasya mūlam || 59 ||
[Analyze grammar]

hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram |
yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ || 60 ||
[Analyze grammar]

vipradrutāḥ śuṣkamukhā visaṃjñā gāṇḍīvaghoṣeṇa samāhatāśca |
bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ || 61 ||
[Analyze grammar]

tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ |
śaṅkhānpradadhmuḥ samare prahṛṣṭāḥ sakeśavāḥ sainikānharṣayantaḥ || 62 ||
[Analyze grammar]

taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevamājau |
diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti || 63 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 27

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: