Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
atha tvidānīṃ tumule vimarde dviṣadbhireko bahubhiḥ samāvṛtaḥ |
mahābhaye sārathimityuvāca bhīmaścamūṃ vārayandhārtarāṣṭrīm |
tvaṃ sārathe yāhi javena vāhairnayāmyetāndhārtarāṣṭrānyamāya || 1 ||
[Analyze grammar]

saṃcodito bhīmasenena caivaṃ sa sārathiḥ putrabalaṃ tvadīyam |
prāyāttataḥ sārathirugravego yato bhīmastadbalaṃ gantumaicchat || 2 ||
[Analyze grammar]

tato'pare nāgarathāśvapattibhiḥ pratyudyayuḥ kuravastaṃ samantāt |
bhīmasya vāhāgryamudāravegaṃ samantato bāṇagaṇairnijaghnuḥ || 3 ||
[Analyze grammar]

tataḥ śarānāpatato mahātmā ciccheda bāṇaistapanīyapuṅkhaiḥ |
te vai nipetustapanīyapuṅkhā dvidhā tridhā bhīmaśarairnikṛttāḥ || 4 ||
[Analyze grammar]

tato rājannāgarathāśvayūnāṃ bhīmāhatānāṃ tava rājamadhye |
ghoro ninādaḥ prababhau narendra vajrāhatānāmiva parvatānām || 5 ||
[Analyze grammar]

te vadhyamānāśca narendramukhyā nirbhinnā vai bhīmasenapravekaiḥ |
bhīmaṃ samantātsamare'dhyarohanvṛkṣaṃ śakuntā iva puṣpahetoḥ || 6 ||
[Analyze grammar]

tato'bhipātaṃ tava sainyamadhye prāduścakre vegamivāttavegaḥ |
yathāntakāle kṣapayandidhakṣurbhūtāntakṛtkāla ivāttadaṇḍaḥ || 7 ||
[Analyze grammar]

tasyātivegasya raṇe'tivegaṃ nāśaknuvandhārayituṃ tvadīyāḥ |
vyāttānanasyāpatato yathaiva kālasya kāle harataḥ prajā vai || 8 ||
[Analyze grammar]

tato balaṃ bhārata bhāratānāṃ pradahyamānaṃ samare mahātman |
bhītaṃ diśo'kīryata bhīmanunnaṃ mahānilenābhragaṇo yathaiva || 9 ||
[Analyze grammar]

tato dhīmānsārathimabravīdbalī sa bhīmasenaḥ punareva hṛṣṭaḥ |
sūtābhijānīhi parānsvakānvā rathāndhvajāṃścāpatataḥ sametān |
yudhyannahaṃ nābhijānāmi kiṃcinmā sainyaṃ svaṃ chādayiṣye pṛṣatkaiḥ || 10 ||
[Analyze grammar]

arīnviśokābhinirīkṣya sarvato manastu cintā pradunoti me bhṛśam |
rājāturo nāgamadyatkirīṭī bahūni duḥkhānyabhijāto'smi sūta || 11 ||
[Analyze grammar]

etadduḥkhaṃ sārathe dharmarājo yanmāṃ hitvā yātavāñśatrumadhye |
nainaṃ jīvannāpi jānāmyajīvanbībhatsuṃ vā tanmamādyātiduḥkham || 12 ||
[Analyze grammar]

so'haṃ dviṣatsainyamudagrakalpaṃ vināśayiṣye paramapratītaḥ |
etānnihatyājimadhye sametānprīto bhaviṣyāmi saha tvayādya || 13 ||
[Analyze grammar]

sarvāṃstūṇīrānmārgaṇānvānvavekṣya kiṃ śiṣṭaṃ syātsāyakānāṃ rathe me |
kā vā jātiḥ kiṃ pramāṇaṃ ca teṣāṃ jñātvā vyaktaṃ tanmamācakṣva sūta || 14 ||
[Analyze grammar]

viśoka uvāca |
ṣaṇmārgaṇānāmayutāni vīra kṣurāśca bhallāśca tathāyutākhyāḥ |
nārācānāṃ dve sahasre tu vīra trīṇyeva ca pradarāṇāṃ ca pārtha || 15 ||
[Analyze grammar]

astyāyudhaṃ pāṇḍaveyāvaśiṣṭaṃ na yadvahecchakaṭaṃ ṣaḍgavīyam |
etadvidvanmuñca sahasraśo'pi gadāsibāhudraviṇaṃ ca te'sti || 16 ||
[Analyze grammar]

bhīma uvāca |
sūtādyemaṃ paśya bhīmapramuktaiḥ saṃbhindadbhiḥ pārthivānāśuvegaiḥ |
ugrairbāṇairāhavaṃ ghorarūpaṃ naṣṭādityaṃ mṛtyulokena tulyam || 17 ||
[Analyze grammar]

adyaiva tadviditaṃ pārthivānāṃ bhaviṣyati ākumāraṃ ca sūta |
nimagno vā samare bhīmasena ekaḥ kurūnvā samare vijetā || 18 ||
[Analyze grammar]

sarve saṃkhye kuravo niṣpatantu māṃ vā lokāḥ kīrtayantvākumāram |
sarvānekastānahaṃ pātayiṣye te vā sarve bhīmasenaṃ tudantu || 19 ||
[Analyze grammar]

āśāstāraḥ karma cāpyuttamaṃ vā tanme devāḥ kevalaṃ sādhayantu |
āyātvihādyārjunaḥ śatrughātī śakrastūrṇaṃ yajña ivopahūtaḥ || 20 ||
[Analyze grammar]

īkṣasvaitāṃ bhāratīṃ dīryamāṇāmete kasmādvidravante narendrāḥ |
vyaktaṃ dhīmānsavyasācī narāgryaḥ sainyaṃ hyetacchādayatyāśu bāṇaiḥ || 21 ||
[Analyze grammar]

paśya dhvajāṃśca dravato viśoka nāgānhayānpattisaṃghāṃśca saṃkhye |
rathānviśīrṇāñśaraśaktitāḍitānpaśyasvaitānrathinaścaiva sūta || 22 ||
[Analyze grammar]

āpūryate kauravī cāpyabhīkṣṇaṃ senā hyasau subhṛśaṃ hanyamānā |
dhanaṃjayasyāśanitulyavegairgrastā śarairbarhisuvarṇavājaiḥ || 23 ||
[Analyze grammar]

ete dravanti sma rathāśvanāgāḥ padātisaṃghānavamardayantaḥ |
saṃmuhyamānāḥ kauravāḥ sarva eva dravanti nāgā iva dāvabhītāḥ |
hāhākṛtāścaiva raṇe viśoka muñcanti nādānvipulāngajendrāḥ || 24 ||
[Analyze grammar]

viśoka uvāca |
sarve kāmāḥ pāṇḍava te samṛddhāḥ kapidhvajo dṛśyate hastisainye |
nīlāddhanādvidyutamuccarantīṃ tathāpaśyaṃ visphuradvai dhanustat || 25 ||
[Analyze grammar]

kapirhyasau vīkṣyate sarvato vai dhvajāgramāruhya dhanaṃjayasya |
divākarābho maṇireṣa divyo vibhrājate caiva kirīṭasaṃsthaḥ || 26 ||
[Analyze grammar]

pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ paśyemaṃ tvaṃ devadattaṃ sughoṣam |
abhīśuhastasya janārdanasya vigāhamānasya camūṃ pareṣām || 27 ||
[Analyze grammar]

raviprabhaṃ vajranābhaṃ kṣurāntaṃ pārśve sthitaṃ paśya janārdanasya |
cakraṃ yaśo vardhayatkeśavasya sadārcitaṃ yadubhiḥ paśya vīra || 28 ||
[Analyze grammar]

bhīma uvāca |
dadāmi te grāmavarāṃścaturdaśa priyākhyāne sārathe suprasannaḥ |
dasīśataṃ cāpi rathāṃśca viṃśatiṃ yadarjunaṃ vedayase viśoka || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 54

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: